L2:2-26/004梵

来自楞伽经导读
< L2:2-26
初始导入>Admin2020年12月20日 (日) 20:55的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳到导航 跳到搜索

mahāmatir āha | manomayakāya iti bhagavan kena kāraṇena bhagavān āha manomaya iti mahāmate manovad apratihataśīghragābhitvān manomaya ity ucyate | tadyathā mahāmate mano ’pratihataṃ girikuḍyanadīvṛkṣādiṣv anekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayān anusmaran svacittaprabandhāvicchinnaśarīram apratihatagati pravartate evam eva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate ’pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham | evaṃ hi mahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati ||

注释