L2:2-1/梵实

< L2:2-1
Admin讨论 | 贡献2021年1月15日 (五) 13:13的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

atha khalu mahāmatir bodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvenaotthāyāsanād ekāṃ samuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantaṃ gāthābhir abhyaṣṭāvīt


【实译】尔时大慧菩萨摩诃萨与摩帝菩萨俱游一切诸佛国土,承佛神力,从座而起,偏袒右肩,右膝著地,向佛合掌,曲躬恭敬而说颂言:


utpādabhaṅgarahito lokaḥ khapuṣpasaṃnibhaḥ |

sad asan nopalabdhas te prajñayā kṛpayā ca te || 1 ||


【实译】世间离生灭,譬如虚空花,

    智不得有无,而兴大悲心。


māyopamāḥ sarvadharmāḥ cittavijñānavarjitāḥ |

sadasan nopalabdhās te prajñayā kṛpayā ca te || 2 ||


【实译】一切法如幻,远离于心识,

    智不得有无,而兴大悲心。


śāśvatocchedavarjyaś ca lokaḥ svapnopamaḥ sadā |

sad asan nopalabdhas te prajñayā kṛpayā ca te || 3 ||


【实译】世间恒如梦,远离于断常,

    智不得有无,而兴大悲心。


māyāsvapnasvabhāvasya dharmakāyasya kaḥ stavaḥ |

bhāvānāṃ niḥsvabhāvānāṃ yo ’nutpādaḥ sa saṃbhavaḥ || 4 ||


[1]


indriyārthavisaṃyuktam adṛśyaṃ yasya darśanam|

praśaṃsā yadi vā nindā tasyocyeta kathaṃ mune||5||


[2]


dharmapudgalanairātmyaṃ kleśajñeyaṃ ca te sadā|

viśuddhamānimittena prajñayā kṛpayā ca te||6||


【实译】知人法无我,烦恼及尔焰,

    常清净无相,而兴大悲心。


na nirvāsi nirvāṇena nirvāṇaṃ tvayi saṃsthitam |

buddhaboddhavyarahitaṃ sadasatpakṣavarjitam || 7 ||


【实译】佛不住涅槃,涅槃不住佛,

    远离觉不觉,若有若非有。

    法身如幻梦,云何可称赞?

    知无性无生,乃名称赞佛。[3]

    佛无根境相,不见名见佛,

    云何于牟尼,而能有赞毁?[4]


ye paśyanti muniṃ śāntam evam utpattivarjitam |

te bhonti nirupādānā ihāmutra nirañjanāḥ || 8 ||


【实译】若见于牟尼,寂静远离生,

    是人今后世,离著无所见。


注释

  1. 黄注:第4和第5颂求译和菩译均无,而实译出现在第7颂之后。
  2. 黄注:第4和第5颂求译和菩译均无,而实译出现在第7颂之后。
  3. 黄注:这两行与第4颂对应。
  4. 黄注:这两行与第5颂对应。