L2:2-41/梵
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu me bhagavān srotaāpannānāṃ srota-āpattigatiprabhedanayalakṣaṇam | yena srota-āpattigatiprabhedanayalakṣaṇena ahaṃ cānye ca bodhisattvā mahāsattvāḥ srota-āpannānāṃ srota-āpattigatiprabhedanayalakṣaṇakuśalā uttarottarasakṛdāgāmyanāgāmyarhattvopāyalakṣaṇavidhijñās tathā sattvebhyo dharmaṃ deśayeyur yathā nairātmyalakṣaṇadvayam āvaraṇadvayaṃ ca prativiśodhya bhūmer bhūmilakṣaṇātikramagatiṅgatās tathāgatācintyagativiṣayagocaraṃ pratilabhya viśvarūpamaṇisadṛśāḥ sarvasattvopajīvyatām adhigaccheyuḥ sarvadharmaviṣayagatikāyopabhogyatopajīvyāḥ syuḥ ||
bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | traya ime mahāmate srota-āpannānāṃ srota-āpattiphalaprabhedāḥ | katame trayaḥ yaduta hīnamadhyaviśiṣṭās tatra mahāmate hīnaḥ saptajanmabhavaparamaḥ madhyaḥ punar mahāmate tripañcabhavaparinirvāyī bhavati uttamaḥ punar mahāmate tajjanmaparinirvāyī bhavati | eṣāṃ tu mahāmate trayāṇāṃ trīṇi saṃyojanāni mṛdumadhyādhimātrāṇy eva bhavanti | tatra mahāmate katamāni trīṇi saṃyojanāni yaduta satkāyadṛṣṭir vicikitsāśīlavrataparāmarśaś ca | etāni mahāmate trīṇi saṃyojanāni viśeṣottarottareṇārhatāmarhatphalībhavanti | tatra mahāmate satkāyadṛṣṭir dvividhā yaduta sahajā ca parikalpitā ca paratantraparikalpitasvabhāvavat | tadyathā mahāmate paratantrasvabhāvāśrayād vicitraparikalpitasvabhāvābhiniveśaḥ pravartate | sa ca tatra na sannāsanna sadasann abhūtaparikalpalakṣaṇatvād atha ca bālair vikalpyate vicitrasvabhāvalakṣaṇābhiniveśena mṛgatṛṣṇikeva mṛgaiḥ | iyaṃ mahāmate srota-āpannasya parikalpitā satkāyadṛṣṭir ajñānāc cirakālābhiniveśasaṃcitā | sā ca tasya pudgalanairātmyagrahābhāvataḥ prahīṇā | sahajā punar mahāmate srota-āpannasya satkāyadṛṣṭiḥ svaparakāyasamatayā catuḥskandharūpalakṣaṇatvād rūpasyotpattibhūtabhautikatvāt parasparahetulakṣaṇatvād bhūtānāṃ rūpasyāsamudaya iti kṛtvā srota-āpannasya sadasatpakṣadṛṣṭidarśanāt satkāyadṛṣṭiḥ prahīṇā bhavati | ata eva satkāyadṛṣṭiprahīṇasya rāgo na pravartate | etan mahāmate satkāyadṛṣṭilakṣaṇam ||
vicikitsālakṣaṇaṃ punar mahāmate yaduta prāptidharmādhigamasudṛṣṭilakṣaṇatvāt pūrvaṃ satkāyadṛṣṭidvayavikalpaprahīṇatvāc ca vicikitsā dharmeṣu na bhavati | na cāsya anyā śāstṛdṛṣṭir bhavati śuddhāśuddhitaḥ | etan mahāmate vicikitsālakṣaṇaṃ srota-āpannasya ||
śīlaṃ punar mahāmate kathaṃ na parāmṛśati srota-āpannaḥ yaduta duḥkhopapattyāyatanalakṣaṇasaṃdṛṣṭatvān na parāmṛśati | parāmṛṣṭiḥ punar mahāmate yaduta śīlavratataponiyamair bālapṛthagjanā bhogasukhābhilāṣiṇo bhavotpattiṃ prārthayante na ca parāmṛśanti | evam anyatra svapratyātmādhigamaviśeṣagāmitāyāṃ pariṇāmayanti | nirvikalpānāsravadharmalakṣaṇākāreṇa prasajyante śīlāṅgaiḥ | etan mahāmate srota-āpannasya śīlavrataparāmarśalakṣaṇaṃ bhavati | na tu mahāmate srota-āpannasya trisaṃyojanaprahīṇasya rāgadveṣamohā pravartante ||
mahāmatir āha | rāgaḥ punar bhagavatā bahuprakāra upadiṣṭaḥ | tatkatamas tasyātra rāgaḥ prahīṇo bhavati | bhagavān āha | viṣayakāmendriyaḥ strīsaṃyogarāgaḥ pratyutpannasukhaḥ āyatyāṃ duḥkhajanmahetukaḥ khaṭacapeṭaliṅgitacumbitapariṣvaktāghrātakaṭākṣekṣitaiḥ | tasya mahāmate rāgo na pravartate | tat kasya hetoḥ yaduta samādhisukhavihāralābhitvāt | ata eṣa prahīṇo bhavati na nirvāṇādhigamarāgaḥ ||
sakṛdāgāmiphalalakṣaṇaṃ punar mahāmate katamat yaduta sakṛdrūpalakṣaṇābhāsavikalpaḥ pravartate | nimittadṛṣṭilakṣyalakṣaṇābhāvād dhyānagatilakṣaṇasudṛṣṭatvāt sakṛdetaṃ lokam āgamya duḥkhasyāntakriyāyai parinirvāsyati tenocyate sakṛdāgāmīti | tatrānāgāmīti mahāmate kathaṃ bhavati yadutātītānāgatapratyutpannasya rūpalakṣaṇabhāvābhāvapravṛtter dṛṣṭidoṣānuśayavikalpasyānāgāmitvād anāgāmirūpaprahīṇatvāc ca saṃyojanānām anāgāmīty ucyate | arhan punar mahāmate dhyānadhyeyasamādhivimokṣabalābhijñākleśaduḥkhavikalpābhāvād arhann ity ucyate ||
mahāmatir āha | trayaḥ punar bhagavatārhanto ’bhihitāḥ | tatkatamasyāyaṃ bhagavann arhac chabdo nipātyate | kiṃ bhagavac chamaikāyanamārgapratilambhikasyota bodhipraṇidhānābhyastakuśalamūlasaṃmūḍhasyota nirmitanairmāṇikasya | bhagavān āha | śamaikāyanamārgapratilambhikasya mahāmate śrāvakasya na tvanyeṣām | anye punar mahāmate bodhisattvacaryācaritāvino buddhanirmitanairmāṇikāś copāyakuśalamūlapraṇidhānapūrvakatvāt parṣanmaṇḍaleṣūpapattiṃ darśayanti buddhaparṣanmaṇḍalopaśobhanārtham | vikalpagatisaṃsthānāntaravicitropadeśo ’yaṃ mahāmate yaduta phalādhigamadhyānadhyātṛdhyeyaviviktatvāt svacittadṛśyopagamāt phalaprāptilakṣaṇam upadiśyate | punar aparaṃ mahāmate yadi srota-āpannasyaitad abhaviṣyat | imāni saṃyojanāny aham ebhir na saṃyukta iti taddvitvaprasaṅga ātmadṛṣṭipatitaḥ syād aprahīṇasaṃyojanaś ca ||
punar aparaṃ mahāmate dhyānāpramāṇārūpyadhātusamatikramāya svacittadṛśyalakṣaṇavyāvṛttiḥ karaṇīyā | saṃjñāveditanirodhasamāpattiś ca mahāmate svacittadṛśyagativyatikramas tasya na yujyate cittamātratvāt ||
tatredam ucyate |
dhyānāni cāpramāṇāni ārūpyāś ca samādhayaḥ |
saṃjñānirodho nikhilaś cittamātre na vidyate || 174 ||
srotāpattiphalaṃ caiva sakṛdāgāminas tathā |
anāgāmiphalaṃ caiva arhattvaṃ cittavibhramaḥ || 175 ||
dhyātā dhyānaṃ ca dhyeyaṃ ca prahāṇaṃ satyadarśanam |
kalpanāmātram evedaṃ yo budhyati sa mucyate || 176 ||