JC、L4、LK、MAIN、QA、writer
3,127
个编辑
第1行: | 第1行: | ||
=一切法如幻,远离于心识,智不得有无,而兴大悲心= | =一切法如幻,远离于心识,智不得有无,而兴大悲心= | ||
māyopamāḥ sarvadharmāḥ cittavijñānavarjitāḥ | | |||
sadasan nopalabdhās te prajñayā kṛpayā ca te || 2 || | |||
【求译】一切法如幻,远离于心识,智不得有无,而兴大悲心。 | |||
【菩译】佛慧大悲观,一切法如幻;远离心意识,有无不可得。 | |||
【实译】一切法如幻,远离于心识,智不得有无,而兴大悲心。 | |||
==一切法如幻,远离于心识== | ==一切法如幻,远离于心识== |