L2:集一切法品第二之二/梵

来自楞伽经导读
< L2:集一切法品第二之二
Admin讨论 | 贡献2021年1月15日 (五) 13:13的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳到导航 跳到搜索

集一切法品第二之二

punar api mahāmatir āha deśayatu me bhagavāṃś cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṅgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva ||


atha khalu bhagavān punar eva mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat caturbhir mahāmate kāraṇaiś cakṣurvijñānaṃ pravartate | katamaiś caturbhir yaduta svacittadṛśyagrahaṇānavabodhato ’nādikālaprapañcadauṣṭhulyarūpavāsanābhiniveśato vijñānaprakṛtisvabhāvato vicitrarūpalakṣaṇakautūhalataḥ | ebhir mahāmate caturbhiḥ kāraṇair oghāntarajalasthānīyād ālayavijñānāt pravṛttivijñānataraṅga utpadyate | yathā mahāmate cakṣurvijñāna[1] evaṃ sarvendriyaparamāṇuromakūpeṣu yugapat pravṛttikrama viṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṅgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddha rūpasvabhāvānavadhāriṇo mahāmate pañcavijñānakāyāḥ pravartante | saha tair eva mahāmate pañcabhir vijñānakāyair hetuviṣayaparicchedalakṣaṇāvadhārakaṃ nāma manovijñānaṃ [2]taddhetu jaśarīraṃ[3] pravartate | na ca teṣāṃ tasya caivaṃ bhavati vayam atrānyonyahetukāḥ svacittadṛśyavikalpābhiniveśapravṛttā iti ||


atha cānyonyābhinnalakṣaṇasahitāḥ pravartante vijñaptiviṣayaparicchede | tathā ca pravartamānāḥ pravartante yathā samāpannasyāpi yoginaḥ sūkṣmagativāsanāpravṛttā na prajñāyante | yogināṃ caivaṃ bhavati nirodhya vijñānāni samāpatsyāmaha iti | te cāniruddhair eva vijñānaiḥ samāpadyante vāsanābījānirodhād aniruddhā viṣayapravṛttagrahaṇavaikalyān niruddhāḥ | evaṃ sūkṣmo mahāmate ālayavijñānagatipracāro yat tathāgataṃ sthāpayitvā bhūmipratiṣṭhitāṃś ca bodhisattvān na sukaram anyaiḥ śrāvakapratyekabuddhatīrthyayogayogibhir adhigantuṃ samādhiprajñābalādhānato ’pi vā paricchettum | anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitair vanagahanaguhālayāntargatair mahāmate hīnotkṛṣṭamadhyamayogayogibhir na śakyaṃ svacittavikalpadṛśyadhārādraṣṭr anantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum | kalyāṇamitrajinapuraskṛtair mahāmate śakyaṃ cittamanovijñānaṃ svacittadṛśyasvabhāvagocaravikalpasaṃsārabhavodadhiṃ karmatṛṣṇājñānahetukaṃ tartum | ata etasmāt kāraṇān mahāmate yoginā kalyāṇamitrajinayoge yogaḥ prārabdhavyaḥ ||


atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata


taraṃgā hy udadher yadvat pavanapratyayeritāḥ |

nṛtyamānāḥ pravartante vyucchedaś ca na vidyate || 99 ||


ālayaughas tathā nityaṃ viṣayapavaneritaḥ |

citrais taraṃgavijñānair nṛtyamānaḥ pravartate || 100 ||


nīle rakte ’tha lavaṇe śaṅkhe kṣīre ca śārkare |

kaṣāyaiḥ phalapuṣpādyaiḥ kiraṇā yatha bhāskare || 101 ||


na cānyena ca nānanyena taraṃgā hy udadher matāḥ[4] |

vijñānāni tathā sapta cittena saha saṃyutāḥ || 102 ||


udadheḥ pariṇāmo ’sau taraṃgāṇāṃ vicitratā |

ālayaṃ hi tathā citraṃ vijñānākhyaṃ pravartate || 103 ||


cittaṃ manaś ca vijñānaṃ lakṣaṇārthaṃ prakalpyate |

abhinnalakṣaṇā hy aṣṭau na lakṣyā na ca lakṣaṇam || 104 ||


udadheś ca taraṃgāṇāṃ yathā nāsti viśeṣaṇam |

vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate || 105 ||


cittena cīyate karma manasā ca vicīyate |

vijñānena vijānāti dṛśyaṃ kalpeti pañcabhiḥ || 106 ||


nīlaraktaprakāraṃ hi vijñānaṃ khyāyate nṛṇām |

taraṃgacittasādharmyaṃ vada kasmān mahāmate || 107 ||


nīlaraktaprakāraṃ hi taraṃgeṣu na vidyate |

vṛttiś ca varṇyate cittaṃ lakṣaṇārthaṃ hi bāliśān || 108 ||


na tasya vidyate vṛttiḥ svacittaṃ grāhyavarjitam |

grāhye sati hi vai grāhas taraṃgaiḥ saha sādhyate || 109 ||


dehabhogapratiṣṭhānaṃ vijñānaṃ khyāyate nṛṇām |

tenāsya dṛśyate vṛttis taraṃgaiḥ saha sādṛśā || 110 ||


udadhis taraṃgabhāvena nṛtyamāno vibhāvyate |

ālayasya tathā vṛttiḥ kasmād buddhyā na gamyate || 111 ||


bālānāṃ buddhivaikalyād ālayaṃ hy udadhir yathā |

taraṃgavṛttisādharmyaṃ dṛṣṭān tenopanīyate || 112 ||


udeti bhāskaro yadvat samahīnottame jine |

tathā tvaṃ lokapradyota tattvaṃ deśesi bāliśān || 113 ||


kṛtvā dharmeṣv avasthānaṃ kasmāt tattvaṃ na bhāṣase |

bhāṣase yadi vā tattvaṃ citte tattvaṃ na vidyate || 114 ||


udadher yathā taraṃgā hi darpaṇe supine yathā |

dṛśyanti yugapatkāle tathā cittaṃ svagocare || 115 ||


vaikalyād viṣayāṇāṃ hi kramavṛttyā pravartate |

vijñānena vijānāti manasā manyate punaḥ || 116 ||


pañcānāṃ khyāyate dṛśyaṃ kramo nāsti samāhite |

citrācāryo yathā kaścic citrāntevāsiko ’pi vā |

citrārthe nāmayed raṅgān deśayāmi tathā hy aham[5] || 117 ||


raṅge na vidyate citraṃ na bhūmau na ca bhājane |

sattvānāṃ karṣaṇārthāya raṅgaiś citraṃ vikalpyate |

deśanā vyabhicāraṃ ca tattvaṃ hy akṣaravarjitam[6] || 118 ||


kṛtvā dharmeṣv avasthānaṃ tattvaṃ deśemi yoginām |

tattvaṃ pratyātmagatikaṃ kalpyakalpena varjitam |

deśemi jinaputrāṇāṃ neyaṃ bālāna deśanā[7] || 119 ||


vicitrā hi yathā māyā dṛśyate na ca vidyate |

deśanāpi tathā citrā deśyate vyabhicāriṇī |

deśanā hi yad anyasya tad anyasyāpy adeśanā[8] || 120 ||


āture āture yadvad bhiṣagdravyaṃ prayacchati |

buddhā hi tadvat sattvānāṃ cittamātraṃ vadanti vai || 121 ||


tārkikāṇām aviṣayaṃ śrāvakāṇāṃ na caiva hi |

yaṃ deśayanti vai nāthāḥ pratyātmagatigocaram || 122 ||



punar aparaṃ mahāmate bodhisattvena svacittadṛśyagrāhyagrāhakavikalpagocaraṃ parijñātukāmena saṃgaṇikāsaṃsargamiddhanivaraṇavigatena bhavitavyam | prathamamadhyamapaścādrātrajāgarikāyogamanuyuktena bhavitavyam | kutīrthyaśāstrākhyāyikāśrāvakapratyekabuddhayānalakṣaṇavirahitena ca bhavitavyam | svacittadṛśyavikalpalakṣaṇagatiṃgatena ca bhavitavyaṃ bodhisattvena mahāsattvena ||


punar aparaṃ mahāmate bodhisattvena mahāsattvena cittavijñānaprajñālakṣaṇavyavasthāyāṃ sthitvopariṣṭādāryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ | tatropariṣṭādāryajñānalakṣaṇatrayaṃ mahāmate katamad yaduta nirābhāsalakṣaṇaṃ sarvabuddhasvapraṇidhānādhiṣṭhānalakṣaṇaṃ pratyātmāryajñānagatilakṣaṇaṃ ca | yāny adhigamya yogī khañjagardabha iva cittaprajñājñānalakṣaṇaṃ hitvā jinasutāṣṭamīṃ prāpya bhūmiṃ tad uttare lakṣaṇatraye yogamāpadyate ||


tatra nirābhāsalakṣaṇaṃ punar mahāmate sarvaśrāvakapratyekabuddhatīrthalakṣaṇaparicayāt pravartate | adhiṣṭhānalakṣaṇaṃ punar mahāmate pūrvabuddhasvapraṇidhānādhiṣṭhānataḥ pravartate | pratyātmāryajñānagatilakṣaṇaṃ punar mahāmate sarvadharmalakṣaṇānabhiniveśato māyopamasamādhikāyapratilambhād buddhabhūmigatigamanapracārāt pravartate | etan mahāmate āryāṇāṃ lakṣaṇatrayaṃ yenāryeṇa lakṣatrayeṇa samanvāgatā āryāḥ svapratyātmāryajñānagatigocaram adhigacchanti | tasmāt tarhi mahāmate āryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ ||



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar eva tasyā bodhisattvaparṣadaś cittāśayavicāram ājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavān āryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yam āśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukham atikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran ||


bhagavān āha iha mahāmate eke tīrthyāstīrthyadṛṣṭayo[9] nāstitvābhiniviṣṭā vikalpabuddhihetukṣayasvabhāvābhāvān nāsti śaśasya viṣāṇaṃ vikalpayanti | yathā śaśaviṣāṇaṃ nāsti evaṃ sarvadharmāḥ | anye punar mahāmate bhūtaguṇāṇudravyasaṃsthānasaṃniveśaviśeṣaṃ dṛṣṭvā nāsti śaśaśṛṅgābhiniveśābhiniviṣṭā asti gośṛṅgam iti kalpayanti | te mahāmate antadvayadṛṣṭipatitāś cittamātrānavadhāritamatayaḥ | svacittadhātuvikalpena te puṣṇanti | dehabhogapratiṣṭhāgativikalpamātre mahāmate śaśaśṛṅgaṃ nastyastivinivṛttaṃ na kalpayet tathā mahāmate sarvabhāvānāṃ nāstyastivinivṛttaṃ na kalpayitavyam ||


ye punar mahāmate nāstyastivinivṛttā nāsti śaśaśṛṅgaṃ na kalpayanti tair anyonyāpekṣahetutvān nāsti śaśaviṣāṇam iti na kalpayitavyam | āparamāṇupravicayād vastvanupalabdhabhāvān mahāmate āryajñānagocaravinivṛttam asti gośṛṅgam iti na kalpayitavyam ||


atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat nanu bhagavan vikalpasyāpravṛttilakṣaṇaṃ dṛṣṭvānumimīmahe vikalpāpravṛttyapekṣaṃ tasya nāstitvam | bhagavān āha na hi mahāmate vikalpāpravṛttyapekṣaṃ tasya nāstitvam | tat kasya hetor vikalpasya tatpravṛttihetutvāt | tad viṣāṇāśrayapravṛtto hi mahāmate vikalpaḥ | yasmād viṣāṇāśrayapravṛtto mahāmate vikalpas tasmād āśrayahetutvād anyānanyavivarjitatvān na hi tadapekṣaṃ nāstitvaṃ śaśaviṣāṇasya | yadi punar mahāmate vikalpo ’nyaḥ syāc chaśaviṣāṇād aviṣāṇahetukaḥ syād | athānanyaḥ syāt tad dhetukatvād āparamāṇupravicayānupalabdher viṣāṇād ananyatvāt tad abhāvaḥ syāt | tad ubhayabhāvābhāvāt kasya kim apekṣya nāstitvaṃ bhavati atha na bhavati mahāmate apekṣya nāstitvaṃ śaśaviṣāṇasya astitvam apekṣya nāstitvaṃ śaśaviṣāṇaṃ na kalpayitavyaṃ viṣamahetutvān mahāmate nāstyastitvam siddhir na bhavati nāstyastitvavādinām | anye punar mahāmate tīrthakaradṛṣṭayo rūpakāraṇasaṃsthānābhiniveśābhiniviṣṭā ākāśabhāvāparicchedakuśalā rūpam ākāśabhāvavigataṃ paricchedaṃ dṛṣṭvā vikalpayanti | ākāśam eva ca mahāmate rūpam | rūpabhūtānupraveśān mahāmate rūpam evākāśam | ādheyādhāravyavasthānabhāvena mahāmate rūpākāśakāraṇayoḥ pravibhāgaḥ pratyetavyaḥ | bhūtāni mahāmate pravartamānāni parasparasvalakṣaṇabhedabhinnāni ākāśe cāpratiṣṭhitāni | na ca teṣv ākāśaṃ nāsti | evam eva śaśasya viṣāṇaṃ mahāmate goviṣāṇam apekṣya bhavati | goviṣāṇaṃ punar mahāmate aṇuśo vibhajyamānaṃ punar apy aṇavo vibhajyamānā aṇutvalakṣaṇe nāvatiṣṭhante | tasya kim apekṣya nāstitvaṃ bhavati athānyad apekṣya vastu tad apy evaṃ dharmi ||


atha khalu bhagavān punar api mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat śaśagośṛṅgākāśarūpadṛṣṭivikalpavigatena mahāmate bhavitavyam tadanyaiś ca bodhisattvaiḥ | svacittadṛśyavikalpānugama manasā ca mahāmate bhavitavyam | sarvajinasutakṣetramaṇḍale ca tvayā svacittadṛśyayogopadeśaḥ karaṇīyaḥ ||


atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata


dṛśyaṃ na vidyate cittaṃ cittaṃ dṛśyāt pravartate |

dehabhogapratiṣṭhānam ālayaṃ khyāyate nṛṇām || 123 ||


cittaṃ manaś ca vijñānaṃ svabhāvaṃ dharmapañcakam |

nairātmyaṃ dvitayaṃ śuddhaṃ prabhāṣante vināyakāḥ || 124 ||


dīrghahrasvādisaṃbandham anyonyataḥ pravartate |

astitvasādhakaṃ nāsti asti nāstitvasādhakam || 125 ||


aṇuśo bhajyamānaṃ hi naiva rūpaṃ vikalpayet |

cittamātraṃ vyavasthānaṃ kudṛṣṭyā na prasīdati || 126 ||


tārkikāṇām aviṣayaḥ śrāvakāṇāṃ na caiva hi |

yaṃ deśayanti vai nāthāḥ pratyātmagatigocaram || 127 ||



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavan svacittadṛśyadhārā viśudhyati yugapat kramavṛttyā vā bhagavān āha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat | tadyathā mahāmate āmraphalāni kramaśaḥ pacyante na yugapat evam eva mahāmate svacittadṛśyadhārā sattvānāṃ kramaśo viśudhyati na yugapat | tadyathā mahāmate kumbhakāraḥ kramaśo bhāṇḍāni kurute na yugapat evam eva mahāmate tathāgataḥ sattvānāṃ svacittadṛśyadhārāṃ kramaśo viśodhayati na yugapat | tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat evam eva mahāmate sattvānāṃ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat | tadyathā mahāmate hāsyalāsyagītavāditravīṇālekhyayogyāḥ kramaśaḥ pravartante na yugapat evam eva mahāmate tathāgataḥ sarvasattvānāṃ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat | tadyathā mahāmate darpaṇāntargatāḥ sarvarūpāvabhāsāḥ saṃdṛśyante nirvikalpā yugapat evam eva mahāmate svacittadṛśyadhārāṃ yugapat tathāgataḥ sarvasattvānāṃ viśodhayati nirvikalpāṃ nirābhāsagocarām | tadyathā mahāmate somādityamaṇḍalaṃ yugapat sarvarūpāvabhāsān kiraṇaiḥ prakāśayati evam eva mahāmate tathāgataḥ svacittadṛśyadauṣṭhulyavāsanāvigatānāṃ sattvānāṃ yugapad acintyajñānajinagocaraviṣayaṃ saṃdarśayati | tadyathā mahāmate ālayavijñānaṃ svacittadṛśyadehapratiṣṭhābhogaviṣayaṃ yugapad vibhāvayati evam eva mahāmate niṣyandabuddho yugapat sattvagocaraṃ paripācyākaniṣṭhabhavanavimānālayayogaṃ yogināmarpayati | tadyathā mahāmate dharmatābuddho yugapan niṣyandanirmāṇakiraṇair virājate evam eva mahāmate pratyātmāryagatidharmalakṣaṇaṃ bhāvābhāvakudṛṣṭivinivartanatayā yugapad virājate ||



punar aparaṃ mahāmate dharmatāniṣyandabuddhaḥ svasāmānyalakṣaṇapatitāt sarvadharmāt svacittadṛśyavāsanāhetulakṣaṇopanibaddhāt parikalpitasvabhāvābhiniveśahetukān atadātmakavividhamāyāraṅgapuruṣavaicitryābhiniveśānupalabdhito mahāmate deśayati | punar aparaṃ mahāmate parikalpitasvabhāvavṛttilakṣaṇaṃ paratantrasvabhāvābhiniveśataḥ pravartate | tadyathā tṛṇakāṣṭhagulmalatāśrayān māyāvidyā puruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyann api mahāmate tadātmako na bhavati evam eva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate | vastuparikalpalakṣaṇābhiniveśavāsanāt parikalpayan mahāmate parikalpitasvabhāvalakṣaṇaṃ bhavati | eṣā mahāmate niṣyandabuddhadeśanā | dharmatābuddhaḥ punar mahāmate cittasvabhāvalakṣaṇavisaṃyuktāṃ pratyātmāryagatigocaravyavasthāṃ karoti | nirmitanirmāṇabuddhaḥ punar mahāmate dānaśīladhyānasamādhicitraprajñājñānaskandhadhātvāyatanavimokṣavijñānagatilakṣaṇaprabhedapracāraṃ vyavasthāpayati | tīrthyadṛṣṭyā ca rūpyasamatikramaṇalakṣaṇaṃ deśayati | dharmatābuddhaḥ punar mahāmate nirālambaḥ | ālambavigataṃ sarvakriyendriyapramāṇalakṣaṇavinivṛttam aviṣayaṃ bālaśrāvakapratyekabuddhatīrthakarātmakalakṣaṇābhiniveśābhiniviṣṭānām | tasmāt tarhi mahāmate pratyātmāryagativiśeṣalakṣaṇe yogaḥ karaṇīyaḥ | svacittalakṣaṇadṛśyavinivṛttidṛṣṭinā ca te bhavitavyam ||



punar aparaṃ mahāmate dvividhaṃ śrāvakayānanayaprabhedalakṣaṇaṃ yaduta pratyātmāryādhigamaviśeṣalakṣaṇaṃ ca bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ ca | tatra mahāmate pratyātmāryādhigamaviśeṣalakṣaṇaṃ śrāvakāṇāṃ katamad yaduta śūnyatānātmaduḥkhānityaviṣayasatyavairāgyopaśamāt skandhadhātvāyatanasvasāmānyalakṣaṇabāhyārthavināśalakṣaṇād yathābhūtaparijñānāc cittaṃ samādhīyate | svacittaṃ samādhāya dhyānavimokṣasamādhimārgaphala[10]samāpattivimuktivāsanācintyapariṇaticyutivigataṃ pratyātmāryagatilakṣaṇasukhavihāraṃ mahāmate adhigacchanti śrāvakāḥ | etan mahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇam | etad dhi mahāmate śrāvakāṇāṃ pratyātmāryādhigamavihārasukham adhigamya bodhisattvena mahāsattvena nirodhasukhaṃ samāpattisukhaṃ ca sattvakriyāpekṣayā pūrvasvapraṇidhānābhinirhṛtatayā ca na sākṣāt karaṇīyam | etan mahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇasukhaṃ yatra bodhisattvena mahāsattvena pratyātmāryagatilakṣaṇasukhe na śikṣitavyam | bhāvavikalpasvabhāvābhiniveśaḥ punar mahāmate śrāvakāṇāṃ katamo yaduta nīlapītoṣṇadravacalakaṭhināni[11] mahābhūtāny akriyāpravṛttāni svasāmānyalakṣaṇayuktyāgamapramāṇasuvinibaddhāni dṛṣṭvā tatsvabhāvābhiniveśa vikalpaḥ pravartate | etan mahāmate bodhisattvenādhigamya vyāvartayitavyam | dharmanairātmyalakṣaṇānupraveśatayā pudgalanairātmyalakṣaṇadṛṣṭiṃ nivārya bhūmikramānusaṃdhau pratiṣṭhāpayitavyam | etan mahāmate śrāvakāṇāṃ bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ yad uktam idaṃ tat pratyuktam ||



atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat nityam acintyaṃ ca bhagavatā pratyātmāryagatigocaraṃ paramārthagocaraṃ ca prabhāṣitam | nanu bhagavaṃs tīrthakarā api nityācintyavādinaḥ kāraṇānām bhagavān āha na mahāmate tīrthakarāṇāṃ kāraṇasya nityācintyatāṃ prāpnoti | tat kasya hetos tīrthakarāṇāṃ mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam | yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tat kathaṃ kenābhivyajyate nityam acintyam iti nityācintyavādaḥ punar mahāmate yadi hetusvalakṣaṇayuktaḥ syān nityaṃ kāraṇādhīnahetulakṣaṇatvān nityam acintyaṃ na bhavati | mama tu mahāmate paramārthanityācintyaṃ paramārthalakṣaṇahetuyuktaṃ bhāvābhāvavigataṃ pratyātmāryādhigamalakṣaṇatvāl lakṣaṇavat paramārthajñānahetutvāc ca hetumad bhāvābhāvavigatatvād akṛtakākāśanirvāṇanirodhadṛṣṭāntasādharm yān nityam | ata etan mahāmate tīrthakaranityācintyavādatulyaṃ na bhavati | nityācintyataiveyaṃ mahāmate tathāgatānāṃ pratyātmāryajñānādhigamatathatā | tasmāt tarhi mahāmate bodhisattvena mahāsattvena nityācintyapratyātmāryajñānādhigamāya yogaḥ karaṇīyaḥ ||


punar aparaṃ mahāmate nityācintyatā tīrthakarāṇām anityabhāvavilakṣaṇahetutvān | na svakṛtahetulakṣaṇaprabhāvitatvān nityam | yadi punar mahāmate tīrthakarāṇāṃ nityācintyatā kṛtakabhāvābhāvād anityatāṃ dṛṣṭvānumānabuddhyā nityaṃ samāpyate tenaiva hetunā mamāpi mahāmate kṛtakabhāvābhāvād anityatāṃ dṛṣṭvā nityam ahetūpadeśāt ||


yadi punar mahāmate hetulakṣaṇasaṃyuktaṃ nityācintyatā tīrthakarāṇāṃ hetubhāvasvalakṣaṇabhāvābhāvāc chaśaviṣāṇatulyā mahāmate nityācintyatā vāgvikalpamātrā ca mahāmate tīrthakarāṇāṃ prasajyate | tat kasya hetor yaduta vāgvikalpamātraṃ hi mahāmate śaśaviṣāṇaṃ svahetulakṣaṇābhāvāt | mama tu mahāmate nityācintyatā pratyātmāryādhigamalakṣaṇahetutvāt kṛtakabhāvābhāvavarjitatvān nityam na bāhyabhāvābhāvanityānityānupramāṇān nityam | yasya punar mahāmate bāhyābhāvān nityānumānān nityācintyatvān nityam tasyā nityācintyatāyāḥ svahetulakṣaṇaṃ na jānīte | pratyātmādhigamāryajñānagocaralakṣaṇaṃ bahirdhā te mahāmate asaṃkathyāḥ ||



punar aparaṃ mahāmate saṃsāravikalpaduḥkhabhayabhītā nirvāṇam anveṣante | saṃsāranirvāṇayor aviśeṣajñāḥ sarvabhāvavikalpābhāvād indriyāṇām anāgataviṣayoparamāc ca mahāmate nirvāṇaṃ vikalpayanti na pratyātmagativijñānālayaṃ parāvṛttipūrvakaṃ mahāmate | atas te mahāmate mohapuruṣā yānatrayavādino bhavanti na cittamātragatinirābhāsavādinaḥ | atas te mahāmate atītānāgatapratyutpannānāṃ tathāgatānāṃ svacittadṛśyagocarānabhijñā bāhyacittadṛśyagocarābhiniviṣṭās | te saṃsāragaticakre punar mahāmate caṃkramyante ||



punar aparaṃ mahāmate anutpannān sarvadharmān atītānāgatapratyutpannās tathāgatā bhāṣante | tat kasya hetor yaduta svacittadṛśyabhāvābhāvāt sadasator utpattivirahitatvān mahāmate anutpannāḥ sarvabhāvāḥ | śaśahayakharoṣṭraviṣāṇatulyā mahāmate sarvadharmāḥ | bālapṛthagjanābhūtaparikalpitasvabhāvavikalpitatvān mahāmate anutpannāḥ sarvabhāvāḥ | pratyātmāryajñānagatigocaro hi mahāmate sarvabhāvasvabhāvalakṣaṇotpādaḥ na bālapṛthagjanavikalpadvayagocarasvabhāvaḥ | dehabhogapratiṣṭhāgatisvabhāvalakṣaṇaṃ mahāmate ālayavijñānagrāhyagrāhakalakṣaṇena pravartamānaṃ bālā utpādasthitibhaṅgadṛṣṭidvayapatitāśayā utpādaṃ sarvabhāvānāṃ sadasator vikalpayanti | atra te mahāmate yogaḥ karaṇīyaḥ ||



punara paraṃ mahāmate pañcābhisamayagotrāṇi | katamāni pañca yaduta śrāvakayānābhisamayagotraṃ pratyekabuddhayānābhisamayagotraṃ tathāgatayānābhisamayagotram aniyataikataragotram agotraṃ ca pañcamam | kathaṃ punar mahāmate śrāvakayānābhisamayagotraṃ pratyetavyam yaḥ skandhadhātvāyatanasvasāmānyalakṣaṇaparijñānādhigame deśyamāne romāñcitatanur bhavati | lakṣaṇaparicayajñāne cāsya buddhiḥ praskandati na pratītyasamutpādāvinirbhāgalakṣaṇaparicaye | idaṃ mahāmate śrāvakayānābhisamayagotram | yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo ’cintyacyutigataḥ[12] samyaksiṃhanādaṃ nadati kṣīṇā me jātir uṣitaṃ brahmacaryam ity evamādi nigadya pudgalanairātmyaparicayād yāvan nirvāṇabuddhir bhavati ||


anye punar mahāmate ātmasattvajīvapoṣapuruṣapudgalasattvāvabodhān nirvāṇam anveṣante | anye punar mahāmate kāraṇādhīnāṃ sarvadharmān dṛṣṭvā nirvāṇagatibuddhayo bhavanti | dharmanairātmyadarśanābhāvān nāsti mokṣo mahāmate | eṣā mahāmate śrāvakayānābhisamayagotrakasyāniryāṇaniryāṇabuddhiḥ | atra te mahāmate kudṛṣṭivyāvṛttyarthaṃ yogaḥ karaṇīyaḥ ||


tatra mahāmate pratyekabuddhayānābhisamayagotrakaḥ yaḥ pratyekābhisamaye deśyamāne ’śruhṛṣṭaromāñcitatanur bhavati | asaṃsargapratyayād bhāvābhiniveśa bahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne ’nunīyate sa pratyekabuddhayānābhisamayagotraka iti viditvā pratyekabuddhayānābhisamayānurūpā kathā karaṇīyā | etan mahāmate pratyekabuddhayānābhisamayagotrakasya lakṣaṇam ||


tatra mahāmate tathāgatayānābhisamayagotraṃ trividham yaduta svabhāvaniḥsvabhāvadharmābhisamayagotram adhigamasvapratyātmāryābhisamayagotram bāhyabuddhakṣetraudāryābhisamayagotraṃ ca | yadā punar mahāmate trayāṇām apy eṣām anyatame deśyamāne svacittadṛśyadehālayabhogapratiṣṭhācintyaviṣaye deśyamāne[13] nottrasati na saṃtrasati na saṃtrāsamāpadyate veditavyamayaṃ tathāgatayānābhisamayagotraka iti | etan mahāmate tathāgatayānābhisamayagotrakasya lakṣaṇam ||


aniyatagotrakaḥ punar mahāmate triṣv apy eteṣu deśyamāneṣu yatrānunīyate tatrānuyojyaḥ syāt | parikarmabhūmir iyaṃ mahāmate gotravyavasthā | nirābhāsabhūmyavakramaṇatayā vyavasthā kriyate | pratyātmālaye tu svakleśavāsanāśuddhasya dharmanairātmyadarśanāt samādhisukhavihāraṃ prāpya śrāvako jinakāyatāṃ pratilapsyate ||


atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata


srotāpattiphalaṃ caiva sakṛdāgāminas tathā |

anāgāmiphalaṃ caiva arhattvaṃ cittavibhramam || 128 ||


triyānam ekayānaṃ ca ayānaṃ ca vadāmy aham |

bālānāṃ mandabuddhīnām āryāṇāṃ ca viviktatām || 129 ||


dvāraṃ hi paramārthasya vijñaptir dvayavarjitā |

yānatrayavyavasthānaṃ nirābhāse sthite kutaḥ || 130 ||


dhyānāni cāpramāṇāni ārūpyāś ca samādhayaḥ |

saṃjñānirodho nikhilaṃ cittamātre na vidyate || 131 ||


tatrecchantikānāṃ punar mahāmate anicchantikatā mokṣaṃ kena pravartate yaduta sarvakuśalamūlotsargataś ca sattvānādikālapraṇidhānataś ca | tatra sarvakuśalamūlotsargaḥ katamaḥ yaduta bodhisattvapiṭakanikṣepo ’bhyākhyānaṃ ca naite sūtrāntavinayamokṣānukūlā[14] iti bruvataḥ sarvakuśalamūlotsargatvān na nirvāyate | dvitīyaḥ punar mahāmate bodhisattvo mahāsattva evaṃ bhavapraṇidhānopāyapūrvakatvān nāparinirvṛtaiḥ sarvasattvaiḥ parinirvāsyāmīti tato na parinirvāti | etan mahāmate aparinirvāṇadharmakāṇāṃ lakṣaṇaṃ yenecchantikagatiṃ samadhigacchanti ||


punar api mahāmatir āha katamo ’tra bhagavan atyantato na parinirvāti bhagavān āha bodhisattvecchantiko ’tra mahāmate ādiparinirvṛtān sarvadharmān viditvātyantato na parinirvāti | na punaḥ sarvakuśalamūlotsargecchantikaḥ | sarvakuśalamūlotsargecchantiko hi mahāmate punar api tathāgatādhiṣṭhānāt kadācit karhicit kuśalamūlān vyutthāpayati | tat kasya hetor yad utāparityaktā hi mahāmate tathāgatānāṃ sarvasattvāḥ | ata etasmāt kāraṇān mahāmate bodhisattvecchantiko na parinirvātīti ||



punar aparaṃ mahāmate bodhisattvena mahāsattvena svabhāvalakṣaṇatrayakuśalena bhavitavyam | tatra mahāmate parikalpitasvabhāvo nimittāt pravartate | kathaṃ punar mahāmate parikalpitasvabhāvo nimittāt pravartate tatra mahāmate paratantrasvabhāvo vastunimittalakṣaṇākāraḥ khyāyate | tatra mahāmate vastunimittalakṣaṇābhiniveśaḥ punar dviprakāraḥ | parikalpitasvabhāvaṃ vyavasthāpayanti tathāgatā arhantaḥ samyaksaṃbuddhā nāmābhiniveśalakṣaṇena ca nāmavastunimittābhiniveśalakṣaṇena ca | tatra vastunimittābhiniveśalakṣaṇaṃ punar mahāmate yad utādhyātmabāhyadharmābhiniveśaḥ | nimittalakṣaṇābhiniveśaḥ punar yaduta teṣv evādhyātmikabāhyeṣu dharmeṣu svasāmānyalakṣaṇaparijñānāvabodhaḥ | etan mahāmate dviprakāraṃ parikalpitasvabhāvasya lakṣaṇam | yad āśrayālambanāt pravartate tat paratantram | tatra mahāmate pariniṣpannasvabhāvaḥ katamo yaduta nimittanāmavastulakṣaṇavikalpavirahitaṃ tathatāryajñānagatigamanapratyātmāryajñānagatigocaraḥ | eṣa mahāmate pariniṣpannasvabhāvas tathāgatagarbhahṛdayam ||



atha khalu bhagavāṃs tasyāṃ velāyām imāṃ gāthām abhāṣata


nimittaṃ nāma saṃkalpaḥ svabhāvadvayalakṣaṇam |

samyagjñānaṃ hi tathatā pariniṣpannalakṣaṇam || 132 ||


eṣa mahāmate pañcadharmasvabhāvalakṣaṇapravicayo nāma dharmaparyāyaḥ pratyātmāryajñānagatigocaraḥ yatra tvayānyaiś ca bodhisattvaiḥ śikṣitavyam ||



punar aparaṃ mahāmate bodhisattvena mahāsattvena nairātmyadvayalakṣaṇapravicayakuśalena bhavitavyam | tatra mahāmate kataman nairātmyadvayalakṣaṇaṃ yad utātmātmīyarahitaskandhadhātvāyatanakadambakam ajñānakarmatṛṣṇāprabhavaṃ cakṣuṣā rūpādigrahaṇābhiniveśāt pravartamānaṃ vijñānaṃ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṃ vijñāpayati | nadībījadīpavāyumeghasadṛśakṣaṇaparamparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśam acaukṣam acaukṣaviṣayacāryanātho ’nala ivātṛptam anādikālaprapañcaviṣayavāsanārahitam araghaṭṭacakrayantracakravat saṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate | yad atra mahāmate lakṣaṇakauśalajñānam idam ucyate pudgalanairātmyajñānam ||


tatra mahāmate dharmanairātmyajñānaṃ katamad yaduta skandhadhātvāyatanānāṃ parikalpitalakṣaṇasvabhāvāvabodhaḥ | yathā mahāmate skandhadhātvāyatanānyātmavirahitāni skandhasamūhamātraṃ hetukarmatṛṣṇāsūtropanibaddham anyonyapratyayatayā pravartate nirīham tathā skandhā api mahāmate svasāmānyalakṣaṇavirahitā abhūtaparikalpalakṣaṇavicitraprabhāvitā bālair vikalpyante na tv āryaiḥ | cittamanomanovijñānapañcadharmasvabhāvarahitān mahāmate sarvadharmān vibhāvayan bodhisattvo mahāsattvo dharmanairātmyakuśalo bhavati | dharmanairātmyakuśalaḥ punar mahāmate bodhisattvo mahāsattvo na carāt prathamāṃ bodhisattvabhūmiṃ nirābhāsapravicayāṃ pratilabhate | bhūmilakṣaṇapravicayāvabodhāt pramuditān antaram anupūrvaṃ navasu bhūmiṣu kṛtavidyo mahādharmameghāṃ pratilabhate | sa tasyāṃ pratiṣṭhito ’nekaratnamuktopaśobhite mahāpadmarāje padmakṛtau mahāratnavimāne māyāsvabhāvagocaraparicayābhinirvṛtte niṣaṇṇas tadanurūpair jinaputraiḥ parivṛtaḥ sarvabuddhakṣetrāgatair buddhapāṇyabhiṣekaiś cakravartiputravad abhiṣicyate | buddhasutabhūmim atikramya pratyātmāryadharmagatigamanatvāt tathāgato dharmakāyavaśavartī bhaviṣyati dharmanairātmyadarśanāt | etan mahāmate sarvadharmanairātmyalakṣaṇam | atra te mahāmate śikṣitavyam anyaiś ca bodhisattvair mahāsattvaiḥ ||



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat samāropāpavādalakṣaṇaṃ me bhagavān deśayatu yathāhaṃ cānye ca bodhisattvāḥ samāropāpavādakudṛṣṭivarjitamatayaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran | abhisaṃbudhya śāśvatasamāropāpavādocchedadṛṣṭivivarjitās tava buddhanetrīṃ nāpavadiṣyante ||


atha khalu bhagavān punarapi mahāmater bodhisattvasya mahāsattvasyādhyeṣaṇāṃ viditvā imāṃ gāthām abhāṣata


samāropāpavādo hi cittamātre na vidyate |

dehabhogapratiṣṭhābhaṃ ye cittaṃ nābhijānate |

samāropāpavādeṣu te caranty avipaścitāḥ || 133 ||


atha khalu bhagavān etam eva gāthārtham uddyotayan punar apy etad avocat caturvidho mahāmate asatsamāropaḥ | katamaś caturvidho yadutāsallakṣaṇasamāropo ’saddṛṣṭisamāropo ’taddhetusamāropo ’sadbhāvasamāropaḥ | eṣa hi mahāmate caturvidhaḥ samāropaḥ ||


apavādaḥ punar mahāmate katamo yadutāsyaiva kudṛṣṭisamāropasyānupalabdhipravicayābhāvād apavādo bhavati | etad dhi mahāmate samāropāpavādasya lakṣaṇam ||


punar aparaṃ mahāmate asallakṣaṇasamāropasya lakṣaṇaṃ katamad yaduta skandhadhātvāyatanānām asatsvasāmānyalakṣaṇābhiniveśaḥ idam evam idaṃ nānyatheti | etad dhi mahāmate asallakṣaṇasamāropasya lakṣaṇam | eṣa hi mahāmate asallakṣaṇasamāropavikalpo ’nādikālaprapañcadauṣṭhulyavicitravāsanābhiniveśāt pravartate | etad dhi mahāmate asallakṣaṇasamāropasya lakṣaṇam ||


asaddṛṣṭisamāropaḥ punar mahāmate yasteṣv eva skandhadhātvāyataneṣv ātmasattvajīvajantupoṣapuruṣapudgaladṛṣṭisamāropaḥ | ayam ucyate mahāmate asaddṛṣṭisamāropaḥ ||


asaddhetusamāropaḥ punar mahāmate yadutāhetusamutpannaṃ prāgvijñānaṃ paścād abhūtvā māyāvadanutpannaṃ pūrvaṃ cakṣūrūpālokasmṛtipūrvakaṃ pravartate | pravṛtya bhūtvā ca punar vinaśyati | eṣa mahāmate asaddhetusamāropaḥ ||


asadbhāvasamāropaḥ punar mahāmate yadutākāśanirodhanirvāṇākṛtakabhāvābhiniveśasamāropaḥ | ete ca mahāmate bhāvābhāvavinivṛttāḥ | śaśahayakharoṣṭraviṣāṇakeśoṇḍukaprakhyā mahāmate sarvadharmāḥ sadasatpakṣavigatāḥ | samāropāpavādāś ca | bālair vikalpyante svacittadṛśyamātrānavadhāritamatibhir na tv āryaiḥ | etan mahāmate asadbhāvavikalpasamāropāpavādasya lakṣaṇam | tasmāt tarhi mahāmate samāropāpavādadṛṣṭivigatena bhavitavyam ||



punar aparaṃ mahāmate bodhisattvāś cittamanomanovijñānapañcadharmasvabhāvanairātmyalakṣaṇadvayagatiṃ gatvā parahitahetor anekarūpaveśadhāriṇo bhavanti | parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamān utpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṃmukhaṃ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṃ śṛṇvanti samādhimukhaśatasahasrāṇi ca pratilabhante | yāvad anekāni samādhikoṭīniyutaśatasahasrāṇi pratilabhya taiḥ samādhibhiḥ kṣetrāt kṣetraṃ saṃkrāmanti | buddhapūjābhiyuktāś ca sarvopapattidevabhavanālayeṣu ratnatrayam upadeśya buddharūpam āsthāya śrāvakagaṇabodhisattvagaṇaparivṛtāḥ svacittadṛśyamātrāvatāraṇatayā bāhyabhāvābhāvopadeśaṃ kurvanti sadasatpakṣavinivṛttyartham ||


atha khalu bhagavāṃs tasyāṃ velāyām imāṃ gāthām abhāṣata


cittamātraṃ yadā lokaṃ prapaśyanti jinātmajāḥ |

tadā nairmāṇikaṃ kāyaṃ kriyāsaṃskāravarjitam |

labhante te balābhijñāvaśitaiḥ saha saṃyutam || 134 ||



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma deśayatu bhagavāñ śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvadharmāṇām yena śūnyatānutpādādvayaniḥsvabhāvalakṣaṇāvabodhenāhaṃ cānye ca bodhisattvā mahāsattvā nāstyastivikalpavarjitāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran ||


atha khalu bhagavān mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat tena hi mahāmate śṛṇu tatsādhu ca suṣṭhu ca manasikuru[15] | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavān etad avocat śūnyatā śūnyateti mahāmate parikalpitasvabhāvapadam etat | parikalpitasvabhāvābhiniveśena punar mahāmate śūnyatānutpādābhāvādvayaniḥsvabhāvabhāvavādino bhavanti | tatra mahāmate saṃkṣepeṇa saptavidhā śūnyatā | yaduta lakṣaṇaśūnyatā bhāvasvabhāvaśūnyatāpracaritaśūnyatā pracaritaśūnyatā sarvadharmanirabhilāpyaśūnyatā paramārthāryajñānamahāśūnyatetaretaraśūnyatā ca saptamī ||


tatra mahāmate lakṣaṇaśūnyatā katamā yaduta svasāmānyalakṣaṇaśūnyāḥ sarvabhāvāḥ | parasparasamūhāpekṣitatvāt pravicayavibhāgābhāvān mahāmate svasāmānyalakṣaṇasyāpravṛttiḥ | svaparobhayābhāvāc ca mahāmate lakṣaṇaṃ nāvatiṣṭhate | atas tad ucyate svalakṣaṇaśūnyāḥ sarvabhāvā iti ||


bhāvasvabhāvaśūnyatā punar mahāmate katamā yaduta svayaṃ svabhāvābhāvotpattito mahāmate bhāvasvabhāvaśūnyatā bhavati sarvadharmāṇām | tenocyate bhāvasvabhāvaśūnyateti ||


apracaritaśūnyatā punar mahāmate katamā yadutāpracaritapūrvaṃ nirvāṇaṃ skandheṣu | tenocyate apracaritaśūnyateti ||


pracaritaśūnyatā punar mahāmate katamā yaduta skandhā ātmātmīyarahitā hetuyuktikriyākarmayogaiḥ pravartamānāḥ pravartante | tenocyate pracaritaśūnyateti ||


sarvadharmanirabhilāpyaśūnyatā punar mahāmate katamā yaduta parikalpitasvabhāvānabhilāpyatvān nirabhilāpyaśūnyāḥ sarvadharmāḥ | tenocyate nirabhilāpyaśūnyateti ||


paramārthāryajñānamahāśūnyatā punar mahāmate katamā yaduta svapratyātmāryajñānādhigamaḥ sarvadṛṣṭidoṣavāsanābhiḥ śūnyaḥ | tenocyate paramārthāryajñānamahāśūnyateti ||


itaretaraśūnyatā punar mahāmate katamā yaduta yad yatra nāsti tat tena śūnyam ity ucyate | tadyathā mahāmate śṛgālamātuḥ prāsāde hastigavaiḍakādyā na santi | aśūnyaṃ ca bhikṣubhir iti bhāṣitaṃ mayā | sa ca taiḥ śūnya ity ucyate | na ca punar mahāmate prāsādaḥ prāsādabhāvato nāsti bhikṣavaś ca bhikṣubhāvato na santi | na ca te ’nyatra hastigavaiḍakādyā bhāvā nāvatiṣṭhante | idaṃ mahāmate svasāmānyalakṣaṇaṃ sarvadharmāṇām itaretaraṃ tu na saṃvidyate | tenocyate itaretaraśūnyateti | eṣā mahāmate saptavidhā śūnyatā | eṣā ca mahāmate itaretaraśūnyatā sarvajaghanyā | sā ca tvayā parivarjayitavyā ||


na svayam utpadyate na ca punar mahāmate te notpadyante anyatra samādhyavasthāyām | tenocyante ’nutpannā niḥsvabhāvāḥ | anutpattiṃ saṃdhāya mahāmate niḥsvabhāvāḥ sarvabhāvāḥ | kṣaṇasaṃtatiprabandhābhāvāc cānyathābhāvadarśanān mahāmate niḥsvabhāvāḥ sarvabhāvāḥ | tenocyate niḥsvabhāvāḥ sarvabhāvā iti ||


advayalakṣaṇaṃ punar mahāmate katamad yaduta cchāyātapavad dīrghahrasvakṛṣṇaśuklavan mahāmate dvayaprabhāvitā na pṛthak pṛthak | evaṃ saṃsāranirvāṇavan mahāmate sarvadharmā advayāḥ | na yatra mahāmate nirvāṇaṃ tatra saṃsāraḥ | na ca yatra saṃsāras tatra nirvāṇaṃ vilakṣaṇahetusadbhāvāt | tenocyate advayā saṃsāraparinirvāṇavat sarvadharmā iti | tasmāt tarhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇe yogaḥ karaṇīyaḥ ||


atha khalu bhagavāṃs tasyāṃ velāyām ime gāthe abhāṣata


deśemi śūnyatāṃ nityaṃ śāśvatocchedavarjitām |

saṃsāraṃ svapnamāyākhyaṃ na ca karma vinaśyati || 135 ||


ākāśam atha nirvāṇaṃ nirodhaṃ dvayam eva ca |

bālāḥ kalpenty akṛtakān āryā nāstyastivarjitān[16] || 136 ||


atha khalu bhagavān punar api mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat etad dhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvabuddhānāṃ sarvasūtrāntagataṃ yatra kvacitsūtrānte ’yam evārtho vibhāvayitavyaḥ | eṣa hi mahāmate sūtrāntaḥ sarvasattvāśayadeśanārthavyabhicāraṇī na sā tattvapratyavasthānakathā | tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpiny udakabhāvābhiniveśenābhiniveśyate tasyāṃ codakaṃ nāsti | evam eva mahāmate sarvasūtrāntadeśanā dharmā bālānāṃ svavikalpasaṃtoṣaṇam na tu sā tattvāryajñānavyavasthānakathā | tasmāt tarhi mahāmate arthānusāriṇā bhavitavyaṃ na deśanābhilāpābhiniviṣṭena ||



atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat tathāgatagarbhaḥ punar bhagavatā sūtrāntapāṭhe ’nuvarṇitaḥ | sa ca kila tvayā prakṛtiprabhāsvaraviśuddhy ādiviśuddha eva varṇyate dvātriṃśallakṣaṇadharaḥ sarvasattvadehāntargato mahārghamūlyaratnaṃ malinavastupariveṣṭitam [17] iva skandhadhātvāyatanavastuveṣṭito rāgadveṣamohābhūtaparikalpamalamalino nityo dhruvaḥ śivaḥ śāśvataś ca bhagavatā varṇitaḥ | tat katham ayaṃ bhagavaṃs tīrthakarātmavādatulyas tathāgatagarbhavādo na bhavati tīrthakarā api bhagavan nityaḥ kartā nirguṇo vibhuravyaya ity ātmavādopadeśaṃ kurvanti ||


bhagavān āha na hi mahāmate tīrthakarātmavādatulyo mama tathāgatagarbhopadeśaḥ | kiṃ tu mahāmate tathāgatāḥ śūnyatābhūtakoṭinirvāṇānutpādānimittāpraṇihitādyānāṃ mahāmate padārthānāṃ tathāgatagarbhopadeśaṃ kṛtvā tathāgatā arhantaḥ samyaksaṃbuddhā bālānāṃ nairātmyasaṃtrāsapadavivarjanārthaṃ nirvikalpanirābhāsagocaraṃ tathāgatagarbhamukhopadeśena deśayanti | na cātra mahāmate anāgatapratyutpannaiḥ bodhisattvair mahāsattvair ātmābhiniveśaḥ kartavyaḥ | tadyathā mahāmate kumbhakāra ekasmān mṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt evam eva mahāmate tathāgatās tad eva dharmanairātmyaṃ sarvavikalpalakṣaṇavinivṛttaṃ vividhaiḥ prajñopāyakauśalyayogair garbhopadeśena vā nairātmyopadeśena vā kumbhakāravac citraiḥ padavyañjanaparyāyair deśayante | etasmāt kāraṇān mahāmate tīrthakarātmavādopadeśatulyas tathāgatagarbhopadeśo na bhavati | evaṃ hi mahāmate tathāgatagarbhopadeśam ātmavādābhiniviṣṭānāṃ tīrthakarāṇām ākarṣaṇārthaṃ tathāgatagarbhopadeśena nirdiśanti | kathaṃ batābhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyerann iti | etadarthaṃ mahāmate tathāgatā arhantaḥ samyaksaṃbuddhās tathāgatagarbhopadeśaṃ kurvanti | ata etan na bhavati tīrthakarātmavādatulyam | tasmāt tarhi mahāmate tīrthakaradṛṣṭivinivṛttyarthaṃ tathāgatanairātmyagarbhānusāriṇā ca te bhavitavyam ||


atha khalu bhagavāṃs tasyāṃ velāyām imāṃ gāthām abhāṣata |


pudgalaḥ saṃtatiḥ skandhāḥ pratyayā aṇavastathā |

pradhānam īśvaraḥ kartā cittamātraṃ vikalpyate || 137 ||



atha khalu mahāmatir bodhisattvo ’nāgatāṃ janatāṃ samālokya punar api bhagavantam adhyeṣate sma deśayatu me bhagavān yogābhisamayaṃ yathā bodhisattvā mahāsattvā mahāyogayogino bhavanti | bhagavān āha caturbhir mahāmate dharmaiḥ samanvāgatā bodhisattvā mahāyogayogino bhavanti | katamaiś caturbhir yaduta svacittadṛśyavibhāvanatayā cotpādasthitibhaṅgadṛṣṭivivarjanatayā ca bāhyabhāvābhāvopalakṣaṇatayā ca svapratyātmāryajñānādhigamābhilakṣaṇatayā ca | ebhir mahāmate caturbhir dharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti ||


tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati yaduta sa evaṃ pratyavekṣate svacittamātram idaṃ traidhātukam ātmātmīyarahitaṃ nirīhamāyūhaniryūhavigatam [18] anādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca | evaṃ hi mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati ||


kathaṃ punar mahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati yaduta māyāsvapnarūpajanmasadṛśāḥ sarvabhāvāḥ svaparobhayābhāvān notpadyante | svacittamātrānusāritvād bāhyabhāvābhāvadarśanād vijñānānāmapravṛttiṃ dṛṣṭvā pratyayānām akūṭarāśitvaṃ ca vikalpapratyayodbhavaṃ traidhātukaṃ paśyanto ’dhyātmabāhyasarvadharmānupalabdhibhir niḥsvabhāvadarśanād utpādadṛṣṭivinivṛttau māyādidharmasvabhāvānugamād anutpattikadharmakṣāntiṃ pratilabhante | aṣṭamyāṃ bhūmau sthitāḥ cittamanomanovijñānapañcadharmasvabhāvanairātmyadvayagatiparāvṛttyadhigamān manomayakāyaṃ pratilabhante ||


mahāmatir āha | manomayakāya iti bhagavan kena kāraṇena bhagavān āha manomaya iti mahāmate manovad apratihataśīghragābhitvān manomaya ity ucyate | tadyathā mahāmate mano ’pratihataṃ girikuḍyanadīvṛkṣādiṣv anekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayān anusmaran svacittaprabandhāvicchinnaśarīram apratihatagati pravartate evam eva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate ’pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham | evaṃ hi mahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati ||


tatra kathaṃ mahāmate bodhisattvo mahāsattvo bāhyabhāvābhāvopalakṣaṇakuśalo bhavati yaduta marīcisvapnakeśoṇḍukaprakhyā mahāmate sarvabhāvā anādikālaprapañcadauṣṭhulyavicitravipākavikalpavāsanābhiniveśahetukāḥ sarvabhāvasvabhāvā iti saṃpaśyan pratyātmāryajñānagativiṣayam abhilaṣate | ebhir mahāmate caturbhir dharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti | atra te mahāmate yogaḥ karaṇīyaḥ ||



atha khalu mahāmatir bodhisattvaḥ punar api bhagavantam adhyeṣate sma deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām yena hetupratyayalakṣaṇāvabodhenāhaṃ cānye ca bodhisattvā mahāsattvā sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ ||


bhagavān āha | dviprakāraṃ mahāmate pratītyasamutpādahetulakṣaṇaṃ sarvadharmāṇāṃ yaduta bāhyaṃ ca ādhyātmikaṃ ca | tatra bāhyapratītyasamutpādo mahāmate | mṛtpiṇḍadaṇḍacakrasūtrodakapuruṣaprayatnādipratyayair mahāmate ghaṭa utpadyate | yathā ca mahāmate ghaṭo mṛtpiṇḍād eva tantubhyaḥ paṭāḥ vīraṇebhyaḥ kaṭāḥ bījād aṅkuraḥ manthādipuruṣaprayatnayogād dadhno navanīta utpadyate evam eva mahāmate bāhyaḥ pratītyasamutpādaḥ pūrvottarottaro draṣṭavyam ||


tatrādhyātmikaḥ pratītyasamutpādo yadutāvidyā tṛṣṇā karmety evamādyā mahāmate dharmāḥ pratītyasamutpādasaṃjñāṃ pratilabhante | ebhya utpannā mahāmate skandhadhātvāyatanākhyā dharmāḥ pratītyasamutpādasaṃjñāṃ pratilabhante | te cāviśiṣṭāḥ kalpyante ca bālaiḥ ||


tatra hetur mahāmate ṣaḍūvidhao [19] yaduta bhaviṣyaddhetuḥ saṃbandhahetur lakṣaṇahetuḥ kāraṇahetur vyañjanahetur upekṣāhetur mahāmate ṣaṣṭhaḥ | tatra bhaviṣyaddhetur mahāmate hetukṛtyaṃ karoty adhyātmabāhyotpattau dharmāṇām | saṃbandhahetuḥ punar mahāmate ālambanakṛtyaṃ karoty adhyātmikabāhyotpattau skandhabījādīnām | lakṣaṇahetuḥ punar aparaṃ mahāmate anantarakriyālakṣaṇoparibaddhaṃ janayati | kāraṇahetuḥ punar mahāmate ādhipatyādhikārakṛtyaṃ karoti cakravartinṛpavat | vyañjanahetuḥ punar mahāmate utpannasya vikalpasya bhāvasya lakṣaṇoddyotanakṛtyaṃ [20] karoti pradīpavadrūpādīnām | upekṣāhetuḥ punar mahāmate vinivṛttikāle prabandhakriyāvyucchittiṃ karoty avikalpotpattau ||


ete hi mahāmate svavikalpakalpitā bālapṛthagjanair na kramavṛttyā na yugapat pravartante | tat kasya hetor yadi punar mahāmate yugapat pravarteran kāryakāraṇavibhāgo na syād apratilabdhahetulakṣaṇatvāt | atha kramavṛttyā pravarteran alabdhasya lakṣaṇātmakatvāt kramavṛttyā na pravartate | ajātaputrapitṛśabdavan mahāmate kramavṛttisaṃbandhayogā na ghaṭante | tārkikāṇāṃ hetvārambaṇanirantarādhipatipratyayādibhir janyajanakatvān mahāmate kramavṛttyā notpadyante | parikalpitasvabhāvābhiniveśalakṣaṇān mahāmate yugapan notpadyante | svacittadṛśyadehabhogapraviṣṭhānatvāt svasāmānyalakṣaṇabāhyabhāvābhāvān mahāmate krameṇa yugapad vā notpadyante | anyatra svacittadṛśyavikalpavikalpitatvād vijñānaṃ pravartate | tasmāt tarhi mahāmate hetupratyayakriyāyogalakṣaṇakramayugapaddṛṣṭivigatena te bhavitavyam ||


tatredam ucyate |


na hy atrotpadyate kiṃcit pratyayair na nirudhyate |

utpadyante nirudhyante pratyayā eva kalpitāḥ || 138 ||


na bhaṅgotpādasaṃkleśaḥ pratyayānāṃ nivāryate |

yatra bālā vikalpanti pratyayaiḥ sa nivāryate || 139 ||


yac cāsataḥ pratyayeṣu dharmāṇāṃ nāsti saṃbhavaḥ |

vāsanair bhrāmitaṃ cittaṃ tribhave khyāyate yataḥ |

nābhūtvā jāyate kiṃcit pratyayair na virudhyate || 140 ||


vandhyāsutākāśapuṣpaṃ yadā paśyanti saṃskṛtam |

tadā grāhaś ca grāhyaṃ ca bhrāntiṃ dṛṣṭvā nivartate || 141 ||


na cotpādyaṃ na cotpannaḥ pratyayo ’pi na kiṃcana |

saṃvidyate kvacit kecid vyavahārastu kathyate || 142 ||



经文分段

2-9  2-10  2-11  2-12  2-13  2-14  2-15  2-16  2-17  2-18  2-19  2-20  2-21  2-22  2-23  2-24  2-25  2-26  2-27

注释

  1. N cakṣurvijñānena;V cakṣurvijñāna.
  2. 見N P.44。
  3. 見N P.44。
  4. N matā.
  5. N將此句歸入下一頌。
  6. N將此句及上句歸入下一頌。
  7. N將此句歸入下一頌。
  8. N將此句及上句歸入下一頌。
  9. N tīrthyāstīrthyadṛṣṭayo;V tīrthyātīrthyadṛṣṭayo.
  10. N mārgaphala°;V sārgaphala°.
  11. N nīlapītau°;V nīlapīto°.
  12. N ’cintyacyuti°;V ’acintyācyuti°.
  13. N °viṣayadeśyamāne.
  14. N sūtrāntavinayamokṣa°;V sūtrāntā vinayamokṣa°.
  15. N manasikuru;V manasi kuru.
  16. N nāstyastivarjitāḥ;V nāstyastivarjitān.
  17. N °ratnamalinavastupariveṣṭitam.
  18. N nirīhamāyūhaniryūhavigatam;V nirīhamāyūhaniyūhavigatam.
  19. N ṣaḍvidhao; V ṣaḍūvidhao.
  20. N lakṣaṇoddyotanaṃ kṛtyaṃ;V lakṣaṇoddyotanakṛtyaṃ.