L2:1-3/梵
nirmāya bhagavāṃs tatra śikharān ratnabhūṣitān |
anyāni caiva divyāni ratnakoṭīr alaṃkṛtāḥ || 32 ||
ekaikasmin girivare ātmabhāvaṃ vidarśayan |
tatraiva rāvaṇo yakṣa ekaikasmin vyavasthitaḥ || 33 ||
atra tāḥ parṣadaḥ sarvā ekaikasmin hi dṛśyate |
sarvakṣetrāṇi tatraiva ye ca teṣu vināyakāḥ || 34 ||
rākṣasendraś ca tatraiva ye ca laṅkānivāsinaḥ |
tat pratispardhinī laṅkā jinena abhinirmitā |
anyāś cāśokavanikā vanaśobhāś ca tatra yāḥ || 35 ||
ekaikasmin girau nātho mahāmatipracoditaḥ |
dharmaṃ dideśa yakṣāya pratyātmagatisūcakam |
dideśa nikhilaṃ sūtraṃ śatasāhasrikaṃ girau || 36 ||
śāstā ca jinaputrāś ca tatraivāntarhitās tataḥ |
adrākṣīd rāvaṇo yakṣa ātmabhāvaṃ gṛhe sthitam || 37 ||
cinteti kim idaṃ ko ’yaṃ deśitaṃ kena vā śrutam |
kiṃ dṛṣṭaṃ kena vā dṛṣṭaṃ nagaro vā kva saugataḥ || 38 ||
tāni kṣetrāṇi te buddhā ratnaśobhāḥ kva saugatāḥ |
svapno ’yam atha vā māyā nagaraṃ gandharvaśabditam || 39 ||
timiro mṛgatṛṣṇā vā svapno vandhyāprasūyatam |
alātacakradhūmo vā yad ahaṃ dṛṣṭavān iha || 40 ||
atha vā dharmatā hy eṣā dharmāṇāṃ cittagocare |
na ca bālāvabudhyante mohitā viśvakalpanaiḥ || 41 ||
na draṣṭā na ca draṣṭavyaṃ na vācyo nāpi vācakaḥ |
anyatra hi vikalpo ’yaṃ buddhadharmākṛtisthitiḥ |
ye paśyanti yathādṛṣṭaṃ na te paśyanti nāyakam || 42 ||
apravṛttivikalpaś ca yadā buddhaṃ na paśyati |
apravṛttibhave buddhaḥ saṃbuddho yadi paśyati || 43 ||
samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame ’vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasyāparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasyāparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇa upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamanomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathāgatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganād adhyātmavedyaśabdam aśrauṣīt |
sādhu sādhu laṅkādhipate, sādhu khalu punas tvaṃ laṅkādhipate | evaṃ śikṣitavyaṃ yoginā yathā tvaṃ śikṣase | evaṃ ca tathāgatā draṣṭavyā dharmāś ca, yathā tvayā dṛṣṭāḥ | anyathā dṛśyamāne ucchedam āśrayaḥ | cittamanomanovijñānavigatena tvayā sarvadharmā vibhāvayitavyāḥ | antaścāliṇā na bāhyārthadṛṣṭyabhiniviṣṭena | na ca tvayā śrāvakapratyekabuddhatīrthādhigamapadārthagocarapatitadṛṣṭis amādhinā bhavitavyaṃ | nākhyāyaketihāsaratena bhavitavyaṃ | na svabhāvadṛṣṭinā, na rājādhipatyamadapatitena, na ṣaḍdhyānādidhyāyinā | eṣa laṅkādhipate abhisamayo mahāyogināṃ parapravādamathanānām akuśaladṛṣṭidālanānām ātmadṛṣṭivyāvartanakuśalānāṃ sūkṣmamabhivijñānaparāvṛttikuśalānāṃ jinaputrāṇāṃ mahāyānacaritānām | tathāgatasvapratyātmabhūmipraveśādhigamāya tvayā yogaḥ karaṇīyaḥ | evaṃ kriyamāṇe bhūyo ’pyuttarottaraviśodhako ’yaṃ laṅkādhipate mārgo yas tvayā parigṛhītaḥ samādhikauśalasamāpattyā | na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ | viśvarūpagatiprāpako ’yaṃ laṅkādhipate svapratyātmagatibodhako ’yaṃ mahāyānādhigamaḥ | viśeṣabhavopapattipratilambhāya ca pravartate | paṭalakośavividhavijñānataraṅgavyāvartako ’yaṃ laṅkādhipate mahāyānayogapraveśo na tīrthyayogāśrayapatanam | tīrthyayogo hi laṅkādhipate tīrthyānāmātmābhiniveśāt pravartate | vijñānasvabhāvadvayārthānām abhiniveśadarśanād asaumyayogas tīrthakarāṇām | tat sādhu laṅkādhipate etam evārtham anuvicintaye | yathā vicintitavān tathāgatadarśanāt | etad eva tathāgatadarśanam ||