L2:1-2/梵繁
tena khalu punaḥ samayena bhagavān sāgaranāgarājabhavanāt saptāhenottīrṇo ’bhūt | anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkām alayam avalokya smitam akarot | pūrvakair api tathāgatair arhadbhiḥ samyaksaṃbuddhair asmiṃl laṅkāpurīm alayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ | yan nv aham apy atraiva rāvaṇaṃ yakṣādhipatim adhikṛtyaitad evodbhāvayan dharmaṃ deśayeyam ||
【菩譯】爾時婆伽婆於大海龍王宮說法,滿七日已度至南岸,時有無量那由他釋梵天王、諸龍王等,無邊大衆悉皆隨從向海南岸。爾時婆伽婆,遙望觀察摩羅耶山楞伽城,光顏舒悅如動金山,熈怡微笑而作是言:“過去諸佛、應、正遍知,於彼摩羅耶山頂上楞伽城中,說自內身聖智證法,離於一切邪見覺觀,非諸外道聲聞辟支佛等修行境界;我亦應彼摩羅耶山楞伽城中爲羅婆那夜叉王上首說於此法。”
【實譯】爾時世尊於海龍王宮說法,過七日已,從大海出。有無量億梵、釋、護世諸天、龍等奉迎於佛。爾時如來擧目觀見摩羅耶山楞伽大城,卽便微笑而作是言:“昔諸如來、應、正等覺皆於此城說自所得聖智證法,非諸外道臆度邪見及以二乘修行境界。我今亦當爲羅婆那王開示此法。”
aśrauṣīd rāvaṇo rākṣasādhipatis tathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanād uttīryānekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṅgān avalokyālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāṃs tebhyaḥ saṃnipatitebhyaś cittāny avalokya tasminn eva sthita udānam udānayati sma | yan nv ahaṃ gatvā bhagavan tam adhyeṣya laṅkāṃ praveśayeyam | tan me syād dīrgharātram arthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ||
【菩譯】爾時羅婆那夜叉王,以佛神力聞如來聲。時婆伽婆離海龍王宮度大海已,與諸那由他無量釋梵天王、諸龍王等圍遶恭敬。爾時如來觀察衆生阿梨耶識大海水波,爲諸境界猛風吹動,轉識波浪隨緣而起。爾時羅婆那夜叉王而自歎言:“我應請如來入楞伽城,令我長夜於天人中,與諸人天得大利益快得安樂。”
【實譯】爾時羅婆那夜叉王以佛神力聞佛言音,遙知如來從龍宮出,梵、釋、護世天、龍圍遶,見海波浪,觀其衆會藏識大海境界風動,轉識浪起,發歡喜心,於其城中高聲唱言:“我當詣佛,請入此城,令我及與諸天、世人於長夜中得大饒益。”
atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṃ vimānam adhiruhya yena bhagavāṃs tenopajagāmopetya vimānād avatīrya saparivāro bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatāḍāvacaraiḥ pravādyadbhir indranīlamayena daṇḍena vaiḍūryamusārapratyuptāṃ[1] vīṇāṃ priyaṅgupāṇḍunānarghyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā saḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya[2] salīlaṃ vīṇām anupraviśya gāthābhir gītair anugāyati sma |
【菩譯】爾時楞伽城主羅婆那夜叉王,與諸眷屬乘花宮殿至如來所,與諸眷屬從宮殿下遶佛三匝,以種種伎樂樂於如來,所持樂器皆是大靑因陀羅寶而用造作,大毘琉璃馬瑙諸寶以爲間錯,無價色衣以用纏裹,以梵聲等無量種音,歌歎如來一切功德,而說偈言:
【實譯】作是語已,卽與眷屬乘花宮殿,往世尊所。到已,下殿,右遶三匝,作衆伎樂供養如來。所持樂器皆是大靑因陀羅寶,琉璃等寶以爲間錯,無價上衣而用纏裹,其聲美妙,音節相和。於中說偈而讃佛曰:
cittasvabhāvanayadharmavidhiṃ nairātmyaṃ dṛṣṭivigataṃ hy amalam |
pratyātmavedyagatisūcanakaṃ deśehi nāyaka iha dharmanayam || 1 ||
【菩譯】心具於法藏,離無我見垢;
世尊說諸行,內心所知法。
【實譯】心自性法藏,無我離見垢,
證智之所知,願佛爲宣說。
śubhadharma saṃcitatanuṃ sugataṃ nirmāṇanirmitapradarśanakam |
pratyātmavedyagatidharmarataṃ laṅkāṃ hi gantu samayo ’dya mune || 2 ||
【菩譯】白法得佛身,內身所證法;
化身示化身,時到入楞伽。
【實譯】善法集爲身,證智常安樂,
變化自在者,願入楞伽城。
laṅkām imāṃ pūrvajinādhyuṣitāṃ putraiś ca teṣāṃ bahurūpadharaiḥ |
deśehi nātha iha dharmavaraṃ śroṣyanti yakṣa bahurūpadharāḥ || 3 ||
【菩譯】今此楞伽城,過去無量佛,
及諸佛子等,無量身受用。
世尊若說法,無量諸夜叉,
能現無量身,欲聞說法聲。
【實譯】過去佛菩薩,皆曾住此城,
此諸夜叉衆,一心願聽法。
atha rāvaṇo laṅkādhipatiḥ toṭakavṛttenānugāyya punar api gāthāgītenānugāyati sma |
【菩譯】爾時羅婆那楞伽王,以都吒迦種種妙聲,歌歎如來諸功德已;復更以伽他妙聲歌歎如來,而說偈言:
【實譯】爾時羅婆那楞伽王以都咤迦音歌讃佛已,復以歌聲而說頌言:
saptarātreṇa bhagavān sāgarān makarālayāt |
sāgarendrasya bhavanāt samuttīrya taṭe sthitaḥ || 4 ||
【菩譯】如來於七日,大海惡獸中;
渡海至彼岸,出已卽便住。
【實譯】世尊於七日,住摩竭海中,
然後出龍宮,安詳昇此岸。
sthitamātrasya buddhasya rāvaṇo hy apsaraiḥ saha |
yakṣaiś ca nānāvividhaiḥ śukasāraṇapaṇḍitaiḥ || 5 ||
【菩譯】羅婆那王共,妻子夜叉等,
及無量眷屬,大智諸大臣。
【實譯】我與諸婇女,及夜叉眷屬,
輸迦娑剌那,衆中聰慧者,
ṛddhyā gatvā tam adhvānaṃ yatra tiṣṭhati nāyakaḥ |
avatīrya pauṣpakādyānād vandya pūjya tathāgatam |
nāma saṃśrāvayaṃs tasmai jinendreṇa adhiṣṭhitaḥ || 6 ||
【菩譯】叔迦婆羅那,如是等天衆;
各各悉皆現,無量諸神通。
乘妙花宮殿,俱來到佛所;
到已下花殿,禮拜供養佛。
依佛住持力,即於如來前;
自說己名字:
【實譯】悉以其神力,往詣如來所,
各下花宮殿,禮敬世所尊,
復以佛威神,對佛稱己名:
rāvaṇo ’haṃ daśagrīvo rākṣasendra ihāgataḥ |
anugṛhṇāhi me laṅkāṃ ye cāsmin puravāsinaḥ || 7 ||
【菩譯】我十頭羅刹。
願垂哀愍我,及此城衆生;
受此楞伽城,摩羅耶寶山。
【實譯】我是羅刹王,十首羅婆那,
今來詣佛所,願佛攝受我,
及楞伽城中,所有諸衆生。
pūrvair api hi saṃbuddhaiḥ pratyātmagatigocaram |
śikhare ratnakhacite puramadhye prakāśitam || 8 ||
【菩譯】過去無量佛,於此楞伽城;
種種寶山上,說身所證法。
【實譯】過去無量佛,咸昇寶山頂,
住楞伽城中,說自所證法。
Bhagavān api tatra iva śikhare ratnamaṇḍite |
deśetu dharmavirajaṃ jinaputraiḥ parīvṛtaḥ |
śrotukāmā vayaṃ cādya ye ca laṅkānivāsinaḥ || 9 ||
【菩譯】如來亦應爾,於此寶山中;
同諸過去佛,亦說如是法。
願共諸佛子,說此淸淨法;
我及楞伽衆,咸皆欲聽聞。
入楞伽經典,過去佛讃歎;
內身智境界,離所說名字。
【實譯】世尊亦應爾,住彼寶嚴山,
菩薩衆圍遶,演說淸淨法。
我等於今日,及住楞伽衆,
一心共欲聞,離言自證法。
deśanānayanirmuktaṃ pratyātmagatigocaram |
laṅkāvatārasūtraṃ vai pūrvabuddhānuvarṇitam || 10 ||
【菩譯】我念過去世,無量諸如來;
諸佛子圍遶,說此修多羅。
【實譯】我念去來世,所有無量佛,
菩薩共圍遶,演說楞伽經。
smarāmi pūrvakair buddhair jinaputrapuraskṛtaiḥ |
sūtram etan nigadyate bhagavān api bhāṣatām || 11 ||
【菩譯】如來於今日,亦應爲我等;
及諸一切衆,說此甚深法。
【實譯】此入楞伽典,昔佛所稱讃,
願佛同往尊,亦爲衆開演。
bhaviṣyanty anāgate kāle buddhā buddhasutāś ca ye |
etam eva nayaṃ divyaṃ śikhare ratnabhūṣite |
deśayiṣyanti yakṣāṇām anukampāya nāyakāḥ || 12 ||
【菩譯】未來諸世尊,及諸佛子等;
於此寶山上,亦說此深法。
【實譯】請佛爲哀愍,無量夜叉衆,
入彼寶嚴城,說此妙法門。
divyalaṅkāpurīramyāṃ nānāratnair vibhūṣitām |
prāgbhāraiḥ śītalaiḥ ramyai ratnajālavitānakaiḥ || 13 ||
【菩譯】今此楞伽城,微妙過天宮;
牆壁非土石,諸寶羅網覆。
【實譯】此妙楞伽城,種種寶嚴飾,
牆壁非土石,羅網悉珍寶。
rāgadoṣavinirmuktāḥ pratyātmagaticintakāḥ |
santy atra bhagavan yakṣāḥ pūrvabuddhaiḥ kṛtārthinaḥ |
mahāyānanaye śraddhā niviṣṭānyonyayojakāḥ || 14 ||
【菩譯】此諸夜叉等,已於過去佛;
修行離諸過,畢竟住大乘。
【實譯】此諸夜叉衆,昔曾供養佛,
修行離諸過,證知常明了。
yakṣiṇyo yakṣaputrāś ca mahāyānabubhutsavaḥ |
āyātu bhagavacchāstā laṅkāmalayaparvatam || 15 ||
【菩譯】內心善思惟,如實念相應;
願佛憐愍故,爲諸夜叉說。
願佛天人師,入摩羅耶山;
夜叉及妻子,欲得摩訶衍。
【實譯】夜叉男女等,渴仰於大乘,
自信摩訶衍,亦樂令他住。[3]
kumbhakarṇapurogāś ca rākṣasāḥ puravāsinaḥ |
śroṣyanti pratyātmagatiṃ mahāyānaparāyaṇāḥ || 16 ||
【菩譯】甕耳等羅刹,亦住此城中;
【實譯】惟願無上尊,爲諸羅刹衆,
甕耳等眷屬,往詣楞伽城。[4]
kṛtādhikārā buddheṣu kariṣyanty adhunā ca vai |
anukampārthaṃ mahyaṃ vai yāhi laṅkāṃ sutaiḥ saha || 17 ||
【菩譯】曾供養過去,無量億諸佛。
今復願供養,現在大法王;
欲聞內心行,欲得摩訶衍。
願佛憐愍我,及諸夜叉衆;
共諸佛子等,入此楞伽城。
【實譯】我於去來今,勤供養諸佛,
願聞自證法,究竟大乘道。[5]
願佛哀愍我,及諸夜叉衆,
共諸佛子等,入此楞伽城。
gṛham apsaravargāś ca hārāṇi vividhāni ca |
ramyāṃ cāśokavanikāṃ pratigṛhṇa mahāmune || 18 ||
【菩譯】我所有宮殿,妻子及眷屬;
寶冠諸瓔珞,種種莊嚴具。
阿舒迦園林,種種皆可樂;
及所乘花殿,施佛及大衆。
【實譯】我宮殿婇女,及以諸瓔珞,
可愛無憂園,願佛哀納受。
ājñākaro ’haṃ buddhānāṃ ye ca teṣāṃ jinātmajāḥ |
nāsti tad yan na deyaṃ me anukampa mahāmune || 19 ||
【菩譯】我於如來所,無有不捨物;
願大牟尼尊,哀愍我受用。
我及諸佛子,受佛所說法;
願佛垂哀愍,爲我受用說。
【實譯】我於佛菩薩,無有不捨物,
乃至身給侍,惟願哀納受。
tasya tad vacanaṃ śrutvā uvāca tribhaveśvaraḥ |
atītair api yakṣendra nāyakai ratnaparvate || 20 ||
【菩譯】爾時三界尊,聞夜叉請已;
卽爲夜叉說,過去未來佛:
【實譯】爾時世尊聞是語已,卽告之言:“夜叉王!過去世中諸大導師,
pratyātmadharmo nirdiṣṭaḥ tvaṃ caivāpy anukampitaḥ |
anāgatāś ca vakṣyanti girau ratnavibhūṣite || 21 ||
【菩譯】夜叉過去佛,此勝寶山中;
憐愍夜叉故,說內身證法。
未來佛亦爾,於此寶山中;
爲諸夜叉等,亦說此深法。
【實譯】“咸哀愍汝,受汝勸請,詣寶山中,說自證法。未來諸佛亦復如是。
yogināṃ nilayo hy eṣa dṛṣṭadharmavihāriṇām |
anukampo ’si yakṣendra sugatānāṃ mamāpi ca || 22 ||
【菩譯】夜叉此寶山,如實修行人;
現見法行人,乃能住此處。
夜叉今告汝,我及諸佛子;
憐愍汝等故,受汝施請說。
【實譯】“此是修行甚深觀行現法樂者之所住處。我及諸菩薩哀愍汝故,受汝所請。”
adhivāsya bhagavāṃs tūṣṇīṃ śamabuddhyā vyavasthitaḥ |
ārūḍhaḥ puṣpake yāne rāvaṇenopanāmite || 23 ||
【菩譯】如來略答竟,寂靜默然住;
羅婆那羅刹,奉佛花宮殿。
如來及佛子,受已卽皆乘;
【實譯】作是語已,默然而住。時羅婆那王卽以所乘妙花宮殿奉施於佛。佛坐其上。
tatraiva rāvaṇo ’nye ca jinaputrā viśāradāḥ |
apsarair hāsyalāsyādyaiḥ pūjyamānāḥ purīṃ gatāḥ || 24 ||
【菩譯】羅婆那夜叉,亦自乘華殿,
以諸婇女樂,樂佛到彼城。
【實譯】王及諸菩薩前後導從,無量婇女歌詠讃歎,供養於佛,往詣彼城。
tatra gatvā purīṃ ramyāṃ punaḥ pūjāṃ pralabdhavān |
rāvaṇādyair yakṣavargair yakṣiṇībhiś ca pūjitaḥ |
yakṣaputrair yakṣakanyābhī ratnajālaiś ca pūjitaḥ || 25 ||
【菩譯】到彼妙城已,羅婆那夜叉,
及其夜叉妻,夜叉男女等;
【實譯】到彼城已,羅婆那王及諸眷屬復作種種上妙供養。夜叉衆中童男童女以寶羅網供養於佛。
rāvaṇenāpi buddhasya hārā ratnavibhūṣitāḥ |
jinasya jinaputrāṇām uttamāṅgeṣu sthāpitāḥ || 26 ||
【菩譯】更持勝供具,種種皆微妙,
供養於如來,及諸佛子等。
【實譯】羅婆那王施寶瓔珞奉佛菩薩,以掛其頸。
pragṛhya pūjāṃ bhagavān jinaputraiś ca paṇḍitaiḥ |
dharmaṃ vibhāvayāmāsa pratyātmagatigocaram || 27 ||
【菩譯】諸佛及菩薩,皆受彼供養。
羅婆那等衆,供養說法者;
觀察所說法,內身證境界。
【實譯】爾時世尊及諸菩薩受供養已,各爲略說自證境界甚深之法。
rāvaṇo yakṣavargāś ca saṃpūjya vadatāṃ varam |
mahāmatiṃ pūjayanti adhyeṣanti punaḥ punaḥ |
tvaṃ praṣṭā sarvabuddhānāṃ pratyātmagatigocaram || 28 ||
【菩譯】供養大慧士,數數而請言:
大士能問佛,內身行境界。
【實譯】時羅婆那王并其眷屬,復更供養大慧菩薩,而勸請言:
我今請[6]大士,奉問於世尊,
一切諸如來,自證智境界。
ahaṃ hi śrotā yakṣāś ca jinaputrāś ca sann iha |
adhyeṣayāmi tvāṃ yakṣā jinaputrāś ca paṇḍitāḥ || 29 ||
【菩譯】我與夜叉衆,及諸佛子等;
一切諸聽者,咸請仁者問。
【實譯】我與夜叉衆,及此諸菩薩,
一心願欲聞,是故咸勸請。
vādināṃ tvaṃ mahāvādī yogināṃ yogavāhakaḥ |
adhyeṣayāmi tvāṃ bhaktyā nayaṃ pṛccha viśārada || 30 ||
【菩譯】大士說法勝,修行亦最勝;
我尊重大士,請問佛勝行。
【實譯】汝是修行者,言論中最勝,
是故生尊敬,勸汝請問法。
tīrthyadoṣair vinirmuktaṃ pratyekajinaśrāvakaiḥ |
pratyātmadharmatāśuddhaṃ buddhabhūmiprabhāvakam || 31 ||
【菩譯】離諸外道邊,亦離二乘過;
說內法淸淨,究竟如來地。
【實譯】自證淸淨法,究竟入佛地,
離外道二乘,一切諸過失。