L2:2-8/梵繁

< L2:2-8
初始导入>Admin2021年1月9日 (六) 19:56的版本 (导入1个版本)

punar aparaṃ mahāmate vikalpabhavatrayaduḥkhavinivartanam ajñānatṛṣṇākarmapratyayavinivṛttiṃ svacittadṛśyamāyāviṣayānudarśanaṃ bhāṣiṣye | ye kecin[1] mahāmate śramaṇā vā[2] brāhmaṇā vābhūtvā śraddhā hetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti | tat kasya hetor yad idaṃ pratyakṣānupalabdher ādyadarśanābhāvāt | tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījam aṅkurakṛtyaṃ karoti | evam eva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvān nāsti nairantaryapravṛttiḥ ||


【求譯】“復次,大慧!妄想三有苦滅,無知、愛、業、緣滅,自心所現幻境隨見,今當說。大慧!若有沙門、婆羅門,欲令無種有種因果現及事時住,緣陰、界、入生住,或言生已滅。大慧!彼若相續、若事、若生、若有、若涅槃、若道、若業、若果、若諦,破壞斷滅論。所以者何?以此現前不可得及見始非分故。大慧!譬如破瓶不作瓶事,亦如焦種不作牙事。如是,大慧!若陰、界、入性已滅、今滅、當滅。自心妄想見,無因故,彼無次第生。

【菩譯】“復次,大慧!汝今諦聽,我爲汝說虛妄分別以爲有物,爲斷三種苦。何等爲三?謂無知愛業因緣滅,自心所見如幻境界。大慧!諸沙門婆羅門作如是說:‘本無始生依因果而現。’復作是說:‘實有物住,依諸緣故,有陰、界、入、生、住、滅,以生者滅故。’大慧!彼沙門婆羅門說:‘相續體本無始有,若生若滅若涅槃若道若業若果若諦。’破壞諸法是斷滅論,非我所說。何以故?以現法不久當可得故;不見根本故。大慧!譬如瓶破不得瓶用。大慧!譬如燋種不生芽等。大慧!彼陰、界、入是滅,過去陰、界、入滅,現在未來亦滅。何以故?因自心虛妄分別見故。大慧!無彼陰、界、入相續體故。

【實譯】“大慧!我今當說,若了境如幻自心所現,則滅妄想三有苦及無知愛業緣。大慧!有諸沙門、婆羅門,妄計非有及有於因果外顯現諸物,依時而住,或計蘊、界、處依緣生住,有已卽滅。大慧!彼於若相續、若作用、若生、若滅、若諸有、若涅槃、若道、若業、若果、若諦,是破壞斷滅論。何以故?不得現法故,不見根本故。大慧!譬如瓶破不作瓶事,又如燋種不能生牙,此亦如是。若蘊、界、處法已、現、當滅,應知此則無相續生,以無因故,但是自心虛妄所見。


yadi punar mahāmate abhūtvā śraddhā vijñānānāṃ[3] trisaṃgatipratyayakriyāyogenotpattir abhaviṣyad asatām api mahāmate kūrmaromnām utpattir abhaviṣyat sikatābhyo vā tailasya | pratijñāhānir niyamanirodhaś ca mahāmate prasajyate kriyākarmakaraṇavaiyarthyaṃ ca sadasato bruvataḥ | teṣām api mahāmate trisaṃgatipratyayakriyāyogenopadeśo vidyate hetuphalasvalakṣaṇatayātītānāgatapratyutpannāsatsallakṣaṇāstitāṃ yuktyāgamais tarkabhūmau vartamānā svadṛṣṭidoṣavāsanatayā nirdekṣyanti | evam eva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭā viṣamamatayo ’jñaiḥ praṇītaṃ sarvapraṇītam iti vakṣyanti ||


【求譯】“大慧!若復說無種有種識三緣合生者,龜應生毛,沙應出油,汝宗則壞,違決定義。有種無種說有如是過,所作事業悉空無義。大慧!彼諸外道說有三緣合生者,所作方便因果自相,過去、未來、現在有種無種相。從本已來成事相承覺想地轉,自見過習氣,作如是說。如是,大慧!愚癡凡夫惡見所害,邪曲迷醉,無智妄稱一切智說。

【菩譯】“大慧!若本無始生依三法生種種識者,龜毛何故不生?沙不出油?汝之所立決定之義是卽自壞,汝說有無,說生所成因果亦壞。大慧!若如是依三法因緣,應生諸法因果自相,過去現在未來有無諸相譬喻,及阿含自覺觀地依自見薰心,作如是說。大慧!愚癡凡夫亦復如是,惡見所害邪見迷意,無智妄稱一切智說。

【實譯】“復次,大慧!若本無有,識三緣合生,龜應生毛,沙應出油,汝宗則壞,違決定義,所作事業悉空無益。大慧!三合爲緣是因果性可說爲有,過、現、未來從無生有,此依住覺想地者,所有理敎及自惡見熏習餘氣,作如是說。大慧!愚癡凡夫惡見所噬,邪見迷醉,無智妄稱一切智說。


ye punar anye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaram utpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirāt te mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti | mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayānārabdhapratyayatayādhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayānimittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayādhimuktitaḥ prativibhāvayamānā māyopamasamādhiṃ pratilabhante | svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante | tasmāt tarhi mahāmate bodhisattvair mahāsattvais tathāgatakāyānugamena pratilābhinā skandhadhātvāyatanacittahetupratyayakriyāyogotpādasthitibhaṅgavikalpaprapañcarahitair bhavitavyaṃ cittamātrānusāribhiḥ ||


【求譯】“大慧!若復諸餘沙門、婆羅門,見離自性浮雲、火輪、揵闥婆城,無生幻、焰、水月及夢,內外心現妄想,無始虛僞不離自心。妄想因緣滅盡,離妄想說所說、觀所觀。受用、建立、身之藏識於識境界攝受及攝受者不相應,無所有境界離生、住、滅,自心起隨入分別。大慧!彼菩薩不久當得生死涅槃平等,大悲,巧方便,無開發方便。大慧!彼一切衆生界皆悉如幻,不勤因緣,遠離內外境界,心外無所見,次第隨入無相處,次第隨入從地至地三昧境界,解三界如幻,分別觀察,當得如幻三昧。度自心現無所有,得住般若波羅蜜,捨離彼生、所作、方便。金剛喻三摩提,隨入如來身,隨入如如化,神通、自在、慈悲、方便具足莊嚴,等入一切佛刹、外道入處,離心、意、意識,是菩薩漸次轉身得如來身。大慧!是故,欲得如來隨入身者,當遠離陰、界、入、心、因緣、所作、方便、生、住、滅妄想虛僞,唯心直進。

【菩譯】“大慧!若復有沙門婆羅門,見諸法離自性故;如雲、火輪、揵闥婆城,不生不滅故;如幻、陽炎、水中月故;如夢,內外心依無始世來虛妄分別戲論而現故;離自心虛妄分別可見因緣故;離滅盡妄想說所說法故;離身資生持用法故;離阿梨耶識取境界相應故;入寂靜境界故;離生住滅法故;如是思惟觀察自心以爲生故。大慧!如是菩薩不久當得世間涅槃平等之心。大慧!汝巧方便開發方便,觀察一切諸衆生界,皆悉如幻如鏡中像故;無因緣起遠離內境故;自心見外境界故;次第隨入無相處故;次第隨入從地至地三昧境界故;信三界自心幻故。大慧!如是修行者當得如幻三昧故;入自心寂靜境界故;到彼岸境界故;離作者生法故;得金剛三昧故;入如來身故;入如來化身故;入諸力通自在大慈大悲莊嚴身故;入一切佛國土故;入一切衆生所樂故;離心、意、意識境界故;轉身得妙身故。大慧!諸菩薩摩訶薩如是修行者,必得如來無上妙身。大慧!菩薩欲證如來身者,當遠離陰、界、入心因緣和合法故;遠離生、住、滅虛妄分別戲論故。諸法唯心,當如是知,

【實譯】“大慧!復有沙門、婆羅門,觀一切法皆無自性,如空中雲,如旋火輪,如乾闥婆城,如幻,如焰,如水中月,如夢所見,不離自心,由無始來虛妄見故,取以爲外。作是觀已,斷分別緣,亦離妄心所取名義,知身及物并所住處一切皆是藏識境界,無能所取及生、住、滅,如是思惟恒住不捨。大慧!此菩薩摩訶薩不久當得生死涅槃二種平等,大悲,方便,無功用行,觀衆生如幻如影,從緣而起,知一切境界離心無得,行無相道,漸昇諸地,住三昧境,了達三界皆唯自心,得如幻定,絕衆影像,成就智慧,證無生法,入金剛喻三昧,當得佛身,恒住如如,起諸變化,力、通、自在,大慧!方便以爲嚴飾,遊衆佛國,離諸外道及心意識,轉依次第成如來身。大慧!菩薩摩訶薩欲得佛身,應當遠離蘊、界、處、心、因緣、所作、生、住、滅法戲論分別,但住心量。


anādikālaprapañcadauṣṭhulyavikalpavāsanahetukaṃ tribhavaṃ paśyato nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṃgataḥ svacittavaśavarty anābhogacaryāgatiṃgato viśvarūpamaṇisadṛśaḥ sūkṣmaiḥ sattvacittānupraveśakair nirmāṇavigrahaiś cittamātrāvadhāraṇatayā bhūmikramānusaṃdhau pratiṣṭhāpayati | tasmāt tarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena bhavitavyam ||


【求譯】“觀察無始虛僞過妄想習氣因三有,思惟無所有,佛地無生,到自覺聖趣,自心自在,到無開發行,如隨衆色摩尼,隨入衆生微細之心,而以化身隨心量度,諸地漸次相續建立。是故,大慧!自悉檀善,應當修學。”

【菩譯】“見三界因無始世來虛妄分別戲論而有故;觀如來地寂靜不生故;進趣內身聖行故。大慧!汝當不久得心自在無功用行究竟故;如衆色隨摩尼寶化身入諸衆生微細心故;以入隨心地故;令諸衆生次第入地故。是故大慧!諸菩薩摩訶薩應當善知諸菩薩修行自內法故。”

【實譯】“觀察三有無始時來妄習所起,思惟佛地無相無生,自證聖法,得心自在,無功用行,如如意寶,隨宜現身,令達唯心,漸入諸地。是故,大慧!菩薩摩訶薩於自悉檀應善修學。”


注释

  1. N kecin;V krecin.
  2. N śramaṇā vā;V śramaṇāvā.
  3. N śraddhā vijñānānāṃ;V śraddhāvijñānānāṃ.