L2:2-2/梵

< L2:2-2
Admin讨论 | 贡献2021年1月15日 (五) 13:13的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam ābhiḥ sārūpyābhir gāthābhir abhiṣṭutya svanāmagotraṃ bhagavate saṃśrāvayati sma


mahāmatir ahaṃ bhagavan mahāyānagatiṃ gataḥ |

aṣṭottaraṃ praśnaśataṃ pṛcchāmi vadatāṃ varam || 9 ||


tasya tad vacanaṃ śrutvā buddho lokavidāṃ varaḥ |

nirīkṣya pariṣadaṃ sarvām alapī sugatātmajam || 10 ||


pṛcchantu māṃ jinasutās tvaṃ ca pṛccha mahāmate |

ahaṃ te deśayiṣyāmi pratyātmagatigocaram || 11 ||


atha khalu mahāmatir bodhisattvo mahāsattvo bhagavatā kṛtāvakāśo bhagavataś caraṇayor nipatya bhagavantaṃ praśnaṃ paripṛcchati sma


kathaṃ hi śudhyate tarkaḥ kasmāt tarkaḥ pravartate |

kathaṃ hi dṛśyate bhrāntiḥ kasmād bhrāntiḥ pravartate || 12 ||


kasmāt kṣetrāṇi nirmāṇā lakṣaṇaṃ tīrthikāś ca ye |

nirābhāsaḥ kramaḥ kena jinaputrāś ca te kutaḥ || 13 ||


muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate |

dhyāyināṃ viṣayaḥ ko ’sau kathaṃ yānatrayaṃ bhavet || 14 ||


pratyaye jāyate[1] kiṃ tat kāryaṃ kiṃ kāraṇaṃ ca kim |

ubhayāntakathā[2] kena kathaṃ vā saṃpravartate || 15 ||


ārūpyā ca samāpattir nirodhaś ca kathaṃ bhavet |

saṃjñānirodhaś ca kathaṃ kathaṃ kasmād dhi mucyate || 16 ||


kriyā pravartate kena gamanaṃ dehadhāriṇām |

kathaṃ dṛśyaṃ vibhāvo kathaṃ kathaṃ bhūmiṣu vartate || 17 ||


nirbhidyet tribhavaṃ ko ’sau kiṃ sthānaṃ kā tanur bhavet |

sthitaḥ pravartate kutra jinaputraḥ kathaṃ bhavet || 18 ||


abhijñā labhate kena vaśitāś ca samādhayaḥ |

samādhyate kathaṃ cittaṃ brūhi me jinapuṅgava || 19 ||


ālayaṃ ca kathaṃ kasmān manovijñānam eva ca |

kathaṃ pravartate dṛśyaṃ kathaṃ dṛśyān nivartate || 20 ||


gotrāgotraṃ kathaṃ kena cittamātraṃ bhavet katham |

lakṣaṇasya vyavasthānaṃ nairātmyaṃ ca kathaṃ bhavet || 21 ||


kathaṃ na vidyate sattvaḥ saṃvṛtyā deśanā katham |

kathaṃ śāśvata-ucchedadarśanaṃ na pravartate || 22 ||


kathaṃ hi tīrthikās tvaṃ ca lakṣaṇair na virudhyase |

naiyāyikāḥ kathaṃ brūhi bhaviṣyanti anāgate || 23 ||


śūnyatā ca kathaṃ kena kṣaṇabhaṅgaś ca te katham |

kathaṃ pravartate garbhaḥ kathaṃ loko nirīhikaḥ || 24 ||


māyāsvapnopamaḥ kena kathaṃ gandharvasaṃnibhaḥ |

marīcidakacandrābhaḥ kena loko bravīhi me || 25 ||


bodhyaṅgānāṃ kathaṃ kena bodhipakṣā bhavet kutaḥ |

marāś ca deśasaṃkṣobho bhavadṛṣṭiḥ kathaṃ bhavet || 26 ||


ajātam aniruddhaṃ ca kathaṃ khapuṣpasaṃnibham |

kathaṃ ca budhyase lokaṃ kathaṃ brūṣe nirakṣaram || 27 ||


nirvikalpā bhavet kena kathaṃ ca gaganopamāḥ |

tathatā bhavet katividhā cittaṃ pāramitāḥ kati || 28 ||


bhūmikramo bhavet kena nirābhāsagatiś ca kā |

nairātmyaṃ ca dvidhā kena kathaṃ jñeyaṃ viśudhyati || 29 ||


jñānaṃ katividhaṃ nātha śīlaṃ sattvākarāṇi ca |

kena pravartitā gotrāḥ suvarṇamaṇimuktajāḥ || 30 ||


abhilāpo jānikaḥ kena vaicitrasattvabhāvayoḥ |

vidyāsthānakalāś caiva kathaṃ kena prakāśitam || 31 ||


gāthā[3] bhavet katividhā gadyaṃ padyaṃ bhavet katham |

kathaṃ yuktiḥ katividhā vyākhyānaṃ ca kathaṃ vidham || 32 ||


annapānaṃ ca vaicitryaṃ maithunaṃ jāyate katham |

rājā ca cakravartī ca maṇḍalī ca kathaṃ bhavet || 33 ||


rakṣyaṃ bhavet kathaṃ rājyaṃ devakāyāḥ kathaṃ vidhāḥ |

bhūnakṣatragaṇāḥ kena somabhāskarayoḥ katham || 34 ||


vidyāsthānaṃ bhavet kiṃ ca mokṣo yogī katividhaḥ |

śiṣyo bhavet katividha ācāryaś ca bhavet katham || 35 ||


buddho bhavet katividho jātakāś ca kathaṃ vidhāḥ |

māro bhavet katividhaḥ pāṣaṇḍāś ca katividhāḥ || 36 ||


svabhāvas te katividhaś cittaṃ katividhaṃ bhavet |

prajñaptimātraṃ ca kathaṃ brūhi me vadatāṃ vara || 37 ||


ghanāḥ khe pavanaṃ kena smṛtir medho[4] kathaṃ bhavet |

taruvallyaḥ kathaṃ kena brūhi me tribhaveśvara || 38 ||


hayā gajā mṛgāḥ kena grahaṇaṃ yānti bāliśāḥ |

uhoḍimā narāḥ kena brūhi me cittasārathe || 39 ||


ṣaḍṛtugrahaṇaṃ kena katham icchantiko bhavet |

strīpuṃnapuṃsakānāṃ ca kathaṃ janma vadāhi me || 40 ||


kathaṃ vyāvartate yogāt kathaṃ yogaḥ pravartate |

kathaṃ caivaṃ vidhā yoge narāḥ sthāpyā vadāhi me || 41 ||


gatyāgatānāṃ sattvānāṃ kiṃ liṅgaṃ kiṃ ca lakṣaṇam |

dhaneśvaro kathaṃ kena brūhi me gaganopama || 42 ||


śākyavaṃśaḥ kathaṃ kena katham ikṣvākusaṃbhavaḥ |

ṛṣir dīrghatapāḥ kena kathaṃ tena prabhāvitam || 43 ||


tvam eva kasmāt sarvatra sarvakṣetreṣu dṛśyase |

nāmaiś citrais tathārūpair jinaputraiḥ parīvṛtaḥ || 44 ||


abhakṣyaṃ hi kathaṃ māṃsaṃ kathaṃ māṃsaṃ niṣidhyate |

kravyādagotrasaṃbhūtā māsaṃ bhakṣyanti kena vai || 45 ||


somabhāskarasaṃsthānā merupadmopamāḥ katham |

śrīvatsasiṃhasaṃsthānāḥ[5] kṣetrāḥ kena vadāhi me || 46 ||


vyatyastā adhamūrdhāś ca indrajālopamāḥ[6] katham |

sarvaratnamayā kṣetrāḥ kathaṃ kena vadāhi me || 47 ||


vīṇāpaṇavasaṃsthānā nānāpuṣpaphalopamāḥ |

ādityacandravirajāḥ kathaṃ kena vadāhi me || 48 ||


kena nirmāṇikā buddhāḥ kena buddhā vipākajāḥ |

tathatājñānabuddhā[7] vai kathaṃ kena vadāhi me || 49 ||


kāmadhātau kathaṃ kena na vibuddho vadāhi me |

akaniṣṭhe kim arthaṃ tu vītarāgeṣu budhyase || 50 ||


nirvṛte sugate ko ’sau śāsanaṃ dhārayiṣyati |

kiyat sthāyī bhavec chāstā kiyantaṃ sthāsyate nayaḥ || 51 ||


siddhāntas te katividho dṛṣṭiś cāpi kathaṃ vidhā |

vinayo bhikṣubhāvaś ca kathaṃ kena vadāhi me || 52 ||


parāvṛttigataṃ kena nirābhāsagataṃ katham |

pratyekajinaputrāṇāṃ śrāvakāṇāṃ vadāhi me || 53 ||


abhijñā laukikāḥ kena bhavel lokottarā katham |

cittaṃ hi bhūmayaḥ sapta kathaṃ kena vadāhi me || 54 ||


saṃghas te syāt katividhaḥ saṃghabhedaḥ kathaṃ bhavet |

cikitsāśāstraṃ sattvānāṃ kathaṃ kena vadāhi me || 55 ||


kāśyapaḥ krakuchandaś ca konāka munir apy aham |

bhāṣase jinaputrāṇāṃ vada kasmān mahāmune || 56 ||


asatyātmakathā kena nityanāśakathā katham |

kasmāt tat tvaṃ na sarvatra cittamātraṃ prabhāṣase || 57 ||


naranārīvanaṃ kena harītakyāmalīvanam |

kailāsaś cakravāḍaś ca vajrasaṃhananā katham || 58 ||


acalās tadantare vai ke nānāratnopaśobhitāḥ |

ṛṣigandharvasaṃkīrṇāḥ kathaṃ kena vadāhi me || 59 ||


注释

  1. N pratyayairjāyate;V pratyaye jāyate.
  2. N ubhayo ’ntakathā;V ubhayāntakathā.
  3. 音譯“伽陀”或“伽他”,意為“偈頌”,指詩體。
  4. V megho;N medho.
  5. N śrīvatsasiṃhasaṃsthānā.
  6. N indrajālopamā.
  7. N tathatājñānabuddhā;V tathatā jñānabuddhā.