L2:2-11/002梵

来自楞伽经导读
< L2:2-11
初始导入>Admin2020年12月20日 (日) 20:55的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳到导航 跳到搜索

bhagavān āha iha mahāmate eke tīrthyāstīrthyadṛṣṭayo[1] nāstitvābhiniviṣṭā vikalpabuddhihetukṣayasvabhāvābhāvān nāsti śaśasya viṣāṇaṃ vikalpayanti | yathā śaśaviṣāṇaṃ nāsti evaṃ sarvadharmāḥ | anye punar mahāmate bhūtaguṇāṇudravyasaṃsthānasaṃniveśaviśeṣaṃ dṛṣṭvā nāsti śaśaśṛṅgābhiniveśābhiniviṣṭā asti gośṛṅgam iti kalpayanti | te mahāmate antadvayadṛṣṭipatitāś cittamātrānavadhāritamatayaḥ | svacittadhātuvikalpena te puṣṇanti | dehabhogapratiṣṭhāgativikalpamātre mahāmate śaśaśṛṅgaṃ nastyastivinivṛttaṃ na kalpayet tathā mahāmate sarvabhāvānāṃ nāstyastivinivṛttaṃ na kalpayitavyam ||

注释

  1. N tīrthyāstīrthyadṛṣṭayo;V tīrthyātīrthyadṛṣṭayo.