L2:3-17/梵繁
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | uktam etad bhagavaṃs tathāgatenārhatā samyaksaṃbuddhena ekasmin kāle ekasmin samaye yathā lokāyatiko vicitramantrapratibhāno na sevitavyo na bhaktavyo na paryupāsitavyo yaṃ ca sevamānasya lokāmiṣasaṃgraho bhavati na dharmasaṃgraha iti | kiṃ kāraṇaṃ punar bhagavat edam uktaṃ lokāyatiko vicitramantrapratibhāno yaṃ ca sevamānasya lokāmiṣasaṃgraho bhavati na dharmasaṃgrahaḥ | bhagavān āha | vicitramantrapratibhāno mahāmate lokāyatiko vicitrair hetupadavyañjanair bālān vyāmohayati na yuktiyuktaṃ nārthopasaṃhitam | atha yāvad eva yat kiṃcid bālapralāpaṃ deśayati | etena mahāmate kāraṇena lokāyatiko vicitramantrapratibhāna ity ucyate | akṣaravaicitryasauṣṭhavena bālān ākarṣati na tat tv anayapraveśena praviśati | svayaṃ sarvadharmānavabodhād antadvayapatitayā dṛṣṭyā bālān vyāmohayati svātmānaṃ ca kṣiṇoti | gatisaṃdhyapramuktatvāt svacittadṛśyamātrānavabodhād bāhyabhāvasvabhāvābhiniveśād vikalpasya vyāvṛttir na bhavati | ata etasmāt kāraṇān mahāmate lokāyatiko vicitramantrapratibhāno ’parimukta eva jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsādibhyo vicitraiḥ padavyañjanair hetudṛṣṭāntopasaṃhārair bālān vyāmohayati ||
【求譯】爾時大慧菩薩白佛言:“世尊,如世尊一時說言:‘世間諸論種種辯說,愼勿習近。若習近者,攝受貪欲,不攝受法。’世尊,何故作如是說?”佛告大慧:“世間言論,種種句味,因緣譬喻,採習莊嚴,誘引誑惑愚癡凡夫,不入眞實自通,不覺一切法,妄想顚倒,墮於二邊,凡愚癡惑而自破壞,諸趣相續,不得解脫,不能覺知自心現量,不離外性自性妄想計著。是故,世間言論種種辯說,不脫生老病死、憂悲、苦惱,誑惑迷亂。
【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!如來、應、正遍知一時說言:‘盧迦耶陀種種辯說,若有親近供養彼人,攝受欲食不攝法食。’世尊!何故說言盧迦耶陀種種辯說,親近供養攝受欲食不攝法食?”佛告大慧:“盧迦耶陀種種辯才,巧妙辭句迷惑世間,不依如法說不依如義說;但隨世間愚癡凡夫情所樂故說世俗事,但有巧辭言章美妙失於正義。大慧!是名盧迦耶陀種種辯才樂說之過。大慧!盧迦耶陀如是辯才,但攝世間愚癡凡夫,非入如實法相說法,自不覺知一切法故,墮於二邊邪見聚中,自失正道亦令他失,是故不能離於諸趣;以不能見唯是自心,分別執著外法有相,是故不離虛妄分別。大慧!是故我說盧迦耶陀,雖有種種巧妙辯才樂說諸法,失正理故不得出離生老病死憂悲苦惱一切苦聚,以依種種名字章句,譬喻巧說迷誑人故。
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如來一時說盧迦耶陀呪術詞論,但能攝取世間財利,不得法利。不得法利,不應親近,承事,供養。世尊何故作如是說?”佛言:“大慧!盧迦耶陀所有詞論,但飾文句,誑惑凡愚,隨順世間虛妄言說,不如於義,不稱於理,不能證入眞實境界,不能覺了一切諸法,恒墮二邊,自失正道,亦令他失,輪迴諸趣,永不出離。何以故?不了諸法唯心所見,執著外境,增分別故。是故,我說世論文句因喻莊嚴但誑愚夫,不能解脫生老病死、憂悲等患。
indro ’pi mahāmate anekaśāstravidagdhabuddhiḥ svaśabdaśāstrapraṇetā | tacchiṣyeṇa nāgaveśarūpadhāriṇā svarge indasabhāyāṃ pratijñāṃ kṛtvā tava vā sahasrāro ratho bhajyatāṃ mama vaikaikanāgabhāvasya phaṇācchedo bhavatv iti | sahadharmeṇa ca nāgaveśadhāriṇā lokāyatikaśiṣyeṇa devānām indraṃ vijitya sahasrāraṃ rathaṃ bhaṅktvā punar apīmaṃ lokam āgataḥ | evam idaṃ mahāmate lokāyatikavicitrahetudṛṣṭāntopanibaddhaṃ yena tiryañco ’py adhītya devāsuralokaṃ vicitrapadavyañjanair vyāmohayati | āyavyayadṛṣṭābhiniveśenābhiniveśayati kim aṅga punar mānuṣān | ata etasmāt kāraṇān mahāmate lokāyatikaḥ parivarjitavyo duḥkhajanmahetuvāhakatvāt na sevitavyo na bhajitavyo na paryupāsitavyaḥ | śarīrabuddhiviṣayopalabdhimātraṃ hi mahāmate lokāyatikair deśyate vicitraiḥ padavyañjanaiḥ | śatasahasraṃ mahāmate lokāyatam | kiṃ tu paścime loke paścimāyāṃ pañcāśatyāṃ bhinnasaṃhitaṃ bhaviṣyati kutarkahetudṛṣṭipraṇītatvāt | bhinnasaṃhitaṃ bhaviṣyaty aśiṣyaparigrahāt | evad eva mahāmate lokāyataṃ bhinnasaṃhitaṃ vicitrahetūpanibaddhaṃ tīrthakarair deśyate svakāraṇābhiniveśābhiniviṣṭair na svanayaḥ | na ca mahāmate kasyacittīrthakarasya svaśāstranayaḥ | anyatra lokāyatam eva anekair ākāraiḥ kāraṇamukhaśatasahasrair deśayanti | na svanayaṃ ca na prajānanti mohohāl lokāyatam idam iti ||
【求譯】“大慧!釋提桓因廣解衆論,自造聲論。彼世論者有一弟子,持龍形像,詣釋天宮,建立論宗,要‘壞帝釋千輻之輪。隨我不如,斷一一頭,以謝所屈。’作是要已,卽以釋法摧伏帝釋。釋墮負處,卽壞其輪。還來人間。如是,大慧!世間言論,因譬莊嚴,乃至畜生,亦能以種種句味,惑彼諸天及阿修羅,著生滅見,而況於人?是故,大慧!世間言論應當遠離,以能招致苦生因故,愼勿習近。大慧!世論者惟說身覺境界而已。大慧!彼世論者乃有百千,但於後時後五十年,當破壞結集,惡覺因見盛故,惡弟子受。如是,大慧!世論破壞結集,種種句味,因譬莊嚴,說外道事,著自因緣,無有自通。大慧!彼諸外道無自通論,於餘世論廣說無量百千事門,無有自通,亦不自知愚癡世論。”
【菩譯】“大慧!釋提桓因廣解諸論自造聲論,彼盧迦耶陀有一弟子證世間通,詣帝釋天宮建立論法而作是言:‘憍尸迦!我共汝賭與汝論義,若不如者要受屈伏,令諸一切天人知見卽共立要,我若勝汝要當打汝千輻輪碎,我若不如從頭至足節節分解以謝於汝。’作是要已,盧迦耶陀弟子現作龍身,共釋提桓因論義,以其論法卽能勝彼,釋提桓因令其屈伏,卽於天中打千輻輪車碎如微塵,卽下人間。大慧!盧迦耶陀婆羅門,如是種種譬喻相應,乃至現畜生身依種種名字,迷惑世間天人阿修羅。以諸世間一切衆生執著生滅法故,何況於人。大慧!以是義故,應當遠離盧迦耶陀婆羅門,以因彼說能生苦聚故,是故不應親近供養恭敬諮請盧迦耶陀婆羅門。大慧!盧迦耶陀婆羅門所說之法,但見現前身智境界,依世名字說諸邪法。大慧!盧迦耶陀婆羅門所造之論有百千偈,後世末世分爲多部各各異名,依自心見因所造故。大慧!盧迦耶陀婆羅門無有弟子能受其論,是故後世分爲多部種種異名。大慧!諸外道等內心無有如實解故,依種種因種種異解,隨自心造而爲人說,執著自在因等故。大慧!一切外道所造論中無如是法,惟是一切盧迦耶陀,種種因門說百千萬法,而彼不知是盧迦耶陀。”
【實譯】“大慧!釋提桓因廣解衆論,自造諸論。彼世論者有一弟子,現作龍身,詣釋天宮,而立論宗,作是要言:‘憍尸迦,我共汝論。汝若不如,我當破汝千輻之輪。我若不如,斷一一頭,以謝所屈。’說是語已,卽以論法摧伏帝釋,壞千輻輪,還來人間。大慧!世間言論,因喻莊嚴,乃至能現龍形,以妙文詞迷惑諸天及阿修羅,令其執著生滅等見,而況於人?是故,大慧!不應親近、承事,供養,以彼能作生苦因故。大慧!世論唯說身覺境界。大慧!彼世論有百千字句,後末世中惡見乖離,邪衆崩散,分成多部,各執自因。大慧!非餘外道能立敎法,唯盧迦耶以百千句,廣說無量差別因相,非如實理,亦不自知是惑世法。”
mahāmatir āha | yadi bhagavan sarvatīrthakarā lokāyatam eva vicitraiḥ padavyañjanair dṛṣṭāntopasaṃhārair deśayanti na svanayaṃ svakāraṇābhiniveśābhiniviṣṭā atha kiṃ bhagavān api lokāyatam eva deśayaty āgatāgatānāṃ nānādeśasaṃnipatitānāṃ devāsuramanuṣyāṇāṃ vicitraiḥ padavyañjanaiḥ na svamataṃ sarvatīrthyamatopadeśābhyantaratvāt bhagavān āha | nāhaṃ mahāmate lokāyataṃ deśayāmi na cāyavyayam | kiṃ tu mahāmate anāyavyayaṃ deśayāmi | tatra āyo nāma mahāmate utpād arāśiḥ samūhāgamād utpadyate | tatra vyayo nāma mahāmate vināśaḥ | anāyavyaya ity anutpādasyaitad adhivacanam | nāhaṃ mahāmate sarvatīrthakaravikalpābhyantaraṃ deśayāmi | tat kasya hetor yaduta bāhyabhāvābhāvād anabhiniveśāt svacittadṛśyamātrāvasthānād dvidhāvṛttino ’pravṛtter vikalpasya | nimittagocarābhāvāt svacittadṛśyamātrāvabodhanāt svacittadṛśyavikalpo na pravartate | apravṛttivikalpasyānimittaśūnyatāpraṇihitavimokṣatrayāvatārān mukta ity ucyate ||
【求譯】爾時大慧白佛言:“世尊,若外道世論種種句味,因譬莊嚴,無有自通,自事計著者,世尊亦說世論,爲種種異方諸來會衆天、人、阿修羅廣說無量種種句味,亦非自通耶?亦入一切外道智慧言說數耶?”佛告大慧:“我不說世論,亦無來去。惟說不來不去。大慧!來者趣聚會生,去者散壞。不來不去者,是不生不滅。我所說不墮世論妄想數中。所以者何?謂不計著,外性非性,自心現處,二邊妄想所不能轉。相境非性,覺自心現,則自心現妄想不生。妄想不生者,空,無相,無作,入三脫門,名爲解脫。
【菩譯】大慧菩薩白佛言:“世尊!若一切外道惟說盧迦耶陀,依於世間種種名字章句譬喻執著諸因者。世尊!十方一切國土衆生天人阿修羅集如來所,如來亦以世間種種名字章句譬喻說法,不說自身內智證法,若爾亦同一切外道所說不異。”佛告大慧:“我不說於盧迦耶陀,亦不說言諸法不來不去。大慧!我說諸法不來不去。大慧!何者名來?大慧!所言來者名爲生聚,以和合生故。大慧!何者名去?大慧!所言去者名之爲滅。大慧!我說不去不來名爲不生不滅。大慧!我說不同彼外道法。何以故?以不執著外物有無故,建立說於自心見故;不住二處不行分別諸相境界故;以如實知自心見故;不生自心分別見故;以不分別一切相者,而能入空、無相、無願三解脫門名爲解脫。
【實譯】爾時大慧白言:“世尊,若盧迦耶所造之論,種種文字,因喻莊嚴,執著自宗,非如實法,名外道者,世尊亦說世間之事,謂以種種文句言詞,廣說十方一切國土天、人等衆而來集會,非是自智所證之法。世尊亦同外道說耶?”佛言:“大慧!我非世說,亦無來去。我說諸法不來不去。大慧!來者集生,去者壞滅。不來不去,此則名爲不生不滅。大慧!我之所說不同外道墮分別中。何以故?外法有無無所著故,了唯自心,不見二取,不行相境,不生分別,入空、無相、無願之門而解脫故。
abhijānāmy ahaṃ mahāmate anyatarasmin pṛthivīpradeśe viharāmi | atha yenāhaṃ tena lokāyatiko brāhmaṇa upasaṃkrāntaḥ | upasaṃkramyākṛtāvakāśa eva mām evam āha | sarvaṃ bho gautama kṛtakam | tasyāhaṃ mahāmate evam āha | sarvaṃ bho brāhmaṇa yadi kṛtakam idaṃ prathamaṃ lokāyatam | sarvaṃ bho gautama akṛtakam | yadi brāhmaṇa sarvam akṛtakaṃ idaṃ dvitīyaṃ lokāyatam | evaṃ sarvam anityaṃ sarvaṃ nityaṃ sarvam utpādyaṃ sarvam anutpādyam | idaṃ brāhmaṇa ṣaṣṭhaṃ lokāyatam | punar api mahāmate mām evam āha brāhmaṇo lokāyatikaḥ | sarvaṃ bho gautama ekatvaṃ sarvam anyatvaṃ sarvam ubhayatvaṃ sarvam anubhayatvaṃ sarvaṃ kāraṇā dhīnaṃ vicitrahetūpapattidarśanāt | idam api brāhmaṇa ekādaśaṃ lokāyatam | punar api bho gautama sarvam avyākṛtaṃ sarvaṃ vyākṛtam astyātmā nāstyātmāsty ayaṃ loko nāsty ayaṃ loko asti paro loko nāsti paro loko nāstyasti ca paro loko ‘sti mokṣo nāsti mokṣaḥ sarvaṃ kṣaṇikaṃ sarvam akṣaṇikam ākāśam apratisaṃkhyānirodho nirvāṇaṃ bho gautama kṛtakam akṛtakam astyantarābhavo nāstyantarābhava iti | tasyaitad uktaṃ mahāmate mayā | yadi bho brāhmaṇa evam idam api brāhmaṇa lokāyatam eva bhavatīti na madīyam | tvadīyam etad brāhmaṇa lokāyatam | ahaṃ bho brāhmaṇa anādikālaprapañcavikalpavāsanādauṣṭhulyahetukaṃ tribhavaṃ varṇayāmi | svacittadṛśyamātrān avabodhād brāhmaṇa vikalpaḥ pravartate na bāhyabhāvopalambhāt | yathā tīrthakarāṇām ātmendriyārthasaṃnikarṣāt trayāṇāṃ na tathā mama | ahaṃ bho brāhmaṇa na hetuvādī nāhetuvādī anyatra vikalpam eva grāhyagrāhakabhāvena prajñāpya pratītyasamutpādaṃ deśayāmi | na ca tvādṛśā anye vā budhyante ātmagrāhapatitayā saṃtatyā | nirvāṇākāśanirodhānāṃ mahāmate tattvam eva nopalabhyate saṃkhyāyām | kutaḥ punaḥ kṛtakatvam ||
【求譯】“大慧!我念一時於一處住,有世論婆羅門來詣我所,不請空閑,便問我言:‘瞿曇!一切所作耶?’我時答言:‘婆羅門!一切所作是初世論。’彼復問言:‘一切非所作耶?’我復報言:‘一切非所作,是第二世論。’彼復問言:‘一切常耶?一切無常耶?一切生耶?一切不生耶?’我時報言:‘是六世論。’大慧!彼復問我言:‘一切一耶?一切異耶?一切俱耶?一切不俱耶?一切因種種受生現耶?’我時報言:‘是十一世論。’大慧!彼復問言:‘一切無記耶?一切有記耶?有我耶?無我耶?有此世耶?無此世耶?有他世耶?無他世耶?有解脫耶?無解脫耶?一切刹那耶?一切不刹那耶?虛空耶?非數滅耶?涅槃耶?瞿曇,作耶?非作耶?有中陰耶?無中陰耶?’大慧!我時報言:‘婆羅門!如是說者悉是世論,非我所說,是汝世論。我唯說無始虛僞妄想習氣種種諸惡三有之因,不能覺知自心現量,而生妄想,攀緣外性。如外道法,我、諸根、義三合智生。我不如是。婆羅門!我不說因,不說無因,惟說妄想攝所攝性,施設緣起,非汝所及餘墮受我、相續者所能覺知。’大慧!涅槃、虛空、滅非有三種,但數有三耳。
【菩譯】“大慧!我念過去於一處住,爾時有一盧迦耶陀大婆羅門,來詣我所而請我言:‘瞿曇!一切作耶。’大慧!我時答言:‘婆羅門!一切作者此是第一盧迦耶陀。’婆羅門言:‘瞿曇!一切不作耶?’我時答言:‘婆羅門!一切不作者是第二盧迦耶陀。’如是一切常一切無常,一切生一切不生。我時答言:‘婆羅門!是第六盧迦耶陀。’大慧!盧迦耶陀復問我言:‘瞿曇!一切一耶一切異耶?一切俱耶一切不俱耶?一切諸法依於因生,見種種因生故。’大慧!我時答言:‘婆羅門!是第十一盧迦耶陀。’大慧!彼復問我:‘瞿曇!一切無記耶一切有記耶?有我耶無我耶?有此世耶無此世耶?有後世耶無後世耶?有解脫耶無解脫耶?一切空耶一切不空耶?一切虛空耶?非緣滅耶?涅槃耶?瞿曇!作耶非作耶?有中陰耶無中陰耶?’大慧!我時答言:‘婆羅門!如是說者,一切皆是盧迦耶陀,非我所說是汝說法。婆羅門!我說因無始戲論虛妄分別煩惱熏習故說彼三有,以不覺知唯是自心分別見有,非見外有如外道法。’大慧!外道說言:‘我根意義三種和合能生於知。’‘婆羅門!我不如是,我不說因亦不說無因,唯說自心分別見有可取能取境界之相,我說假名因緣集故而生諸法,非汝婆羅門及餘境界,以墮我見故。’大慧!涅槃、虛空、緣滅不成三數,何況言作有作不作。
【實譯】“大慧!我憶有時於一處住,有世論婆羅門來至我所,遽問我言:‘瞿曇,一切是所作耶?’我時報言:‘婆羅門一切所作,是初世論。’又問我言:‘一切非所作耶?’我時報言:‘一切非所作是第二世論。’彼復問言:‘一切常耶?一切無常耶?一切生耶?一切不生耶?’我時報言:‘是第六世論。’彼復問言:‘一切一耶?一切異耶?一切俱耶?一切不俱耶?一切皆由種種因緣而受生耶?’我時報言:‘是第十一世論。’彼復問言:‘一切有記耶?一切無記耶?有我耶?無我耶?有此世耶?無此世耶?有他世耶?無他世耶?有解脫耶?無解脫耶?是刹那耶?非刹那耶?虛空、涅槃及非擇滅,是所作耶?非所作耶?有中有耶?無中有耶?’我時報言:‘婆羅門!如是皆是汝之世論,非我所說。婆羅門!我說因於無始戲論諸惡習氣而生三有,不了唯是自心所見,而取外法,實無可得。如外道說,我及根、境三合知生。我不如是。我不說因,不說無因,唯緣妄心似能所取,而說緣起,非汝及餘取著我者之所能測。’大慧!虛空、涅槃及非擇滅,但有三數,本無體性,何況而說作與非作。
punar api mahāmate lokāyatiko brāhmaṇa evam āha | ajñānatṛṣṇākarmahetukam idaṃ bho gautama tribhavam athāhetukam dvayam apy etad brāhmaṇa lokāyatam | svasāmānyalakṣaṇapatitā bho gautama sarvabhāvāḥ | idam api brāhmaṇa lokāyatam eva bhavati | yāvad brāhmaṇa manovispanditaṃ bāhyārthābhiniveśavikalpasya tāval lokāyatam ||
【求譯】“復次,大慧!爾時世論婆羅門復問我言:‘癡、愛、業因故,有三有耶?爲無因耶?’我時報言:‘此二者亦是世論耳。’彼復問言:‘一切性皆入自共相耶?’我復報言:‘此亦世論。婆羅門!乃至意流妄計外塵,皆是世論。’
【菩譯】“大慧!復有盧迦耶陀婆羅門來問我言:‘瞿曇!此諸世間無明愛業因故生三有耶無因耶?’我時答言:‘婆羅門!此二法盧迦耶陀,非我法耶。’婆羅門復問我言:‘瞿曇!一切法墮自相耶同相耶?’我時答言:‘婆羅門!此是盧迦耶陀,非我法耶。婆羅門!但有心、意、意識執著外物,皆是盧迦耶陀,非我法耶。’
【實譯】“大慧!爾時世論婆羅門,復問我言:‘無明、愛、業爲因緣故,有三有耶?爲無因耶?’我言‘此二亦是世論。’又問我言:‘一切諸法皆入自相及共相耶?’我時報言:‘此亦世論。婆羅門!乃至少有心識流動,分別外境,皆是世論。’
punar aparaṃ mahāmate lokāyatiko brāhmaṇo mām etad avocat | asti bho gautama kiṃcid yan na lokāyatam madīyam eva bho gautama sarvatīrthakaraiḥ prasiddhaṃ vicitraiḥ padavyañjanair hetudṛṣṭāntopasaṃhārair deśyate | asti bho brāhmaṇa yan na tvadīyaṃ na ca na prasiddhaṃ deśyate na ca na vicitraiḥ padavyañjanair na ca nārthopasaṃhitam eva | kiṃ tad alokāyataṃ yan na prasiddhaṃ deśyate ca | asti ca bho brāhmaṇa alokāyataṃ yatra sarvatīrthakarāṇāṃ tava ca buddhir na gāhate bāhyabhāvād asadbhūtavikalpaprapañcābhiniviṣṭānām | yaduta vikalpasyāpravṛttiḥ sadasataḥ svacittadṛśyamātrāvabodhād vikalpo na pravartate | bāhyaviṣayagrahaṇābhāvād vikalpaḥ svasthāne ’vatiṣṭhate ca dṛśyate | tenedam alokāyataṃ madīyaṃ na ca tvadīyam | svasthāne ’vatiṣṭhata iti na pravartata ity arthaḥ | anutpattivikalpasyāpravṛttir ity ucyate | evam idaṃ bho brāhmaṇa yan na lokāyatam | saṃkṣepato brāhmaṇa yatra vijñānasyāgatir gatiś cyutir upapattiḥ prārthanābhiniveśābhiṣvaṅgo darśanaṃ dṛṣṭiḥ sthānaṃ parāmṛṣṭir vicitralakṣaṇābhiniveśaḥ saṅgatiḥ sattvānāṃ tṛṣṇāyāḥ kāraṇābhiniveśaś ca | etad bho brāhmaṇa tvadīyaṃ lokāyataṃ na madīyam | evam ahaṃ mahāmate pṛṣṭo lokāyatikena brāhmaṇenāgatya | sa ca mayaivaṃ visarjitas tūṣṇībhāvena prakrāntaḥ ||
【求譯】“復次,大慧!爾時世論婆羅門復問我言:‘頗有非世論者不?我是一切外道之宗,說種種句味,因緣譬喻莊嚴。’我復報言:‘婆羅門!有非汝有者,非爲非宗非說,非不說種種句味,非不因譬莊嚴。’婆羅門言:‘何等爲非世論,非非宗,非非說?’我時報言:‘婆羅門!有非世論,汝諸外道所不能知。以於外性不實妄想虛僞計著故,謂妄想不生。覺了有無自心現量,妄想不生,不受外塵,妄想永息。是名非世論。此是我法,非汝有也。婆羅門!略說彼識若來若去,若死若生,若樂若苦,若溺,若見,若觸,若著種種相,若和合相續,若受,若因計著,婆羅門!如是等比皆是汝等世論,非是我有。’大慧!世論婆羅門作如是問,我如是答。彼卽默然,不辭而退,
【菩譯】“大慧!盧迦耶陀婆羅門,復問我言:‘瞿曇!頗有法非盧迦耶陀耶。瞿曇!一切外道建立種種名字章句因譬喻說者皆是我法。’我時答言:‘婆羅門!有法非汝法,非不建立,亦非不說種種名字章句,亦非不依義依義說,而非盧迦耶陀建立法。婆羅門!有法非盧迦耶陀,以彼諸法一切外道乃至於汝不能了知,以妄執著外不實法分別戲論故。何者是?謂遠離分別心觀察有無自心見相如實覺知,是故不生一切分別,不取外諸境界法故,分別心息住自住處寂靜境界,是名非盧迦耶陀,是我論法非汝論耶。婆羅門!住自住處者不生不滅故,不生不滅者不生分別心故。婆羅門!是名非盧迦耶陀。婆羅門!略說言之,以何等處識不行不取不退,不求不生不執著不樂,不見不覩不住不觸,是名爲住,名異義一。婆羅門!執著種種相,自我和合愛著諸因,是婆羅門盧迦耶陀法,非我法耶。’大慧!盧迦耶陀婆羅門,來詣我所問如是法,我時答彼婆羅門,如向所說,時婆羅門默然而去,而不問我建立眞法。
【實譯】“大慧!爾時彼婆羅門復問我言:‘頗有非是世論者不?一切外道所有詞論,種種文句,因喻莊嚴,莫不皆從我法中出。’我報言:‘有,非汝所許,非世不許,非不說種種文句義理相應,非不相應。’彼復問言:‘豈有世許非世論耶?’我答言:‘有,但非於汝及以一切外道能知。何以故?以於外法虛妄分別生執著故。若能了達有無等法一切皆是自心所見,不生分別,不取外境,於自處住。自處住者是不起義。不起於何?不起分別。此是我法,非汝有也。婆羅門!略而言之,隨何處中,心識往來,死生求戀,若受,若見,若觸,若住,取種種相,和合相續,於愛於因而生計著,皆汝世論,非是我法。’大慧!世論婆羅門作如是問,我如是答,不問於我自宗實法,默然而去,
atha khalu kṛṣṇapakṣiko nāgarājo brāhmaṇarūpeṇāgatya bhagavantam etad avocat | tena hi gautama paraloka eva na saṃvidyate | tena hi māṇava kutas tvam āgataḥ | ihāhaṃ gautama śvetadvīpādāgataḥ | sa eva brāhmaṇa paro lokaḥ | atha māṇavo niṣpratibhāno nigṛhīto ’ntarhito ’pṛṣṭvaiva māṃ svanayapratyavasthānakathāṃ cintayan śākyaputro man nayabahirdhā varāko ’pravṛttilakṣaṇahetuvādī svavikalpadṛśyalakṣaṇāvabodhād vikalpasyāpravṛttiṃ varṇayati | tvaṃ caitarhi mahāmate māṃ pṛcchasi | kiṃ kāraṇaṃ lokāyatikavicitramantrapratibhānaṃ sevyamānasyāmiṣasaṃgraho bhavati na dharmasaṃgraha iti | mahāmatir āha | atha dharmāmiṣam iti bhagavan kaḥ padārthaḥ | bhagavān āha | sādhu sādhu mahāmate | padārthadvayaṃ prati mīmāṃsā pravṛttānāgatāṃ janatāṃ samālokya | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||
【求譯】“思自通處,作是念言:‘沙門釋子出於通外,說無生,無相,無因,覺自妄想現,妄想不生。’大慧!此卽是汝向所問我何故說習近世論種種辯說,攝受貪欲,不攝受法。”大慧白佛言:“世尊,攝受貪欲及法有何句義?”佛告大慧:“善哉善哉!汝乃能爲未來衆生,思惟諮問如是句義。諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“唯然受敎。”
【菩譯】“時盧迦耶陀婆羅門心作是念:‘此沙門釋子外於我法是可憐愍,說一切法無因無緣無有生相,惟說自心分別見法,若能覺知自心見相,則分別心滅。’大慧!汝今問我,何故盧迦耶陀種種辯說,親近供養恭敬彼人但攝欲味不攝法味?”大慧白佛言:“世尊!何者名食句義?何者名法句義?”佛告大慧:“善哉!善哉!善哉大慧!汝能爲於未來衆生,諮問如來如是二義。善哉大慧!諦聽!諦聽!我爲汝說。”大慧白佛言:“善哉世尊!唯然受敎[1]。”
【實譯】“作是念言:‘沙門瞿曇無可尊重,說一切法無生,無相,無因,無緣,唯是自心分別所見,若能了此,分別不生。’大慧!汝今亦復問我是義,何故親近諸世論者,唯得財利,不得法利。”大慧白言:“所言財、法是何等義?”佛言:“善哉,汝乃能爲未來衆生思惟是義,諦聽諦聽!當爲汝說。
bhagavāṃs tasyaitad avocat | tatrāmiṣaṃ mahāmate katamat yadutāmiṣam āmṛśam ākarṣaṇaṃ nirmṛṣaṃ parāmṛṣṭiḥ svādo bāhyaviṣayābhiniveśo ’ntadvayapraveśaḥ | kudṛṣṭyā punaḥ skandhaprādurbhāvo jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsapravṛttistṛṣṇāyāḥ paunarbhavikyā ādiṃ kṛtvā | āmiṣam idam ity ucyate mayā ca anyaiś ca buddhair bhagavadbhiḥ | eṣa mahāmate āmiṣasaṃgraho na dharmasaṃgraho yaṃ lokāyatikaṃ sevamāno labhate lokāyatam ||
【求譯】佛告大慧:“所謂貪者,若取,若捨,若觸,若味,繫著外塵,墮二邊見,復生苦陰、生老病死、憂悲、苦惱。如是諸患皆從愛起,斯由習近世論及世論者,我及諸佛說名爲貪。是名攝受貪欲,不攝受法。
【菩譯】佛告大慧:“何者爲食?謂食味觸味,樂求方便巧諂著味執著外境,如是等法名異義一,以不能入無二境界法門義故。復次,大慧!名爲食者,依於邪見生陰有支,不離生老病死憂悲苦惱,愛生於有,如是等法名之爲食。是故我及一切諸佛,說彼親近供養盧迦耶陀婆羅門者,名得食味不得法味。
【實譯】“大慧!所言財者,可觸,可受,可取,可味,令著外境,墮在二邊,增長貪愛、生老病死、憂悲、苦惱,我及諸佛說名財利,親近世論之所獲得。
tatra mahāmate dharmasaṃgrahaḥ katamo yaduta svacittadharmanairātmyadvayāvabodhād dharmapudgalanairātmyalakṣaṇadarśanād vikalpasyāpravṛttir bhūmyuttarottaraparijñānāc cittamanomanovijñānavyāvṛttiḥ sarvabuddhajñānābhiṣekagatir anadhiṣṭhāpadaparigrahaḥ sarvadharmānābhogavaśavartitā dharma ity ucyate sarvadṛṣṭiprapañcavikalpabhāvāntadvayāpatanatayā | prāyeṇa hi mahāmate tīrthakaravādo bālān antadvaye pātayati na tu viduṣām yaduta ucchede ca śāśvate ca | ahetuvādaparigrahāc chāśvatadṛṣṭir bhavati kāraṇavināśahetvabhāvād ucchedadṛṣṭir bhavati | kiṃ tu utpādasthitibhaṅgadarśanād dharma ity evaṃ vadāmi | eṣa mahāmate dharmāmiṣanirṇayaḥ, yatra tvayānyaiś ca bodhisattvair mahāsattvaiḥ śikṣitavyam ||
【求譯】“大慧!云何攝受法?謂善覺知自心現量,見人無我及法無我相,妄想不生,善知上下(丹上)地,離心、意、意識,一切諸佛智慧灌頂,具足攝受十無盡句,於一切法無開發自在。是名爲法,所謂不墮一切見、一切虛僞、一切妄想、一切性、一切二邊。大慧!多有外道癡人墮於二邊,若常若斷,非黠慧者。受無因論,則起常見。外因壞,因緣非性,則起斷見。大慧!我不見生、住、滅故,說名爲法。大慧!是名貪欲及法,汝及餘菩薩摩訶薩應當修學。”
【菩譯】“大慧!何者爲法味?謂如實能知二種無我,以見人無我、法無我相,是故不生分別之相,如實能知諸地上上智故。爾時能離心、意、意識,入諸佛智受位之地,攝取一切諸句盡處,如實能知一切諸佛自在之處,名爲法味,不墮一切邪見戲論分別二邊。大慧!外道說法多令衆生墮於二邊,不令智者墮於二邊。何以故?大慧!諸外道等多說斷常,以無因故墮於常見,見因滅故墮於斷見。大慧!我說如實見不著生滅,是故我說名爲法味。大慧!是名我說食味法味。大慧!汝及諸菩薩摩訶薩當學此法。”
【實譯】“云何法利?謂了法是心,見二無我,不取於相,無有分別,善知諸地,離心、意、識,一切諸佛所共灌頂,具足受行十無盡願,於一切法悉得自在。是名法利。以是不墮一切諸見戲論,分別常斷二邊。大慧!外道世論令諸癡人墮在二邊,謂常及斷。受無因論,則起常見。以因壞滅,則生斷見。我說不見生、住、滅者,名得法利。是名財、法二差別相,汝及諸菩薩摩訶薩應勤觀察。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
saṃgrahaiś ca damet sattvān śīlena ca vaśīkaret |
prajñayā nāśayed dṛṣṭiṃ vimokṣaiś ca vivardhayet || 62 ||
【菩譯】我攝取衆生,依戒降諸惡;
智慧滅邪見,三解脫增長。
【實譯】調伏攝衆生,以戒降諸惡,
智慧滅諸見,解脫得增長。
lokāyatam idaṃ sarvaṃ yat tīrthyair deśyate mṛṣā |
kāryakāraṇasaddṛṣṭyā svasiddhānto na vidyate || 63 ||
【求譯】一切世間論,外道虛妄說,
妄見作所作,彼則無自宗。
【菩譯】外道虛妄說,皆是世俗論;
以邪見因果,無正見立論。
【實譯】外道虛妄說,皆是世俗論,
橫計作所作,不能自成立。
aham ekaḥ svasiddhāntaṃ kāryakāraṇavarjitam |
deśemi śiṣyavargasya lokāyatavivarjitam || 64 ||
【求譯】惟我一自宗,離於作所作,
爲諸弟子說,遠離諸世論。
【菩譯】我立建立法,離虛妄因見;
爲諸弟子說,離於世俗法。
【實譯】唯我一自宗,不著於能所,
爲諸弟子說,令離於世論。
cittamātraṃ na dṛśyo ’sti dvidhā cittaṃ hi dṛśyate |
grāhyagrāhakabhāvena śāśvatocchedavarjitam || 65 ||
【求譯】心量不可見,不觀察二心,
攝所攝非性,斷常二俱離。
【菩譯】惟心無外法,以無二邊心;
能取可取法,離於斷常見。
【實譯】能取所取法,唯心無所有,
二種皆心現,斷常不可得。
yāvat pravartate cittaṃ tāval lokāyataṃ bhavet |
apravṛttir vikalpasya svacittaṃ paśyate jagat || 66 ||
【求譯】乃至心流轉,是則爲世論,
妄想不轉者,是人見自心。
【菩譯】但心所行處,皆是世俗論;
若能觀自心,不見諸虛妄。
【實譯】乃至心流動,是則爲世論,
分別不起者,是人見自心。
āyaṃ kāryārthanirvṛttiṃ vyayaṃ kāryasya darśanam |
āyavyayaparijñānād vikalpo na pravartate || 67 ||
【求譯】來者謂事生,去者事不現,
明了知去來,妄想不復生。
【菩譯】來者見因生,去者見果滅;
如實知去來,不分別虛妄。
【實譯】來者見事生,去者事不現,
明了知來去,不起於分別。
nityam anityaṃ kṛtakam akṛtakaṃ parāparam |
evam ādyāni sarvāṇi lokāyatanayaṃ bhavet || 68 ||
【求譯】有常及無常,所作無所作,
此世他世等,斯皆世論通。
【菩譯】常無常及作,不作彼此物;
如是等諸法,皆是世俗論。
【實譯】有常及無常,所作無所作,
此世他世等,皆是世論法。
注释
- ↑ 原字作“故”,依《高麗大藏經》改爲“敎”字。