L2:2-1/梵繁

来自楞伽经导读
< L2:2-1
初始导入>Admin2021年1月1日 (五) 23:30的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvenaotthāyāsanād ekāṃ samuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantaṃ gāthābhir abhyaṣṭāvīt


【求譯】爾時大慧菩薩與摩帝菩薩俱遊一切諸佛刹土,承佛神力,從坐而起,偏袒右肩,右膝著地,合掌恭敬,以偈讃曰:

【菩譯】爾時聖者大慧菩薩與諸一切大慧菩薩,俱遊一切諸佛國土,承佛神力從坐而起,更整衣服合掌恭敬以偈讃佛:

【實譯】爾時大慧菩薩摩訶薩與摩帝菩薩俱遊一切諸佛國土,承佛神力,從座而起,偏袒右肩,右膝著地,向佛合掌,曲躬恭敬而說頌言:


utpādabhaṅgarahito lokaḥ khapuṣpasaṃnibhaḥ |

sad asan nopalabdhas te prajñayā kṛpayā ca te || 1 ||


【求譯】世間離生滅,猶如虛空華,

    智不得有無,而興大悲心。

【菩譯】佛慧大悲觀,世間離生滅;

    猶如虛空花,有無不可得。

【實譯】世間離生滅,譬如虛空花,

    智不得有無,而興大悲心。


māyopamāḥ sarvadharmāḥ cittavijñānavarjitāḥ |

sadasan nopalabdhās te prajñayā kṛpayā ca te || 2 ||


【求譯】一切法如幻,遠離於心識,

    智不得有無,而興大悲心。

【菩譯】佛慧大悲觀,一切法如幻;

    遠離心意識,有無不可得。

【實譯】一切法如幻,遠離於心識,

    智不得有無,而興大悲心。


śāśvatocchedavarjyaś ca lokaḥ svapnopamaḥ sadā |

sad asan nopalabdhas te prajñayā kṛpayā ca te || 3 ||


【求譯】遠離於斷常,世間恒如夢,

    智不得有無,而興大悲心。

【菩譯】佛慧大悲觀,世間猶如夢;

    遠離於斷常,有無不可得。

    佛慧大悲觀,煩惱障智障;

    二無我淸淨,有無不可得。

【實譯】世間恒如夢,遠離於斷常,

    智不得有無,而興大悲心。


māyāsvapnasvabhāvasya dharmakāyasya kaḥ stavaḥ |

bhāvānāṃ niḥsvabhāvānāṃ yo ’nutpādaḥ sa saṃbhavaḥ || 4 ||


【黄譯】法身自性如幻如夢,怎麼能稱讚?

    事物無自性皆不起,這便是稱讚。


indriyārthavisaṃyuktam adṛśyaṃ yasya darśanam|

praśaṃsā yadi vā nindā tasyocyeta kathaṃ mune||5||


【黄譯】脫離諸根和對象,見無可見,

    牟尼啊,怎麼能稱讃或指責?[1]


dharmapudgalanairātmyaṃ kleśajñeyaṃ ca te sadā|

viśuddhamānimittena prajñayā kṛpayā ca te||6||


【求譯】知人法無我,煩惱及爾炎,

    常淸淨無相,而興大悲心。

【實譯】知人法無我,煩惱及爾焰,

    常淸淨無相,而興大悲心。


na nirvāsi nirvāṇena nirvāṇaṃ tvayi saṃsthitam |

buddhaboddhavyarahitaṃ sadasatpakṣavarjitam || 7 ||


【求譯】一切無涅槃,無有涅槃佛,

    無有佛涅槃,遠離覺所覺,

    若有若無有,是二悉俱離。

【菩譯】佛不入不滅,涅槃亦不住;

    離覺所覺法,有無二俱離。

【實譯】佛不住涅槃,涅槃不住佛,

    遠離覺不覺,若有若非有。

    法身如幻夢,云何可稱讃?

    知無性無生,乃名稱讃佛。[2]

    佛無根境相,不見名見佛,

    云何於牟尼,而能有讃毀?[3]


ye paśyanti muniṃ śāntam evam utpattivarjitam |

te bhonti nirupādānā ihāmutra nirañjanāḥ || 8 ||


【求譯】牟尼寂靜觀,是則遠離生,

    是名爲不取,今世後世淨。

【菩譯】若如是觀佛,寂靜離生滅;

    彼人今後世,離垢無染取。

【實譯】若見於牟尼,寂靜遠離生,

    是人今後世,離著無所見。


注释

  1. 黃注:第4和第5頌求譯和菩譯均無,而實譯出現在第7頌之後。
  2. 黃注:這兩行與第4頌對應。
  3. 黃注:這兩行與第5頌對應。