L2:2-8/001梵

来自楞伽经导读
< L2:2-8
跳到导航 跳到搜索

punar aparaṃ mahāmate vikalpabhavatrayaduḥkhavinivartanam ajñānatṛṣṇākarmapratyayavinivṛttiṃ svacittadṛśyamāyāviṣayānudarśanaṃ bhāṣiṣye | ye kecin[1] mahāmate śramaṇā vā[2] brāhmaṇā vābhūtvā śraddhā hetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti | tat kasya hetor yad idaṃ pratyakṣānupalabdher ādyadarśanābhāvāt | tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījam aṅkurakṛtyaṃ karoti | evam eva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvān nāsti nairantaryapravṛttiḥ ||

注释

  1. N kecin;V krecin.
  2. N śramaṇā vā;V śramaṇāvā.