L2:2-18/011梵

来自楞伽经导读
< L2:2-18
跳到导航 跳到搜索

tatrecchantikānāṃ punar mahāmate anicchantikatā mokṣaṃ kena pravartate yaduta sarvakuśalamūlotsargataś ca sattvānādikālapraṇidhānataś ca | tatra sarvakuśalamūlotsargaḥ katamaḥ yaduta bodhisattvapiṭakanikṣepo ’bhyākhyānaṃ ca naite sūtrāntavinayamokṣānukūlā[1] iti bruvataḥ sarvakuśalamūlotsargatvān na nirvāyate | dvitīyaḥ punar mahāmate bodhisattvo mahāsattva evaṃ bhavapraṇidhānopāyapūrvakatvān nāparinirvṛtaiḥ sarvasattvaiḥ parinirvāsyāmīti tato na parinirvāti | etan mahāmate aparinirvāṇadharmakāṇāṃ lakṣaṇaṃ yenecchantikagatiṃ samadhigacchanti ||

注释

  1. N sūtrāntavinayamokṣa°;V sūtrāntā vinayamokṣa°.