atha khalu mahāmatir bodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvenaotthāyāsanād ekāṃ samuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantaṃ gāthābhir abhyaṣṭāvīt
【实译】尔时大慧菩萨摩诃萨与摩帝菩萨俱游一切诸佛国土,承佛神力,从座而起,偏袒右肩,右膝著地,向佛合掌,曲躬恭敬而说颂言:
utpādabhaṅgarahito lokaḥ khapuṣpasaṃnibhaḥ |
sad asan nopalabdhas te prajñayā kṛpayā ca te || 1 ||
【实译】世间离生灭,譬如虚空花,
智不得有无,而兴大悲心。
māyopamāḥ sarvadharmāḥ cittavijñānavarjitāḥ |
sadasan nopalabdhās te prajñayā kṛpayā ca te || 2 ||
【实译】一切法如幻,远离于心识,
智不得有无,而兴大悲心。
śāśvatocchedavarjyaś ca lokaḥ svapnopamaḥ sadā |
sad asan nopalabdhas te prajñayā kṛpayā ca te || 3 ||
【实译】世间恒如梦,远离于断常,
智不得有无,而兴大悲心。
māyāsvapnasvabhāvasya dharmakāyasya kaḥ stavaḥ |
bhāvānāṃ niḥsvabhāvānāṃ yo ’nutpādaḥ sa saṃbhavaḥ || 4 ||
indriyārthavisaṃyuktam adṛśyaṃ yasya darśanam|
praśaṃsā yadi vā nindā tasyocyeta kathaṃ mune||5||
dharmapudgalanairātmyaṃ kleśajñeyaṃ ca te sadā|
viśuddhamānimittena prajñayā kṛpayā ca te||6||
【实译】知人法无我,烦恼及尔焰,
常清净无相,而兴大悲心。
na nirvāsi nirvāṇena nirvāṇaṃ tvayi saṃsthitam |
buddhaboddhavyarahitaṃ sadasatpakṣavarjitam || 7 ||
【实译】佛不住涅槃,涅槃不住佛,
远离觉不觉,若有若非有。
法身如幻梦,云何可称赞?
知无性无生,乃名称赞佛。[3]
佛无根境相,不见名见佛,
云何于牟尼,而能有赞毁?[4]
ye paśyanti muniṃ śāntam evam utpattivarjitam |
te bhonti nirupādānā ihāmutra nirañjanāḥ || 8 ||
【实译】若见于牟尼,寂静远离生,
是人今后世,离著无所见。