L2:2-10/梵繁

< L2:2-10
Admin讨论 | 贡献2021年1月15日 (五) 12:15的版本 (Admin移动页面L4:2-10/梵繁L2:2-10/梵繁,不留重定向:To-L2空间)

punar aparaṃ mahāmate bodhisattvena svacittadṛśyagrāhyagrāhakavikalpagocaraṃ parijñātukāmena saṃgaṇikāsaṃsargamiddhanivaraṇavigatena bhavitavyam | prathamamadhyamapaścādrātrajāgarikāyogamanuyuktena bhavitavyam | kutīrthyaśāstrākhyāyikāśrāvakapratyekabuddhayānalakṣaṇavirahitena ca bhavitavyam | svacittadṛśyavikalpalakṣaṇagatiṃgatena ca bhavitavyaṃ bodhisattvena mahāsattvena ||


【求譯】“復次,大慧!若菩薩摩訶薩欲知自心現量攝受及攝受者妄想境界,當離群聚、習俗、睡眠,初、中、後夜常自覺悟修行方便,當離惡見經論言說及諸聲聞、緣覺乘相,當通達自心現妄想之相。

【菩譯】“復次,大慧!若菩薩摩訶薩,欲知自心離虛妄分別能取可取境界相者,當離憒鬧離睡眠蓋,初夜後夜常自覺悟修行方便,離諸外道一切戲論,離聲聞緣覺乘相,當通達自心現見虛妄分別之相。

【實譯】“復次,大慧!菩薩摩訶薩若欲了知能取所取分別境界,皆是自心之所現者,當離憒鬧、昏滯、睡眠,初、中、後夜勤加修習,遠離曾聞外道邪論及二乘法,通達自心分別之相。


punar aparaṃ mahāmate bodhisattvena mahāsattvena cittavijñānaprajñālakṣaṇavyavasthāyāṃ sthitvopariṣṭādāryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ | tatropariṣṭādāryajñānalakṣaṇatrayaṃ mahāmate katamad yaduta nirābhāsalakṣaṇaṃ sarvabuddhasvapraṇidhānādhiṣṭhānalakṣaṇaṃ pratyātmāryajñānagatilakṣaṇaṃ ca | yāny adhigamya yogī khañjagardabha iva cittaprajñājñānalakṣaṇaṃ hitvā jinasutāṣṭamīṃ prāpya bhūmiṃ tad uttare lakṣaṇatraye yogamāpadyate ||


【求譯】“復次,大慧!菩薩摩訶薩建立智慧相住已,於上聖智三相當勤修學。何等爲聖智三相當勤修學?所謂無所有相,一切諸佛自願處相,自覺聖智究竟之相。修行得此已,能捨跛驢心慧智相,得最勝子第八之地,則於彼上三相修生。

【菩譯】“復次,大慧!菩薩摩訶薩建立住持智慧心相者,於上聖智三相當勤修學。大慧!何等爲上聖智三相?所謂無所有相;一切諸佛自願住持相;內身聖智自覺知相。修行此已,能捨跛驢智慧之相,得勝子第八地三相修行。

【實譯】“復次,大慧!菩薩摩訶薩住智慧心所住相已,於上聖智三相當勤修學。何者爲三?所謂無影像相,一切諸佛願持相,自證聖智所趣相。諸修行者獲此相已,卽捨跛驢智慧心相,入菩薩第八地,於此三相修行不捨。


tatra nirābhāsalakṣaṇaṃ punar mahāmate sarvaśrāvakapratyekabuddhatīrthalakṣaṇaparicayāt pravartate | adhiṣṭhānalakṣaṇaṃ punar mahāmate pūrvabuddhasvapraṇidhānādhiṣṭhānataḥ pravartate | pratyātmāryajñānagatilakṣaṇaṃ punar mahāmate sarvadharmalakṣaṇānabhiniveśato māyopamasamādhikāyapratilambhād buddhabhūmigatigamanapracārāt pravartate | etan mahāmate āryāṇāṃ lakṣaṇatrayaṃ yenāryeṇa lakṣatrayeṇa samanvāgatā āryāḥ svapratyātmāryajñānagatigocaram adhigacchanti | tasmāt tarhi mahāmate āryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ ||


【求譯】“大慧!無所有相者,謂聲聞、緣覺及外道相彼修習生。大慧!自願處相者,謂諸先佛自願處修生。大慧!自覺聖智究竟相者,一切法相無所計著,得如幻三昧身,諸佛地處進趣行生。大慧!是名聖智三相。若成就此聖智三相者,能到自覺聖智境界。是故,大慧!聖智三相當勤修學。”

【菩譯】“大慧!何者無所有相?謂觀聲聞緣覺外道相。大慧!何者一切諸佛自願住持相?謂諸佛本自作願住持諸法。大慧!何者內身聖智自覺知相?一切法相無所執著,得如幻三昧身,諸佛地處進趣修行。大慧!是名上聖智三相。若成就此三相者,能到自覺聖智境界。是故大慧!諸菩薩摩訶薩求上聖智三相者,當如是學。”

【實譯】“大慧!無影像相者,謂由慣習一切二乘、外道相故,而得生起。一切諸佛願持相者,謂由諸佛自本願力所加持故,而得生起。自證聖智所趣相者,謂由不取一切法相,成就如幻諸三昧身,趣佛地智故,而得生起。大慧!是名上聖智三種相。若得此相,卽到自證聖智所行之處。汝及諸菩薩摩訶薩應勤修學。”


注释