Abhūtaparivikalpo'sti dvayṃ tatra na vidyate
(
差异)
←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
abhūtaparivikalpo'sti dvayṃ tatra na vidyate
天城体
अभूतपरिविकल्पोऽस्ति द्वय्ं तत्र न विद्यते
发音
英文释义
词库ID
中文
玄奘法师译为“虚妄分别有,于此二都无”;这句偈颂的意思是,执所取和能取的虚妄分别是有,但有的只是分别。于分别中的所取和能取,这二取根本没有。
备注