L2:2-22/梵简

来自楞伽经导读
< L2:2-22
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat samāropāpavādalakṣaṇaṃ me bhagavān deśayatu yathāhaṃ cānye ca bodhisattvāḥ samāropāpavādakudṛṣṭivarjitamatayaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran | abhisaṃbudhya śāśvatasamāropāpavādocchedadṛṣṭivivarjitās tava buddhanetrīṃ nāpavadiṣyante ||


【求译】尔时大慧菩萨摩诃萨复白佛言:“世尊,建立诽谤相,唯愿说之,令我及诸菩萨摩诃萨离建立诽谤二边恶见,疾得阿耨多罗三藐三菩提。觉已,离常、建立、断、诽谤见,不谤正法”。

【菩译】尔时圣者大慧菩萨复白佛言:“世尊!世尊有无谤相,愿为我说。世尊!我及诸菩萨摩诃萨若闻,得离有无邪见,速得阿耨多罗三藐三菩提。得阿耨多罗三藐三菩提已,远离断常邪见建立,便能建立诸佛正法。”

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿说建立诽谤相,令我及诸菩萨摩诃萨离此恶见,疾得阿耨多罗三藐三菩提。得菩提已,破建立、常、诽谤、断见,令于正法不生毁谤。”


atha khalu bhagavān punarapi mahāmater bodhisattvasya mahāsattvasyādhyeṣaṇāṃ viditvā imāṃ gāthām abhāṣata


【求译】尔时世尊受大慧菩萨请已,而说偈言:

【菩译】尔时世尊复受圣者大慧菩萨摩诃萨请已,而说偈言:

【实译】佛受其请,即说颂言:


samāropāpavādo hi cittamātre na vidyate |

dehabhogapratiṣṭhābhaṃ ye cittaṃ nābhijānate |

samāropāpavādeṣu te caranty avipaścitāḥ || 133 ||


【求译】建立及诽谤,无有彼心量,

    身受用建立,及心不能知,

    愚痴无智慧,建立及诽谤。

【菩译】心中无断常,身资生住处;

    唯心愚无智,无物而见有。

【实译】身资财所住,皆唯心影像,

    凡愚不能了,起建立诽谤,

    所起但是心,离心不可得。


atha khalu bhagavān etam eva gāthārtham uddyotayan punar apy etad avocat caturvidho mahāmate asatsamāropaḥ | katamaś caturvidho yadutāsallakṣaṇasamāropo ’saddṛṣṭisamāropo ’taddhetusamāropo ’sadbhāvasamāropaḥ | eṣa hi mahāmate caturvidhaḥ samāropaḥ ||


【求译】尔时世尊于此偈义,复重显示告大慧言:“有四种非有有建立。云何为四?谓非有相建立,非有见建立,非有因建立,非有性建立。是名四种建立。

【菩译】尔时世尊于此偈义复重宣说,告圣者大慧菩萨言:“大慧!有四种建立谤相。何等为四?一者、建立非有相;二者、建立非正见相;三者、建立非有因相;四者、建立非有体相。大慧!是名四种建立。

【实译】尔时世尊欲重说此义,告大慧言:“有四种无有有建立。何者为四?所谓无有相建立相,无有见建立见,无有因建立因,无有性建立性,是为四。


apavādaḥ punar mahāmate katamo yadutāsyaiva kudṛṣṭisamāropasyānupalabdhipravicayābhāvād apavādo bhavati | etad dhi mahāmate samāropāpavādasya lakṣaṇam ||


【求译】“又诽谤者,谓于彼所立无所得,观察非分而起诽谤。是名建立诽谤相。

【菩译】“大慧!何者是谤相?大慧!观察邪见所建立法不见实相,即谤诸法言一切无。大慧!是名建立谤相。

【实译】“大慧!诽谤者,谓于诸恶见所建立法求不可得,不善观察,遂生诽谤。此是建立诽谤相。


punar aparaṃ mahāmate asallakṣaṇasamāropasya lakṣaṇaṃ katamad yaduta skandhadhātvāyatanānām asatsvasāmānyalakṣaṇābhiniveśaḥ idam evam idaṃ nānyatheti | etad dhi mahāmate asallakṣaṇasamāropasya lakṣaṇam | eṣa hi mahāmate asallakṣaṇasamāropavikalpo ’nādikālaprapañcadauṣṭhulyavicitravāsanābhiniveśāt pravartate | etad dhi mahāmate asallakṣaṇasamāropasya lakṣaṇam ||


【求译】“复次,大慧!云何非有相建立相?谓阴、界、入非有自共相而起计著:‘此如是,此不异。’是名非有相建立相。此非有相建立妄想,无始虚伪过种种习气计著生。

【菩译】“复次,大慧!何者建立非有相?谓分别阴、界、入非有法,无始来戏论非有实故;而执著同相异相,此法如是如是毕竟不异。大慧!依此无量世来烦恼熏习执著而起。大慧!是名建立非有相。

【实译】“大慧!云何无有相建立相?谓于蕴、界、处自相共相本无所有而生计著:‘此如是,此不异’。而此分别从无始种种恶习所生。是名无有相建立相。


asaddṛṣṭisamāropaḥ punar mahāmate yasteṣv eva skandhadhātvāyataneṣv ātmasattvajīvajantupoṣapuruṣapudgaladṛṣṭisamāropaḥ | ayam ucyate mahāmate asaddṛṣṭisamāropaḥ ||


【求译】“大慧!非有见建立相者。若彼如是阴、界、入,我、人、众生、寿命、长养、士夫见建立。是名非有见建立相。

【菩译】“大慧!何者建立非正见相!大慧!彼阴界入中,无我人众生寿者作者受者,而建立邪见,谓有我等故。大慧!是名建立非正见相。

【实译】“云何无有见建立见?谓于蕴、界、处,建立我、人、众生等见。是名无有见建立见。


asaddhetusamāropaḥ punar mahāmate yadutāhetusamutpannaṃ prāgvijñānaṃ paścād abhūtvā māyāvadanutpannaṃ pūrvaṃ cakṣūrūpālokasmṛtipūrvakaṃ pravartate | pravṛtya bhūtvā ca punar vinaśyati | eṣa mahāmate asaddhetusamāropaḥ ||


【求译】“大慧!非有因建立相者,谓初识无因生,后不实如幻。本不生,眼、色、眼界、念前生,生已,实已,还坏。是名非有因建立相。

【菩译】“大慧!何者建立非有因相?谓初识不从因生,本不生后时生如幻,本无因物而有,因眼色明念故识生,生已还灭。大慧!是名建立非有因相。

【实译】“云何无有因建立因?谓初识前无因不生,其初识本无,后眼、色、明、念等为因如幻生,生已有,有还灭。是名无有因建立因。


asadbhāvasamāropaḥ punar mahāmate yadutākāśanirodhanirvāṇākṛtakabhāvābhiniveśasamāropaḥ | ete ca mahāmate bhāvābhāvavinivṛttāḥ | śaśahayakharoṣṭraviṣāṇakeśoṇḍukaprakhyā mahāmate sarvadharmāḥ sadasatpakṣavigatāḥ | samāropāpavādāś ca | bālair vikalpyante svacittadṛśyamātrānavadhāritamatibhir na tv āryaiḥ | etan mahāmate asadbhāvavikalpasamāropāpavādasya lakṣaṇam | tasmāt tarhi mahāmate samāropāpavādadṛṣṭivigatena bhavitavyam ||


【求译】“大慧!非有性建立相者,谓虚空、灭、般涅槃、非作,计性建立。此离性非性。一切法如兔、马等角,如垂发现,离有非有。建立及诽谤,愚夫妄想,不善观察自心现量,非贤圣也。是名非有性建立相。是故,离建立诽谤恶见,应当修学。

【菩译】“大慧!何者建立非有体谤法相?谓虚空灭涅槃无作无物建立执著。大慧!彼三法离有无故。大慧!一切诸法如兔马驴驼角毛轮等故,离有无建立相故。大慧!建立谤相者诸凡夫虚妄分别故;不知但是心见,诸法是有非圣人所见故。大慧!是名建立非有体谤法相。大慧!汝当远离不正见建立谤法相故。

【实译】“云何无有性建立性?谓于虚空、涅槃、非数灭、无作性执著建立。大慧!此离性非性。一切诸法离于有无,犹如毛轮、兔、马等角。是名无有性建立性。大慧!建立诽谤,皆是凡愚不了唯心而生分别,非诸圣者。是故,汝等当勤观察,远离此见。


注释