L2:3-11/002梵

来自楞伽经导读
< L2:3-11
初始导入>Admin2021年1月15日 (五) 13:06的版本 (导入1个版本)
跳到导航 跳到搜索

tatra mahāmate saṃsthānapariṇāmo yaduta saṃsthānasyānyathābhāvadarśanāt suvarṇasya bhūṣaṇavikṛtivaicitryadarśanavat | tadyathā mahāmate suvarṇaṃ kaṭakarucakasvastyādipariṇāmena pariṇāmyamānaṃ vicitrasaṃsthānapariṇataṃ dṛśyate | na suvarṇaṃ bhāvataḥ pariṇamati | evam eva mahāmate sarvabhāvānāṃ pariṇāmaḥ kaiścit tīrthakarair vikalpyate anyaiś ca kāraṇataḥ | na ca te tathā na cānyathā parikalpam upādāya | evaṃ sarvapariṇāmabhedo draṣṭavyo dadhikṣīramadyaphalapākavat | tadyathā mahāmate evaṃ dadhikṣīramadyaphalādīnām ekaikasya pariṇāmo vikalpasya pariṇāmo vikalpyate tīrthakarair na cātra kaścit pariṇamati sadasatoḥ svacittadṛśyabāhyabhāvābhāvāt evam eva mahāmate bālapṛthagjanānāṃ svacittavikalpabhāvanāpravṛttir draṣṭavyā | nātra mahāmate kaścid dharmaḥ pravartate vā nivartate vā māyāsvapnapravṛttarūpadarśanavat | tadyathā mahāmate svapne pravṛttinivṛttī upalabhyete vandhyāputramṛtajanmavat ||

注释