ete hi mahāmate svavikalpakalpitā bālapṛthagjanair na kramavṛttyā na yugapat pravartante | tat kasya hetor yadi punar mahāmate yugapat pravarteran kāryakāraṇavibhāgo na syād apratilabdhahetulakṣaṇatvāt | atha kramavṛttyā pravarteran alabdhasya lakṣaṇātmakatvāt kramavṛttyā na pravartate | ajātaputrapitṛśabdavan mahāmate kramavṛttisaṃbandhayogā na ghaṭante | tārkikāṇāṃ hetvārambaṇanirantarādhipatipratyayādibhir janyajanakatvān mahāmate kramavṛttyā notpadyante | parikalpitasvabhāvābhiniveśalakṣaṇān mahāmate yugapan notpadyante | svacittadṛśyadehabhogapraviṣṭhānatvāt svasāmānyalakṣaṇabāhyabhāvābhāvān mahāmate krameṇa yugapad vā notpadyante | anyatra svacittadṛśyavikalpavikalpitatvād vijñānaṃ pravartate | tasmāt tarhi mahāmate hetupratyayakriyāyogalakṣaṇakramayugapaddṛṣṭivigatena te bhavitavyam ||