楞伽经导读050/梵文学习

Admin讨论 | 贡献2021年5月23日 (日) 12:31的版本 (建立内容为“ {| class="wikitable" !序号 !中文经文 !梵文经文 !对应梵文 |- !1 |念 |smṛti |smṛti |- !2 |智 |medhas |medhas |- !3 |六时 |…”的新页面)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
序号 中文经文 梵文经文 对应梵文
1 smṛti smṛti
2 medhas medhas
3 六时 ṣaḍṛtu ṣaḍṛtu
4 一阐提 icchantika icchantika
5 不男 napuṃsaka napuṃsaka
6 瑜伽 yoga yoga
7 财富自由的意思 dhaneśvara dhaneśvara
8 变化佛,化身佛 nirmāṇikā buddha nirmāṇikā buddha
9 报身佛 vipākaja buddha vipākaja buddha
10 异熟的果报 vipāka vipāka
11 真如智慧佛 tathatājñānabuddha tathatājñānabuddha
12 悉檀是音译 siddhānta siddhānta
13 见、见解、见地 dṛṣṭi dṛṣṭi
14 毗尼 vinay vinay
15 转所依 parāvṛtti parāvṛtti
16 转所依 āśraya parāvṛtti āśraya parāvṛtti
17 所依 āśraya āśraya
18 无相、无似相;无影 nirābhāsa nirābhāsa

smṛti


Medhas

天城体

मेधस्

发音

英文释义


词库ID

中文

智、不是圣者的智慧,是指凡夫的聪明。

备注




ṣaḍṛtu


icchantika


napuṃsaka


Yoga

天城体

योग

发音

英文释义


词库ID

中文

瑜伽是音译,意译是相应

备注




dhaneśvara


Nirmāṇikā buddha


vipākaja buddha


Vipāka

天城体

विपाक

发音

英文释义


词库ID

中文

异熟的果报的意思、应现给初地以上菩萨的佛身

备注




tathatājñānabuddha


siddhānta


dṛṣṭi


vinay


parāvṛtti


Āśraya parāvṛtti


Āśraya

天城体

आश्रय

发音

英文释义

depending on; having recourse to; help; assistance; protection; authority; the being inclined or addicted to; following; practising; attaching to; taking; attachment; dependance;

词库ID

中文

所依;所依因

备注



nirābhāsa