L2:1-2/梵
tena khalu punaḥ samayena bhagavān sāgaranāgarājabhavanāt saptāhenottīrṇo ’bhūt | anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkām alayam avalokya smitam akarot | pūrvakair api tathāgatair arhadbhiḥ samyaksaṃbuddhair asmiṃl laṅkāpurīm alayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ | yan nv aham apy atraiva rāvaṇaṃ yakṣādhipatim adhikṛtyaitad evodbhāvayan dharmaṃ deśayeyam ||
aśrauṣīd rāvaṇo rākṣasādhipatis tathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanād uttīryānekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṅgān avalokyālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāṃs tebhyaḥ saṃnipatitebhyaś cittāny avalokya tasminn eva sthita udānam udānayati sma | yan nv ahaṃ gatvā bhagavan tam adhyeṣya laṅkāṃ praveśayeyam | tan me syād dīrgharātram arthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ||
atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṃ vimānam adhiruhya yena bhagavāṃs tenopajagāmopetya vimānād avatīrya saparivāro bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatāḍāvacaraiḥ pravādyadbhir indranīlamayena daṇḍena vaiḍūryamusārapratyuptāṃ[1] vīṇāṃ priyaṅgupāṇḍunānarghyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā saḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya[2] salīlaṃ vīṇām anupraviśya gāthābhir gītair anugāyati sma |
cittasvabhāvanayadharmavidhiṃ nairātmyaṃ dṛṣṭivigataṃ hy amalam |
pratyātmavedyagatisūcanakaṃ deśehi nāyaka iha dharmanayam || 1 ||
śubhadharma saṃcitatanuṃ sugataṃ nirmāṇanirmitapradarśanakam |
pratyātmavedyagatidharmarataṃ laṅkāṃ hi gantu samayo ’dya mune || 2 ||
laṅkām imāṃ pūrvajinādhyuṣitāṃ putraiś ca teṣāṃ bahurūpadharaiḥ |
deśehi nātha iha dharmavaraṃ śroṣyanti yakṣa bahurūpadharāḥ || 3 ||
atha rāvaṇo laṅkādhipatiḥ toṭakavṛttenānugāyya punar api gāthāgītenānugāyati sma |
saptarātreṇa bhagavān sāgarān makarālayāt |
sāgarendrasya bhavanāt samuttīrya taṭe sthitaḥ || 4 ||
sthitamātrasya buddhasya rāvaṇo hy apsaraiḥ saha |
yakṣaiś ca nānāvividhaiḥ śukasāraṇapaṇḍitaiḥ || 5 ||
ṛddhyā gatvā tam adhvānaṃ yatra tiṣṭhati nāyakaḥ |
avatīrya pauṣpakādyānād vandya pūjya tathāgatam |
nāma saṃśrāvayaṃs tasmai jinendreṇa adhiṣṭhitaḥ || 6 ||
rāvaṇo ’haṃ daśagrīvo rākṣasendra ihāgataḥ |
anugṛhṇāhi me laṅkāṃ ye cāsmin puravāsinaḥ || 7 ||
pūrvair api hi saṃbuddhaiḥ pratyātmagatigocaram |
śikhare ratnakhacite puramadhye prakāśitam || 8 ||
Bhagavān api tatra iva śikhare ratnamaṇḍite |
deśetu dharmavirajaṃ jinaputraiḥ parīvṛtaḥ |
śrotukāmā vayaṃ cādya ye ca laṅkānivāsinaḥ || 9 ||
deśanānayanirmuktaṃ pratyātmagatigocaram |
laṅkāvatārasūtraṃ vai pūrvabuddhānuvarṇitam || 10 ||
smarāmi pūrvakair buddhair jinaputrapuraskṛtaiḥ |
sūtram etan nigadyate bhagavān api bhāṣatām || 11 ||
bhaviṣyanty anāgate kāle buddhā buddhasutāś ca ye |
etam eva nayaṃ divyaṃ śikhare ratnabhūṣite |
deśayiṣyanti yakṣāṇām anukampāya nāyakāḥ || 12 ||
divyalaṅkāpurīramyāṃ nānāratnair vibhūṣitām |
prāgbhāraiḥ śītalaiḥ ramyai ratnajālavitānakaiḥ || 13 ||
rāgadoṣavinirmuktāḥ pratyātmagaticintakāḥ |
santy atra bhagavan yakṣāḥ pūrvabuddhaiḥ kṛtārthinaḥ |
mahāyānanaye śraddhā niviṣṭānyonyayojakāḥ || 14 ||
yakṣiṇyo yakṣaputrāś ca mahāyānabubhutsavaḥ |
āyātu bhagavacchāstā laṅkāmalayaparvatam || 15 ||
kumbhakarṇapurogāś ca rākṣasāḥ puravāsinaḥ |
śroṣyanti pratyātmagatiṃ mahāyānaparāyaṇāḥ || 16 ||
kṛtādhikārā buddheṣu kariṣyanty adhunā ca vai |
anukampārthaṃ mahyaṃ vai yāhi laṅkāṃ sutaiḥ saha || 17 ||
gṛham apsaravargāś ca hārāṇi vividhāni ca |
ramyāṃ cāśokavanikāṃ pratigṛhṇa mahāmune || 18 ||
ājñākaro ’haṃ buddhānāṃ ye ca teṣāṃ jinātmajāḥ |
nāsti tad yan na deyaṃ me anukampa mahāmune || 19 ||
tasya tad vacanaṃ śrutvā uvāca tribhaveśvaraḥ |
atītair api yakṣendra nāyakai ratnaparvate || 20 ||
pratyātmadharmo nirdiṣṭaḥ tvaṃ caivāpy anukampitaḥ |
anāgatāś ca vakṣyanti girau ratnavibhūṣite || 21 ||
yogināṃ nilayo hy eṣa dṛṣṭadharmavihāriṇām |
anukampo ’si yakṣendra sugatānāṃ mamāpi ca || 22 ||
adhivāsya bhagavāṃs tūṣṇīṃ śamabuddhyā vyavasthitaḥ |
ārūḍhaḥ puṣpake yāne rāvaṇenopanāmite || 23 ||
tatraiva rāvaṇo ’nye ca jinaputrā viśāradāḥ |
apsarair hāsyalāsyādyaiḥ pūjyamānāḥ purīṃ gatāḥ || 24 ||
tatra gatvā purīṃ ramyāṃ punaḥ pūjāṃ pralabdhavān |
rāvaṇādyair yakṣavargair yakṣiṇībhiś ca pūjitaḥ |
yakṣaputrair yakṣakanyābhī ratnajālaiś ca pūjitaḥ || 25 ||
rāvaṇenāpi buddhasya hārā ratnavibhūṣitāḥ |
jinasya jinaputrāṇām uttamāṅgeṣu sthāpitāḥ || 26 ||
pragṛhya pūjāṃ bhagavān jinaputraiś ca paṇḍitaiḥ |
dharmaṃ vibhāvayāmāsa pratyātmagatigocaram || 27 ||
rāvaṇo yakṣavargāś ca saṃpūjya vadatāṃ varam |
mahāmatiṃ pūjayanti adhyeṣanti punaḥ punaḥ |
tvaṃ praṣṭā sarvabuddhānāṃ pratyātmagatigocaram || 28 ||
ahaṃ hi śrotā yakṣāś ca jinaputrāś ca sann iha |
adhyeṣayāmi tvāṃ yakṣā jinaputrāś ca paṇḍitāḥ || 29 ||
vādināṃ tvaṃ mahāvādī yogināṃ yogavāhakaḥ |
adhyeṣayāmi tvāṃ bhaktyā nayaṃ pṛccha viśārada || 30 ||
tīrthyadoṣair vinirmuktaṃ pratyekajinaśrāvakaiḥ |
pratyātmadharmatāśuddhaṃ buddhabhūmiprabhāvakam || 31 ||