L2:2-35/梵

< L2:2-35
初始导入>Admin2021年1月15日 (五) 13:06的版本 (导入1个版本)

atha khalu mahāmatir bodhisattvaḥ punar api bhagavantam etad avocat | pratītyasamutpādaṃ punar bhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā | tīrthakarā api bhagavan kāraṇata utpattiṃ varṇayanti yaduta pradhāneśvarapuruṣakālāṇupratyayebhyo bhāvānām utpattayaḥ | kiṃ tu bhagavatā pratyayaparyāyāntareṇotpattir varṇyate bhāvānām | na ca siddhāntaviśeṣāntaram | sadasato hi bhagavaṃs tīrthakarā apy utpattiṃ varṇayanti bhūtvā ca vināśaṃ pratyayair bhāvānām | yad apy uktaṃ bhagavatā | avidyāpratyayāḥ saṃskārā yāvaj jarāmaraṇam iti ahetuvādavyapadeśa eṣa bhagavatānuvarṇitaḥ na sa hetuvādaḥ | yugapad vyavasthitānāṃ bhagavann etad bhavati | asmin satīdaṃ bhavatīti na kramavṛttyapekṣāvasthitānām | kiṃ tu tīrthakaravyapadeśa eva bhagavan viśiṣyate na tvadīyam | tat kasya hetoḥ tīrthakarāṇāṃ hi bhagavan kāraṇam apratītya | samutpannaṃ kāryam abhinirvartayati | tava tu bhagavan kāraṇam api kāryāpekṣaṃ kāryam api kāraṇāpekṣam | hetupratyayasaṃkaraś ca evam anyonyān avasthā prasajyate | ahetutvaṃ ca bhagavan lokasya | asmin satīdaṃ bruvataḥ | bhagavān āha | na mahāmate mamāhetukakāraṇavādo hetupratyayasaṃkaraś ca prasajyate | asmin satīdaṃ bruvataḥ grāhyagrāhakābhāvāt svacittadṛśyamātrāvabodhāt | ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātraṃ nāvabudhyante bāhyasvaviṣayabhāvābhāvatvena teṣāṃ mahāmate eṣa doṣaḥ prasajyate na tu mama pratītyakāraṇavyapadeśaṃ kurvataḥ ||


punar aparaṃ mahāmatir āha | nanu bhagavann abhilāpasadbhāvāt santi sarvabhāvāḥ | yadi punar bhagavan bhāvā na syur abhilāpo na pravartate ca tasmād abhilāpasadbhāvād bhagavan santi sarvabhāvāḥ | bhagavān āha | asatām api mahāmate bhāvānām abhilāpaḥ kriyate | yaduta śaśaviṣāṇakūrmaromabandhyāputrādīnāṃ loke ‘dṛṣṭo[1] ’bhilāpaḥ te ca mahāmate na bhāvā nābhāvā abhilāpyante ca | tad yad avocas tvaṃ mahāmate abhilāpasadbhāvāt santi sarvabhāvā iti sa hi vādaḥ prahīṇaḥ | na ca mahāmate sarvabuddhakṣetreṣu prasiddhābhilāpaḥ abhilāpo mahāmate kṛtakaḥ | kvacin mahāmate buddhakṣetre ’nimiṣaprekṣayā dharmo deśyate kvacid iṅgitaiḥ kvacid bhūvikṣepeṇa kvacin netrasaṃcāreṇa kvacid āsyena kvacid vijṛmbhitena kvacid utkāsanaśabdena kvacit kṣetrasmṛtyfā kvacit spanditena | yathā mahāmate animiṣāyāṃ gandhasugandhāyāṃ ca lokadhātau samantabhadrasya tathāgatasyārhataḥ samyaksaṃbuddhasya buddhakṣetre animiṣair netraiḥ prekṣamāṇās te bodhisattvā mahāsattvā anutpattikadharmakṣāntiṃ pratilabhante anyāṃś ca samādhiviśeṣān | ata evāsmāt kāraṇān mahāmate nābhilāpasadbhāvāt santi sarvabhāvāḥ | dṛṣṭaṃ caitan mahāmate | iha loke kṛmimakṣikaivamādyāḥ sattvaviśeṣā anabhilāpenaiva svakṛtyaṃ kurvanti ||


tatredam ucyate |


ākāśaṃ śaśaśṛṅgaṃ ca vandhyāyāḥ putra eva ca |

asanto hy abhilapyante tathā bhāveṣu kalpanā || 164 ||


hetupratyayasāmagryāṃ bālāḥ kalpanti saṃbhavam |

ajānānā nayam idaṃ bhramanti tribhavālaye || 165 ||


注释

  1. N adṛṣṭa; V dṛṣṭa.