tena khalu punaḥ samayena bhagavān sāgaranāgarājabhavanāt saptāhenottīrṇo ’bhūt | anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkām alayam avalokya smitam akarot | pūrvakair api tathāgatair arhadbhiḥ samyaksaṃbuddhair asmiṃl laṅkāpurīm alayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ | yan nv aham apy atraiva rāvaṇaṃ yakṣādhipatim adhikṛtyaitad evodbhāvayan dharmaṃ deśayeyam ||