L2:2-26/004梵

< L2:2-26
Admin讨论 | 贡献2021年1月8日 (五) 22:02的版本 (导入1个版本)

mahāmatir āha | manomayakāya iti bhagavan kena kāraṇena bhagavān āha manomaya iti mahāmate manovad apratihataśīghragābhitvān manomaya ity ucyate | tadyathā mahāmate mano ’pratihataṃ girikuḍyanadīvṛkṣādiṣv anekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayān anusmaran svacittaprabandhāvicchinnaśarīram apratihatagati pravartate evam eva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate ’pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham | evaṃ hi mahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati ||

注释