L2:1-2/008

< L2:1-2
修正banner>Admin2021年1月15日 (五) 20:33的版本 (导入1个版本)
梵文

saptarātreṇa bhagavān sāgarān makarālayāt |

sāgarendrasya bhavanāt samuttīrya taṭe sthitaḥ || 4 ||


实注

【实译】世尊于七日,住摩竭[1]海中,

    然后出龙宫,安详升此岸。


白话

【白话】佛陀住在摩竭海里七天,然后从龙宫里出来,现在很安详地站立在这个岸边。


注释

  1. 摩竭:是makara的音译,makara就是大鱼、鲸鱼。