L2:2-48/梵实
punar api mahāmatir āha | deśayatu me bhagavān pratyātmāryajñānagatilakṣaṇam ekayānaṃ ca yena bhagavan pratyātmaikayānagatilakṣaṇena ahaṃ cānye ca bodhisattvā mahāsattvāḥ pratyātmāryajñānaikayānakuśalā aparapraṇeyā bhaviṣyanti buddhadharmeṣu ||
【实译】大慧菩萨摩诃萨复白佛言:“世尊,惟愿为说自证圣智行相及一乘行相。我及诸菩萨摩诃萨得此善巧,于佛法中不由他悟。”
bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | pramāṇāptopadeśavikalpābhāvān mahāmate bodhisattvo mahāsattva ekākī rahogataḥ svapratyātmabuddhyā vicārayaty aparapraṇeyo dṛṣṭivikalpavivarjita uttarottaratathāgatabhūmipraveśanatayā vyāyamate | etan mahāmate svapratyātmāryajñānagatilakṣaṇam | tatraikayānagatilakṣaṇaṃ katamad yadutaikayānamārgādhigam āvabodhād ekayānam iti vadāmi | ekayānamārgādhigam āvabodhaḥ katamo yaduta grāhyagrāhakavikalpayathābhūtāvasthānād apravṛtter vikalpasyaikayānāvabodhaḥ kṛto bhavati | eṣa ekayānāvabodho mahāmate nānyatīrthyaśrāvakapratyekabuddhabrahmādibhiḥ prāptapūrvo ’nyatra mayā | ata etasmāt kāraṇān mahāmate ekayānam ity ucyate ||
【实译】佛言:“谛听!当为汝说。”大慧言:“唯!”佛言:“大慧!菩萨摩诃萨依诸圣教,无有分别,独处闲静,观察自觉,不由他悟,离分别见,上上升进,入如来地。如是修行,名自证圣智行相。云何名一乘行相?谓得证知一乘道故。云何名为知一乘道?谓离能取所取分别,如实而住。大慧!此一乘道唯除如来,非外道、二乘、梵天王等之所能得。”
mahāmatir āha | kiṃ kāraṇaṃ bhagavatā yānatrayam upadiṣṭam ekayānaṃ nopadiśyate | bhagavān āha | svayam aparinirvāṇadharmatvān mahāmate sarvaśrāvakapratyekabuddhānām ekayānaṃ na vadāmi | yasmān mahāmate sarvaśrāvakapratyekabuddhās tathāgatavinayavivekayogopadeśena vimucyante na svayam ||
【实译】大慧白佛言:“世尊,何故说有三乘,不说一乘?”佛言:“大慧!声闻、缘觉无自般涅槃法故,我说一乘。以彼但依如来所说调伏、远离,如是修行而得解脱,非自所得。
punar aparaṃ mahāmate jñeyāvaraṇakarmavāsanāprahīṇatvāt sarvaśrāvakapratyekabuddhānāṃ naikayānam | dharmanairātmyānavabodhāc cācintyapariṇāmacyuter aprāptivāc ca yānatrayaṃ deśayāmi śrāvakāṇām | yadā teṣāṃ mahāmate sarvadoṣavāsanāḥ prahīṇā bhavanti dharmanairātmyāvabodhāt tadā te vāsanādoṣasamādhimadābhāvād anāsravadhātau prativibudhyante | punar api lokottarānāsravadhātuparyāpannān saṃbhārān paripūryācintyadharmakāyavaśavartitāṃ pratilapsyante ||
【实译】“又彼未能除灭智障及业习气,未觉法无我,未名不思议变易死。是故,我说以为三乘。若彼能除一切过习,觉法无我,是时乃离三昧所醉,于无漏界而得觉悟已,于出世上上无漏界中修诸功德,普使满足,获不思议自在法身。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
devayānaṃ brahmayānaṃ śrāvakīyaṃ tathaiva ca |
tāthāgataṃ ca pratyekaṃ yānān etān vadāmy aham || 201 ||
【实译】天乘及梵乘,声闻缘觉乘,
诸佛如来乘,诸乘我所说。
yānānāṃ nāsti vai niṣṭhā yāvac cittaṃ pravartate |
citte tu vai parāvṛtte na yānaṃ na ca yāninaḥ || 202 ||
【实译】乃至有心起,诸乘未究竟,
彼心转灭已,无乘及乘者。
yānavyavasthānaṃ naivāsti yānabhedaṃ vadāmy aham |
parikarṣaṇārthaṃ bālānāṃ yānabhedaṃ vadāmy aham || 203 ||
【实译】无有乘建立,我说为一乘,
为摄愚夫故,说诸乘差别。
vimuktayastathā tisro dharmanairātmyam eva ca |
samatājñānakleśākhyā vimuktyā te vivarjitāḥ || 204 ||
【实译】解脱有三种,谓离诸烦恼,
及以法无我,平等智解脱。
yathā hi kāṣṭham udadhau taraṅgair vipravāhyate |
tathā hi śrāvako mūḍho lakṣaṇena pravāhyate || 205 ||
【实译】譬如海中木,常随波浪转,
声闻心亦然,相风所漂激。
vāsanākleśasaṃbaddhāḥ paryutthānair visaṃyutāḥ |
samādhimadamattās te dhātau tiṣṭhanty anāsrave || 206 ||
【实译】虽灭起烦恼,犹被习气缚,
三昧酒所醉,住于无漏界。
niṣṭhāgatir na tasyāsti na ca bhūyo nivartate |
samādhikāyaṃ saṃprāpya ā kalpān na prabudhyate || 207 ||
【实译】彼非究竟趣,亦复不退转,
以得三昧身,乃至劫不觉。
yathā hi mattapuruṣo madyābhāvād vibudhyate |
tathā te buddhadharmākhyaṃ kāyaṃ prāpsyanti māmakam || 208 ||
【实译】譬如昏醉人,酒消然后悟,
声闻亦如是,觉后当成佛。