L2:1-3/梵简
nirmāya bhagavāṃs tatra śikharān ratnabhūṣitān |
anyāni caiva divyāni ratnakoṭīr alaṃkṛtāḥ || 32 ||
【菩译】尔时佛神力,复化作山城;
崔嵬百千相,严饰对须弥。
无量亿花园,皆是众宝林;
香气广流布,芬馥未曾闻。
【实译】尔时世尊以神通力,于彼山中复更化作无量宝山,悉以诸天百千万亿妙宝严饰。
ekaikasmin girivare ātmabhāvaṃ vidarśayan |
tatraiva rāvaṇo yakṣa ekaikasmin vyavasthitaḥ || 33 ||
【菩译】一一宝山中,皆示现佛身;
亦有罗婆那,夜叉众等住。
【实译】一一山上皆现佛身,一一佛前皆有罗婆那王
atra tāḥ parṣadaḥ sarvā ekaikasmin hi dṛśyate |
sarvakṣetrāṇi tatraiva ye ca teṣu vināyakāḥ || 34 ||
【菩译】十方佛国土,及于诸佛身;
【实译】及其众会。十方所有一切国土皆于中现。一一国中悉有如来。
rākṣasendraś ca tatraiva ye ca laṅkānivāsinaḥ |
tat pratispardhinī laṅkā jinena abhinirmitā |
anyāś cāśokavanikā vanaśobhāś ca tatra yāḥ || 35 ||
【菩译】佛子夜叉王,皆来集彼山。
而此楞伽城,所有诸众等;
皆悉见自身,入化楞伽中。
如来神力作,亦同彼楞伽;
诸山及园林,宝庄严亦尔。
【实译】一一佛前咸有罗婆那王并其眷属。楞伽大城阿输迦园,如是庄严等无有异。
ekaikasmin girau nātho mahāmatipracoditaḥ |
dharmaṃ dideśa yakṣāya pratyātmagatisūcakam |
dideśa nikhilaṃ sūtraṃ śatasāhasrikaṃ girau || 36 ||
【菩译】一一山中佛,皆有大智问;
如来悉为说,内身所证法。
【实译】一一皆有大慧菩萨而兴请问,佛为开示自证智境。以百千妙音说此经已,
śāstā ca jinaputrāś ca tatraivāntarhitās tataḥ |
adrākṣīd rāvaṇo yakṣa ātmabhāvaṃ gṛhe sthitam || 37 ||
【菩译】出百千妙声,说此经法已;
佛及诸佛子,一切隐不现。
罗婆那夜叉,忽然见自身;
在己本宫殿,更不见余物。
【实译】佛及诸菩萨皆于空中隐而不现。罗婆那王唯自见身住本宫中,
cinteti kim idaṃ ko ’yaṃ deśitaṃ kena vā śrutam |
kiṃ dṛṣṭaṃ kena vā dṛṣṭaṃ nagaro vā kva saugataḥ || 38 ||
【菩译】而作是思维:向见者谁作?
说法者为谁?是谁而听闻?
【实译】作是思维:向者是谁?谁听其说?所见何物?是谁能见?
tāni kṣetrāṇi te buddhā ratnaśobhāḥ kva saugatāḥ |
svapno ’yam atha vā māyā nagaraṃ gandharvaśabditam || 39 ||
【菩译】我所见何法?而有此等事;
彼诸佛国土,及诸如来身。
如此诸妙事,今皆何处去?
为是梦所忆?为是幻所作?
为是实城邑?为乾闼婆城?
【实译】佛及国城众宝山林,如是等物今何所在?为梦所作,为幻所成,为复犹如乾闼婆城?
timiro mṛgatṛṣṇā vā svapno vandhyāprasūyatam |
alātacakradhūmo vā yad ahaṃ dṛṣṭavān iha || 40 ||
【菩译】为是翳妄见?为是阳炎起?
为梦石女生?为我见火轮?
为见火轮烟?我所见云何?
【实译】为翳所见,为炎所惑,为如梦中石女生子,为如烟焰旋火轮耶?
atha vā dharmatā hy eṣā dharmāṇāṃ cittagocare |
na ca bālāvabudhyante mohitā viśvakalpanaiḥ || 41 ||
【菩译】复自深思维:诸法体如是,
唯自心境界,内心能证知。
而诸凡夫等,无明所覆障;
虚妄心分别,而不能觉知。
【实译】复更思维:一切诸法,性皆如是,唯是自心分别境界,凡夫迷惑,不能解了。
na draṣṭā na ca draṣṭavyaṃ na vācyo nāpi vācakaḥ |
anyatra hi vikalpo ’yaṃ buddhadharmākṛtisthitiḥ |
ye paśyanti yathādṛṣṭaṃ na te paśyanti nāyakam || 42 ||
【菩译】能见及所见,一切不可得;
说者及所说,如是等亦无。
佛法真实体,非有亦非无;
法相恒如是,唯自心分别。
如见物为实,彼人不见佛;
不住分别心,亦不能见佛。
【实译】无有能见,亦无所见。无有能说,亦无所说。见佛闻法,皆是分别。如向所见,不能见佛。
apravṛttivikalpaś ca yadā buddhaṃ na paśyati |
apravṛttibhave buddhaḥ saṃbuddho yadi paśyati || 43 ||
【菩译】不见有诸行,如是名为佛;
若能如是见,彼人见如来。
智者如是观,一切诸境界;
转身得妙身,是即佛菩提。
【实译】不起分别,是则能见。
samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame ’vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasyāparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasyāparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇa upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamanomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathāgatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganād adhyātmavedyaśabdam aśrauṣīt |
【菩译】尔时罗婆那十头罗刹楞伽王,见分别心过,而不住于分别心中。以过去世善根力故,如实觉知一切诸论,如实能见诸法实相,不随他教善自思维觉知诸法,能离一切邪见觉知,善能修行如实行法,于自身中能现一切种种色像,而得究竟大方便解。善知一切诸地上上自体相貌,乐观心、意、意识自体,见于三界相续身断,离诸外道常见,因智如实善知如来之藏。善住佛地内心实智,闻虚空中及自身中出于妙声,而作是言:
【实译】时楞伽王寻即开悟,离诸杂染,证唯自心,住无分别,往昔所种善根力故,于一切法得如实见,不随他悟,能以自智善巧观察,永离一切臆度邪解,住大修行,为修行师,现种种身,善达方便,巧知诸地上增进相,常乐远离心、意、意识,断三相续见,离外道执著,内自觉悟,入如来藏,趣于佛地,闻虚空中及宫殿内咸出声言:
sādhu sādhu laṅkādhipate, sādhu khalu punas tvaṃ laṅkādhipate | evaṃ śikṣitavyaṃ yoginā yathā tvaṃ śikṣase | evaṃ ca tathāgatā draṣṭavyā dharmāś ca, yathā tvayā dṛṣṭāḥ | anyathā dṛśyamāne ucchedam āśrayaḥ | cittamanomanovijñānavigatena tvayā sarvadharmā vibhāvayitavyāḥ | antaścāliṇā na bāhyārthadṛṣṭyabhiniviṣṭena | na ca tvayā śrāvakapratyekabuddhatīrthādhigamapadārthagocarapatitadṛṣṭis amādhinā bhavitavyaṃ | nākhyāyaketihāsaratena bhavitavyaṃ | na svabhāvadṛṣṭinā, na rājādhipatyamadapatitena, na ṣaḍdhyānādidhyāyinā | eṣa laṅkādhipate abhisamayo mahāyogināṃ parapravādamathanānām akuśaladṛṣṭidālanānām ātmadṛṣṭivyāvartanakuśalānāṃ sūkṣmamabhivijñānaparāvṛttikuśalānāṃ jinaputrāṇāṃ mahāyānacaritānām | tathāgatasvapratyātmabhūmipraveśādhigamāya tvayā yogaḥ karaṇīyaḥ | evaṃ kriyamāṇe bhūyo ’pyuttarottaraviśodhako ’yaṃ laṅkādhipate mārgo yas tvayā parigṛhītaḥ samādhikauśalasamāpattyā | na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ | viśvarūpagatiprāpako ’yaṃ laṅkādhipate svapratyātmagatibodhako ’yaṃ mahāyānādhigamaḥ | viśeṣabhavopapattipratilambhāya ca pravartate | paṭalakośavividhavijñānataraṅgavyāvartako ’yaṃ laṅkādhipate mahāyānayogapraveśo na tīrthyayogāśrayapatanam | tīrthyayogo hi laṅkādhipate tīrthyānāmātmābhiniveśāt pravartate | vijñānasvabhāvadvayārthānām abhiniveśadarśanād asaumyayogas tīrthakarāṇām | tat sādhu laṅkādhipate etam evārtham anuvicintaye | yathā vicintitavān tathāgatadarśanāt | etad eva tathāgatadarśanam ||
【菩译】“善哉,善哉!楞伽王!诸修行者悉应如汝之所修学。”复作是言:“善哉!楞伽王!诸佛如来法及非法如汝所见,若不如汝之所见者名为断见。楞伽王!汝应远离心意识,如实修行诸法实相;汝今应当修行内法,莫著外义邪见之相。楞伽王!汝莫修行声闻缘觉诸外道等修行境界,汝不应住一切外道诸余三昧,汝不应乐一切外道种种戏论,汝不应住一切外道围陀邪见,汝不应著王位放逸自在力中,汝不应著禅定神通自在力中。楞伽王!如此等事,皆是如实修行者行,能降一切外道邪论,能破一切虚妄邪见,能转一切见我见过,能转一切微细识行修大乘行。楞伽王!汝应内身入如来地修如实行,如是修行者,得转上上清净之法。楞伽王!汝莫舍汝所证之道,善修三昧三摩跋提,莫著声闻缘觉外道三昧境界以为胜乐,如毛道凡夫外道修行者,汝莫分别。楞伽王!外道著我见,有我相故虚妄分别,外道见有四大之相,而著色、声、香、味、触、法以为实有,声闻缘觉见无明缘行以为实有,起执著心离如实空,虚妄分别专著有法,而堕能见所见心中。楞伽王!此胜道法,能令众生内身觉观,能令众生得胜大乘能生三有。楞伽王!此入大乘行,能破众生种种翳瞙、种种识波,不堕外道诸见行中。楞伽王!此是入大乘行,非入外道行,外道行者依于内身有我而行,见识色二法以为实故见有生灭。善哉!楞伽王!思维此义,如汝思维即是见佛。”
【实译】“善哉,大王!如汝所学,诸修行者应如是学,应如是见一切如来,应如是见一切诸法。若异见者,则是断见。汝应永离心、意、意识,应勤观察一切诸法。应修内行,莫著外见。莫堕二乘及以外道所修句义,所见境界,及所应得诸三昧法。汝不应乐戏论谈笑。汝不应起围陀诸见,亦不应著王位自在,亦不应住六定等中。若能如是,即是如实修行者行,能摧他论,能破恶见,能舍一切我见执著,能以妙慧转所依识,能修菩萨大乘之道,能入如来自证之地。汝应如是勤加修学,令所得法转更清净,善修三昧三摩钵底,莫著二乘、外道境界以为胜乐,如凡修者之所分别。外道执我见有我相,及实求那而生取著。二乘见有无明缘行,于性空中乱想分别。楞伽王!此法殊胜,是大乘道,能令成就自证圣智,于诸有中受上妙生。楞伽王!此大乘行破无明翳,灭识波浪,不堕外道诸邪行中。楞伽王!外道行者执著于我,作诸异论,不能演说离执著见识性二义。善哉,楞伽王!汝先见佛,思维此义。如是思维,乃是见佛。”