L2:3-17/009梵
L2:3-17 <
跳到导航
跳到搜索
tatra mahāmate dharmasaṃgrahaḥ katamo yaduta svacittadharmanairātmyadvayāvabodhād dharmapudgalanairātmyalakṣaṇadarśanād vikalpasyāpravṛttir bhūmyuttarottaraparijñānāc cittamanomanovijñānavyāvṛttiḥ sarvabuddhajñānābhiṣekagatir anadhiṣṭhāpadaparigrahaḥ sarvadharmānābhogavaśavartitā dharma ity ucyate sarvadṛṣṭiprapañcavikalpabhāvāntadvayāpatanatayā | prāyeṇa hi mahāmate tīrthakaravādo bālān antadvaye pātayati na tu viduṣām yaduta ucchede ca śāśvate ca | ahetuvādaparigrahāc chāśvatadṛṣṭir bhavati kāraṇavināśahetvabhāvād ucchedadṛṣṭir bhavati | kiṃ tu utpādasthitibhaṅgadarśanād dharma ity evaṃ vadāmi | eṣa mahāmate dharmāmiṣanirṇayaḥ, yatra tvayānyaiś ca bodhisattvair mahāsattvaiḥ śikṣitavyam ||