L2:1-2/梵繁

来自楞伽经导读
< L2:1-2
跳到导航 跳到搜索

tena khalu punaḥ samayena bhagavān sāgaranāgarājabhavanāt saptāhenottīrṇo ’bhūt | anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkām alayam avalokya smitam akarot | pūrvakair api tathāgatair arhadbhiḥ samyaksaṃbuddhair asmiṃl laṅkāpurīm alayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ | yan nv aham apy atraiva rāvaṇaṃ yakṣādhipatim adhikṛtyaitad evodbhāvayan dharmaṃ deśayeyam ||


【菩譯】爾時婆伽婆於大海龍王宮說法,滿七日已度至南岸,時有無量那由他釋梵天王、諸龍王等,無邊大衆悉皆隨從向海南岸。爾時婆伽婆,遙望觀察摩羅耶山楞伽城,光顏舒悅如動金山,熈怡微笑而作是言:“過去諸佛、應、正遍知,於彼摩羅耶山頂上楞伽城中,說自內身聖智證法,離於一切邪見覺觀,非諸外道聲聞辟支佛等修行境界;我亦應彼摩羅耶山楞伽城中爲羅婆那夜叉王上首說於此法。”

【實譯】爾時世尊於海龍王宮說法,過七日已,從大海出。有無量億梵、釋、護世諸天、龍等奉迎於佛。爾時如來擧目觀見摩羅耶山楞伽大城,卽便微笑而作是言:“昔諸如來、應、正等覺皆於此城說自所得聖智證法,非諸外道臆度邪見及以二乘修行境界。我今亦當爲羅婆那王開示此法。”


aśrauṣīd rāvaṇo rākṣasādhipatis tathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanād uttīryānekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṅgān avalokyālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāṃs tebhyaḥ saṃnipatitebhyaś cittāny avalokya tasminn eva sthita udānam udānayati sma | yan nv ahaṃ gatvā bhagavan tam adhyeṣya laṅkāṃ praveśayeyam | tan me syād dīrgharātram arthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ||


【菩譯】爾時羅婆那夜叉王,以佛神力聞如來聲。時婆伽婆離海龍王宮度大海已,與諸那由他無量釋梵天王、諸龍王等圍遶恭敬。爾時如來觀察衆生阿梨耶識大海水波,爲諸境界猛風吹動,轉識波浪隨緣而起。爾時羅婆那夜叉王而自歎言:“我應請如來入楞伽城,令我長夜於天人中,與諸人天得大利益快得安樂。”

【實譯】爾時羅婆那夜叉王以佛神力聞佛言音,遙知如來從龍宮出,梵、釋、護世天、龍圍遶,見海波浪,觀其衆會藏識大海境界風動,轉識浪起,發歡喜心,於其城中高聲唱言:“我當詣佛,請入此城,令我及與諸天、世人於長夜中得大饒益。”


atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṃ vimānam adhiruhya yena bhagavāṃs tenopajagāmopetya vimānād avatīrya saparivāro bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatāḍāvacaraiḥ pravādyadbhir indranīlamayena daṇḍena vaiḍūryamusārapratyuptāṃ[1] vīṇāṃ priyaṅgupāṇḍunānarghyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā saḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya[2] salīlaṃ vīṇām anupraviśya gāthābhir gītair anugāyati sma |


【菩譯】爾時楞伽城主羅婆那夜叉王,與諸眷屬乘花宮殿至如來所,與諸眷屬從宮殿下遶佛三匝,以種種伎樂樂於如來,所持樂器皆是大靑因陀羅寶而用造作,大毘琉璃馬瑙諸寶以爲間錯,無價色衣以用纏裹,以梵聲等無量種音,歌歎如來一切功德,而說偈言:

【實譯】作是語已,卽與眷屬乘花宮殿,往世尊所。到已,下殿,右遶三匝,作衆伎樂供養如來。所持樂器皆是大靑因陀羅寶,琉璃等寶以爲間錯,無價上衣而用纏裹,其聲美妙,音節相和。於中說偈而讃佛曰:


cittasvabhāvanayadharmavidhiṃ nairātmyaṃ dṛṣṭivigataṃ hy amalam |

pratyātmavedyagatisūcanakaṃ deśehi nāyaka iha dharmanayam || 1 ||


【菩譯】心具於法藏,離無我見垢;

    世尊說諸行,內心所知法。

【實譯】心自性法藏,無我離見垢,

    證智之所知,願佛爲宣說。


śubhadharma saṃcitatanuṃ sugataṃ nirmāṇanirmitapradarśanakam |

pratyātmavedyagatidharmarataṃ laṅkāṃ hi gantu samayo ’dya mune || 2 ||


【菩譯】白法得佛身,內身所證法;

    化身示化身,時到入楞伽。

【實譯】善法集爲身,證智常安樂,

    變化自在者,願入楞伽城。


laṅkām imāṃ pūrvajinādhyuṣitāṃ putraiś ca teṣāṃ bahurūpadharaiḥ |

deśehi nātha iha dharmavaraṃ śroṣyanti yakṣa bahurūpadharāḥ || 3 ||


【菩譯】今此楞伽城,過去無量佛,

    及諸佛子等,無量身受用。

    世尊若說法,無量諸夜叉,

    能現無量身,欲聞說法聲。

【實譯】過去佛菩薩,皆曾住此城,

    此諸夜叉衆,一心願聽法。


atha rāvaṇo laṅkādhipatiḥ toṭakavṛttenānugāyya punar api gāthāgītenānugāyati sma |


【菩譯】爾時羅婆那楞伽王,以都吒迦種種妙聲,歌歎如來諸功德已;復更以伽他妙聲歌歎如來,而說偈言:

【實譯】爾時羅婆那楞伽王以都咤迦音歌讃佛已,復以歌聲而說頌言:


saptarātreṇa bhagavān sāgarān makarālayāt |

sāgarendrasya bhavanāt samuttīrya taṭe sthitaḥ || 4 ||


【菩譯】如來於七日,大海惡獸中;

    渡海至彼岸,出已卽便住。

【實譯】世尊於七日,住摩竭海中,

    然後出龍宮,安詳昇此岸。


sthitamātrasya buddhasya rāvaṇo hy apsaraiḥ saha |

yakṣaiś ca nānāvividhaiḥ śukasāraṇapaṇḍitaiḥ || 5 ||


【菩譯】羅婆那王共,妻子夜叉等,

    及無量眷屬,大智諸大臣。

【實譯】我與諸婇女,及夜叉眷屬,

    輸迦娑剌那,衆中聰慧者,


ṛddhyā gatvā tam adhvānaṃ yatra tiṣṭhati nāyakaḥ |

avatīrya pauṣpakādyānād vandya pūjya tathāgatam |

nāma saṃśrāvayaṃs tasmai jinendreṇa adhiṣṭhitaḥ || 6 ||


【菩譯】叔迦婆羅那,如是等天衆;

    各各悉皆現,無量諸神通。

    乘妙花宮殿,俱來到佛所;

    到已下花殿,禮拜供養佛。

    依佛住持力,即於如來前;

    自說己名字:

【實譯】悉以其神力,往詣如來所,

    各下花宮殿,禮敬世所尊,

    復以佛威神,對佛稱己名:


rāvaṇo ’haṃ daśagrīvo rākṣasendra ihāgataḥ |

anugṛhṇāhi me laṅkāṃ ye cāsmin puravāsinaḥ || 7 ||


【菩譯】我十頭羅刹。

    願垂哀愍我,及此城衆生;

    受此楞伽城,摩羅耶寶山。

【實譯】我是羅刹王,十首羅婆那,

    今來詣佛所,願佛攝受我,

    及楞伽城中,所有諸衆生。


pūrvair api hi saṃbuddhaiḥ pratyātmagatigocaram |

śikhare ratnakhacite puramadhye prakāśitam || 8 ||


【菩譯】過去無量佛,於此楞伽城;

    種種寶山上,說身所證法。

【實譯】過去無量佛,咸昇寶山頂,

    住楞伽城中,說自所證法。


Bhagavān api tatra iva śikhare ratnamaṇḍite |

deśetu dharmavirajaṃ jinaputraiḥ parīvṛtaḥ |

śrotukāmā vayaṃ cādya ye ca laṅkānivāsinaḥ || 9 ||


【菩譯】如來亦應爾,於此寶山中;

    同諸過去佛,亦說如是法。

    願共諸佛子,說此淸淨法;

    我及楞伽衆,咸皆欲聽聞。

    入楞伽經典,過去佛讃歎;

    內身智境界,離所說名字。

【實譯】世尊亦應爾,住彼寶嚴山,

    菩薩衆圍遶,演說淸淨法。

    我等於今日,及住楞伽衆,

    一心共欲聞,離言自證法。


deśanānayanirmuktaṃ pratyātmagatigocaram |

laṅkāvatārasūtraṃ vai pūrvabuddhānuvarṇitam || 10 ||


【菩譯】我念過去世,無量諸如來;

    諸佛子圍遶,說此修多羅。

【實譯】我念去來世,所有無量佛,

    菩薩共圍遶,演說楞伽經。


smarāmi pūrvakair buddhair jinaputrapuraskṛtaiḥ |

sūtram etan nigadyate bhagavān api bhāṣatām || 11 ||


【菩譯】如來於今日,亦應爲我等;

    及諸一切衆,說此甚深法。

【實譯】此入楞伽典,昔佛所稱讃,

    願佛同往尊,亦爲衆開演。


bhaviṣyanty anāgate kāle buddhā buddhasutāś ca ye |

etam eva nayaṃ divyaṃ śikhare ratnabhūṣite |

deśayiṣyanti yakṣāṇām anukampāya nāyakāḥ || 12 ||


【菩譯】未來諸世尊,及諸佛子等;

    於此寶山上,亦說此深法。

【實譯】請佛爲哀愍,無量夜叉衆,

    入彼寶嚴城,說此妙法門。


divyalaṅkāpurīramyāṃ nānāratnair vibhūṣitām |

prāgbhāraiḥ śītalaiḥ ramyai ratnajālavitānakaiḥ || 13 ||


【菩譯】今此楞伽城,微妙過天宮;

    牆壁非土石,諸寶羅網覆。

【實譯】此妙楞伽城,種種寶嚴飾,

    牆壁非土石,羅網悉珍寶。


rāgadoṣavinirmuktāḥ pratyātmagaticintakāḥ |

santy atra bhagavan yakṣāḥ pūrvabuddhaiḥ kṛtārthinaḥ |

mahāyānanaye śraddhā niviṣṭānyonyayojakāḥ || 14 ||


【菩譯】此諸夜叉等,已於過去佛;

    修行離諸過,畢竟住大乘。

【實譯】此諸夜叉衆,昔曾供養佛,

    修行離諸過,證知常明了。


yakṣiṇyo yakṣaputrāś ca mahāyānabubhutsavaḥ |

āyātu bhagavacchāstā laṅkāmalayaparvatam || 15 ||


【菩譯】內心善思惟,如實念相應;

    願佛憐愍故,爲諸夜叉說。

    願佛天人師,入摩羅耶山;

    夜叉及妻子,欲得摩訶衍。

【實譯】夜叉男女等,渴仰於大乘,

    自信摩訶衍,亦樂令他住。[3]


kumbhakarṇapurogāś ca rākṣasāḥ puravāsinaḥ |

śroṣyanti pratyātmagatiṃ mahāyānaparāyaṇāḥ || 16 ||


【菩譯】甕耳等羅刹,亦住此城中;

【實譯】惟願無上尊,爲諸羅刹衆,

    甕耳等眷屬,往詣楞伽城。[4]


kṛtādhikārā buddheṣu kariṣyanty adhunā ca vai |

anukampārthaṃ mahyaṃ vai yāhi laṅkāṃ sutaiḥ saha || 17 ||


【菩譯】曾供養過去,無量億諸佛。

    今復願供養,現在大法王;

    欲聞內心行,欲得摩訶衍。

    願佛憐愍我,及諸夜叉衆;

    共諸佛子等,入此楞伽城。

【實譯】我於去來今,勤供養諸佛,

    願聞自證法,究竟大乘道。[5]

    願佛哀愍我,及諸夜叉衆,

    共諸佛子等,入此楞伽城。


gṛham apsaravargāś ca hārāṇi vividhāni ca |

ramyāṃ cāśokavanikāṃ pratigṛhṇa mahāmune || 18 ||


【菩譯】我所有宮殿,妻子及眷屬;

    寶冠諸瓔珞,種種莊嚴具。

    阿舒迦園林,種種皆可樂;

    及所乘花殿,施佛及大衆。

【實譯】我宮殿婇女,及以諸瓔珞,

    可愛無憂園,願佛哀納受。


ājñākaro ’haṃ buddhānāṃ ye ca teṣāṃ jinātmajāḥ |

nāsti tad yan na deyaṃ me anukampa mahāmune || 19 ||


【菩譯】我於如來所,無有不捨物;

    願大牟尼尊,哀愍我受用。

    我及諸佛子,受佛所說法;

    願佛垂哀愍,爲我受用說。

【實譯】我於佛菩薩,無有不捨物,

    乃至身給侍,惟願哀納受。


tasya tad vacanaṃ śrutvā uvāca tribhaveśvaraḥ |

atītair api yakṣendra nāyakai ratnaparvate || 20 ||


【菩譯】爾時三界尊,聞夜叉請已;

    卽爲夜叉說,過去未來佛:

【實譯】爾時世尊聞是語已,卽告之言:“夜叉王!過去世中諸大導師,


pratyātmadharmo nirdiṣṭaḥ tvaṃ caivāpy anukampitaḥ |

anāgatāś ca vakṣyanti girau ratnavibhūṣite || 21 ||


【菩譯】夜叉過去佛,此勝寶山中;

    憐愍夜叉故,說內身證法。

    未來佛亦爾,於此寶山中;

    爲諸夜叉等,亦說此深法。

【實譯】“咸哀愍汝,受汝勸請,詣寶山中,說自證法。未來諸佛亦復如是。


yogināṃ nilayo hy eṣa dṛṣṭadharmavihāriṇām |

anukampo ’si yakṣendra sugatānāṃ mamāpi ca || 22 ||


【菩譯】夜叉此寶山,如實修行人;

    現見法行人,乃能住此處。

    夜叉今告汝,我及諸佛子;

    憐愍汝等故,受汝施請說。

【實譯】“此是修行甚深觀行現法樂者之所住處。我及諸菩薩哀愍汝故,受汝所請。”


adhivāsya bhagavāṃs tūṣṇīṃ śamabuddhyā vyavasthitaḥ |

ārūḍhaḥ puṣpake yāne rāvaṇenopanāmite || 23 ||


【菩譯】如來略答竟,寂靜默然住;

    羅婆那羅刹,奉佛花宮殿。

    如來及佛子,受已卽皆乘;

【實譯】作是語已,默然而住。時羅婆那王卽以所乘妙花宮殿奉施於佛。佛坐其上。


tatraiva rāvaṇo ’nye ca jinaputrā viśāradāḥ |

apsarair hāsyalāsyādyaiḥ pūjyamānāḥ purīṃ gatāḥ || 24 ||


【菩譯】羅婆那夜叉,亦自乘華殿,

    以諸婇女樂,樂佛到彼城。

【實譯】王及諸菩薩前後導從,無量婇女歌詠讃歎,供養於佛,往詣彼城。


tatra gatvā purīṃ ramyāṃ punaḥ pūjāṃ pralabdhavān |

rāvaṇādyair yakṣavargair yakṣiṇībhiś ca pūjitaḥ |

yakṣaputrair yakṣakanyābhī ratnajālaiś ca pūjitaḥ || 25 ||


【菩譯】到彼妙城已,羅婆那夜叉,

    及其夜叉妻,夜叉男女等;

【實譯】到彼城已,羅婆那王及諸眷屬復作種種上妙供養。夜叉衆中童男童女以寶羅網供養於佛。


rāvaṇenāpi buddhasya hārā ratnavibhūṣitāḥ |

jinasya jinaputrāṇām uttamāṅgeṣu sthāpitāḥ || 26 ||


【菩譯】更持勝供具,種種皆微妙,

    供養於如來,及諸佛子等。

【實譯】羅婆那王施寶瓔珞奉佛菩薩,以掛其頸。


pragṛhya pūjāṃ bhagavān jinaputraiś ca paṇḍitaiḥ |

dharmaṃ vibhāvayāmāsa pratyātmagatigocaram || 27 ||


【菩譯】諸佛及菩薩,皆受彼供養。

    羅婆那等衆,供養說法者;

    觀察所說法,內身證境界。

【實譯】爾時世尊及諸菩薩受供養已,各爲略說自證境界甚深之法。


rāvaṇo yakṣavargāś ca saṃpūjya vadatāṃ varam |

mahāmatiṃ pūjayanti adhyeṣanti punaḥ punaḥ |

tvaṃ praṣṭā sarvabuddhānāṃ pratyātmagatigocaram || 28 ||


【菩譯】供養大慧士,數數而請言:

    大士能問佛,內身行境界。

【實譯】時羅婆那王并其眷屬,復更供養大慧菩薩,而勸請言:

    我今請[6]大士,奉問於世尊,

    一切諸如來,自證智境界。


ahaṃ hi śrotā yakṣāś ca jinaputrāś ca sann iha |

adhyeṣayāmi tvāṃ yakṣā jinaputrāś ca paṇḍitāḥ || 29 ||


【菩譯】我與夜叉衆,及諸佛子等;

    一切諸聽者,咸請仁者問。

【實譯】我與夜叉衆,及此諸菩薩,

    一心願欲聞,是故咸勸請。


vādināṃ tvaṃ mahāvādī yogināṃ yogavāhakaḥ |

adhyeṣayāmi tvāṃ bhaktyā nayaṃ pṛccha viśārada || 30 ||


【菩譯】大士說法勝,修行亦最勝;

    我尊重大士,請問佛勝行。

【實譯】汝是修行者,言論中最勝,

    是故生尊敬,勸汝請問法。


tīrthyadoṣair vinirmuktaṃ pratyekajinaśrāvakaiḥ |

pratyātmadharmatāśuddhaṃ buddhabhūmiprabhāvakam || 31 ||


【菩譯】離諸外道邊,亦離二乘過;

    說內法淸淨,究竟如來地。

【實譯】自證淸淨法,究竟入佛地,

    離外道二乘,一切諸過失。


注释

  1. V vaiḍūryamusāra[galva]pratyuptāṃ.
  2. N saharṣyarṣabha°; V saḍjarṣabha°.
  3. 黃注:這頌中的第二行與第14頌第三行對應。
  4. 黃注:這頌中的“惟願無上尊”,“往詣楞伽城”,與第15頌第二行對應。
  5. 黃注:這一行與第16頌第二行對應。
  6. 原字作“諸”,依《高麗大藏經》改爲“請”字