L2:3-13/003梵

< L2:3-13
初始导入>Admin2020年12月20日 (日) 20:55的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

kim idaṃ bhagavan sattvānāṃ tvayā nāstyastitvadṛṣṭiṃ vinivārya vastusvabhāvābhiniveśenāryajñānagocaraviṣayābhiniveśān nāstitvadṛṣṭiḥ punar nipātyate viviktadharmopadeśābhāvaś ca kriyata āryajñānasvabhāvavastudeśanayā | bhagavān āha | na mayā mahāmate viviktadharmopadeśābhāvaḥ kriyate na cāstitvadṛṣṭir nipātyate āryavastusvabhāvanirdeśena | kiṃ tūttrāsapadavivarjanārthaṃ sattvānāṃ mahāmate mayānādikālaṃ bhāvasvabhāvalakṣaṇābhiniviṣṭānām āryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭyā viviktadharmopadeśaḥ kriyate | na mayā mahāmate bhāvasvabhāvopadeśaḥ kriyate | kiṃ tu mahāmate svayam evādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti | bhrānter nirnimittadarśanāt svacittadṛśyamātram avatīrya bāhyadṛśyabhāvābhāvavinivṛttadṛṣṭayo vimokṣatrayādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti | bhrānter nirnimittadṛṣṭayo vimokṣatrayādhigatayāthātathyamudrāsumudritā bhāvasvabhāveṣu pratyātmādhigatayā buddhyā pratyakṣavihāriṇo bhaviṣyanti nāstyastitvavastudṛṣṭivivarjitāḥ ||

注释