L2:2-45/梵繁

< L2:2-45
Admin讨论 | 贡献2021年1月9日 (六) 19:59的版本 (导入1个版本)

punar aparaṃ mahāmate caturvidhaṃ nirvāṇam | katamac caturvidham yaduta bhāvasvabhāvābhāvanirvāṇaṃ lakṣaṇavicitrabhāvābhāvanirvāṇaṃ svalakṣaṇabhāvābhāvāvabodhanirvāṇaṃ skandhānāṃ svasāmānyalakṣaṇasaṃtatiprabandhavyucchedanirvāṇam | etan mahāmate caturvidhaṃ tīrthakarāṇāṃ nirvāṇaṃ na tu mat pravacane | mat pravacane punar mahāmate vikalpakasya manovijñānasya vyāvṛttir nirvāṇam ity ucyate ||


【求譯】“復次,大慧!諸外道有四種涅槃。云何爲四?謂性自性非性涅槃,種種相性非性涅槃,自相自性非性覺涅槃,諸陰自共相相續流注斷涅槃。是名諸外道四種涅槃,非我所說法。大慧!我所說者,妄想識滅名爲涅槃。

【菩譯】“復次,大慧!外道說有四種涅槃。何等爲四?一者、自體相涅槃;二者、種種相有無涅槃;三者、自覺體有無涅槃;四者、諸陰自相同相斷相續體涅槃。大慧!是名外道四種涅槃,非我所說。大慧!我所說者,見虛妄境界分別識滅名爲涅槃。”

【實譯】“復次,大慧!涅槃有四種。何等爲四?謂諸法自性無性涅槃,種種相性無性涅槃,覺自相性無性涅槃,斷諸蘊自共相流注涅槃。大慧!此四涅槃是外道義,非我所說。大慧!我所說者,分別爾炎識滅名爲涅槃。


mahāmatir āha | nanu bhagavatāṣṭau vijñānāni vyavasthāpitāni | bhagavān āha | vyavasthāpitāni mahāmate | mahāmatir āha | tad yadi bhagavan vyavasthāpitāni tat kathaṃ manovijñānasyaiva vyāvṛttir bhavati na tu saptānāṃ vijñānānām | bhagavān āha | tad dhetvālambanatvān mahāmate saptānāṃ vijñānānāṃ pravṛttir bhavati | manovijñānaṃ punar mahāmate viṣayaparicchedābhiniveśena pravartamānaṃ vāsanābhir ālayavijñānaṃ prapuṣṇāti | manaḥ sahitam ātmātmīyagrāhābhiniveśam anyanākāreṇānupravartate | abhinnaśarīralakṣaṇam ālayavijñānahetvālambanaṃ svacittadṛśyaviṣayābhiniveśāc cittakalāpaḥ pravartate ’nyonyahetukaḥ | udadhitaraṃgā iva mahāmate svacittadṛśyaviṣayapavaneritāḥ pravartante nivartante ca | atas tena mahāmate manovijñānena vyāvṛttena saptānāṃ vijñānānāṃ vyāvṛttir bhavati ||


【求譯】大慧白佛言:“世尊,不建立八識耶?”佛言:“建立。”大慧白佛言:“若建立者,云何離意識,非七識?”佛告大慧:“彼因及彼攀緣故,七識不生。意識者,境界分段計著生,習氣長養藏識。意俱我、我所計著,思惟因緣生。不壞身相,藏識因攀緣。自心現境界計著,心聚生,展轉相因。譬如海浪,自心現境界風吹,若生若滅亦如是。是故,意識滅,七識亦滅。”

【菩譯】大慧白佛言:“世尊!世尊可不說八種識耶?”佛告大慧:“我說八種識。”大慧言:“若世尊說八種識者,何故但言意識轉滅,不言七識轉滅?”佛告大慧:“以依彼念觀有故,轉識滅七識亦滅。復次,大慧!意識執著取境界生,生已種種熏習增長阿梨耶識,共意識故,離我我所相,著虛妄空而生分別。大慧!彼二種識無差別相,以依阿梨耶識因觀自心見境,妄想執著生種種心,猶如束竹迭共爲因,如大海波,以自心見境界風吹而有生滅。是故,大慧!意識轉滅七種識轉滅。”

【實譯】大慧言:“世尊,豈不建立八種識耶?”佛言:“建立。”大慧言:“若建立者,云何但說意識滅,非七識滅?”佛言:“大慧!以彼爲因及所緣故,七識得生。大慧!意識分別境界起執著時,生諸習氣,長養藏識。由是意俱我、我所執,思量隨轉,無別體相,藏識爲因爲所緣故。執著自心所現境界,心聚生起,展轉爲因。大慧!譬如海浪,自心所現境界風吹而有起滅。是故,意識滅時,七識亦滅。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌曰:


nāhaṃ nirvāmi bhāvena kriyayā lakṣaṇena ca |

vikalpahetuvijñāne nivṛtte nirvṛto hy aham || 177 ||


【求譯】我不涅槃性,所作及與相,

    妄想爾炎識,此滅我涅槃。

【菩譯】我不取涅槃,亦不捨作相;

    轉滅虛妄心,故言得涅槃。

【實譯】我不以自性,及以於作相,

    分別境識滅,如是說涅槃。


tad dhetukaṃ tad ālambya manogatisamāśrayam |

hetuṃ dadāti cittasya vijñānaṃ ca samāśritam || 178 ||


【求譯】彼因彼攀緣,意趣等成身,

    與因者是心,爲識之所依。

【菩譯】依彼因及念,意趣諸境界;

    識與心作因,爲識之所依。

【實譯】意識爲心因,心爲意境界,

    因及所緣故,諸識依止生。


yathā kṣīṇe mahā-oghe taraṃgāṇām asaṃbhavaḥ |

tathā vijñānavaicitryaṃ niruddhaṃ na pravartate || 179 ||


【求譯】如水大流盡,波浪則不起,

    如是意識滅,種種識不生。

【菩譯】如水流枯竭,波浪則不起;

    如是意識滅,種種識不生。

【實譯】如大瀑流盡,波浪則不起,

    如是意識滅,種種識不生。


注释