L2:3-17/007梵

< L2:3-17
Admin讨论 | 贡献2021年1月15日 (五) 13:08的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

atha khalu kṛṣṇapakṣiko nāgarājo brāhmaṇarūpeṇāgatya bhagavantam etad avocat | tena hi gautama paraloka eva na saṃvidyate | tena hi māṇava kutas tvam āgataḥ | ihāhaṃ gautama śvetadvīpādāgataḥ | sa eva brāhmaṇa paro lokaḥ | atha māṇavo niṣpratibhāno nigṛhīto ’ntarhito ’pṛṣṭvaiva māṃ svanayapratyavasthānakathāṃ cintayan śākyaputro man nayabahirdhā varāko ’pravṛttilakṣaṇahetuvādī svavikalpadṛśyalakṣaṇāvabodhād vikalpasyāpravṛttiṃ varṇayati | tvaṃ caitarhi mahāmate māṃ pṛcchasi | kiṃ kāraṇaṃ lokāyatikavicitramantrapratibhānaṃ sevyamānasyāmiṣasaṃgraho bhavati na dharmasaṃgraha iti | mahāmatir āha | atha dharmāmiṣam iti bhagavan kaḥ padārthaḥ | bhagavān āha | sādhu sādhu mahāmate | padārthadvayaṃ prati mīmāṃsā pravṛttānāgatāṃ janatāṃ samālokya | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||

注释