laṅkām imāṃ pūrvajinādhyuṣitāṃ putraiś ca teṣāṃ bahurūpadharaiḥ |
deśehi nātha iha dharmavaraṃ śroṣyanti yakṣa bahurūpadharāḥ || 3 ||
【实译】过去佛菩萨,皆曾住此城,
此诸夜叉众,一心愿听法。
【白话】过去的那些佛和菩萨们都曾经住过楞伽城,我们夜叉众们,一心一意地渴望着听佛说法。