楞伽经导读069/梵文学习

序号 中文经文 梵文经文 对应梵文
1 似外之相 ābhāsa ābhāsa
2 外相 nimitta nimitta
3 虚妄分别有,于此二都无 abhūtaparivikalpo'sti dvayṃ tatra na vidyate abhūtaparivikalpo'sti dvayṃ tatra na vidyate
4 心能积集业 cittena cīyate karma cittena cīyate karma
5 聚集的意思 ci ci
6 意能广积集 manasā ca vicīyate manasā ca vicīyate
7 采集 vici vici

Ābhāsa

天城体

आभास

发音

英文释义

appearance; semblance; phantom;

词库ID

中文

影相;似外之相

备注



Nimitta

天城体

निमित्त

发音

英文释义

a butt; mark; target; sign; omen; cause; motive; ground; reason;

词库ID

中文

外相;凡夫所见到的心外的事物的相

备注

lakṣaṇa的近义词



abhūtaparivikalpo'sti dvayṃ tatra na vidyate

天城体

अभूतपरिविकल्पोऽस्ति द्वय्ं तत्र न विद्यते

发音

英文释义


词库ID

中文

玄奘法师译为“虚妄分别有,于此二都无”;这句偈颂的意思是,执所取和能取的虚妄分别是有,但有的只是分别。于分别中的所取和能取,这二取根本没有。

备注



Cittena cīyate karma

天城体

चित्तेन चीयते कर्म

发音

英文释义


词库ID

中文

心能积集业;用“心”,就是用第八识聚集、收藏业

备注




Ci

天城体

चि

发音

英文释义


词库ID

中文

词根;就是聚集、收藏的意思。

备注




Manasā ca vicīyate

天城体

मनसा च विचीयते

发音

英文释义


词库ID

中文

意能广积集;用“意”,就是用第七识采集、收集业

备注




Vici

天城体

विचि

发音

英文释义


词库ID

中文

采集;

备注