L2:4-1/002梵

来自楞伽经导读
< L2:4-1
初始导入>Admin2020年12月20日 (日) 20:55的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳到导航 跳到搜索

bhagavāṃs tasyaitad avocat | ṣaṣṭhīṃ mahāmate bhūmim upādāya bodhisattvā mahāsattvāḥ sarvaśrāvakapratyekabuddhāś ca nirodhaṃ samāpadyante | saptamyāṃ bhūmau punaś cittakṣaṇe cittakṣaṇe bodhisattvā mahāsattvāḥ sarvabhāvasvabhāvalakṣaṇavyudāsāt samāpadyante | na tu śrāvakapratyekabuddhāḥ | teṣāṃ hi śrāvakapratyekabuddhānām ābhisaṃskārikī grāhyagrāhakalakṣaṇapatitā ca nirodhasamāpattiḥ | atas te saptamyāṃ bhūmau cittakṣaṇe cittakṣaṇe samāpadyante | mā sarvadharmāṇām aviśeṣalakṣaṇaprāptiḥ syād iti vicitralakṣaṇābhāvaś ca | kuśalākuśalasvabhāvalakṣaṇānavabodhāt sarvadharmāṇāṃ samāpattir bhavati | ataḥ saptamyāṃ bhūmau cittakṣaṇe cittakṣaṇe samāpattikauśalyaṃ nāsti yena samāpadyeran ||

注释