Abhūtaparivikalpo'sti dvayṃ tatra na vidyate

来自楞伽经导读
Admin讨论 | 贡献2021年7月8日 (四) 07:38的版本 (建立内容为“'''abhūtaparivikalpo’ sti dvayṃ tatra na vidyate''' '''发音''' 文件:abhūtaparivikalpo’ sti dvayṃ tatra na vidyate.mp3 '''英文释义''' ''…”的新页面)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳到导航 跳到搜索

abhūtaparivikalpo’ sti dvayṃ tatra na vidyate

发音

英文释义


词库ID

中文

玄奘法师译为“虚妄分别有,于此二都无”;这句偈颂的意思是,执所取和能取的虚妄分别是有,但有的只是分别。于分别中的所取和能取,这二取根本没有。

备注