L2:2-28/004梵

来自楞伽经导读
< L2:2-28
初始导入>Admin2021年1月15日 (五) 13:06的版本 (导入1个版本)
跳到导航 跳到搜索

punar api mahāmatir āha | kiṃ punar bhagavan vacanam eva paramārtha uta yad vacanenābhilapyate sa paramārthaḥ | bhagavān āha | na mahāmate vacanaṃ paramārthaḥ na ca yad vacanenābhilapyate sa paramārthaḥ | tat kasya hetor yad uta paramārthāryasukhābhilāpapraveśitvāt paramārthasya vacanaṃ na paramārthaḥ | paramārthas tu mahāmate āryajñānapratyātmagatigam yo na vāgvikalpabuddhigocaraḥ | tena vikalpo nodbhāvayati paramārtham | vacanaṃ punar mahāmate utpannapradhvaṃsi capalaṃ parasparaṃpratyayahetusamutpannam | yac ca mahāmate parasparaṃpratyayahetusamutpannaṃ tat paramārthaṃ nodbhāvayati | svaparalakṣaṇābhāvān mahāmate bāhyalakṣaṇaṃ [1] nodbhāvayati ||

注释

  1. N vāglakṣaṇa; V bāhyalakṣaṇa.