punar api mahāmatir āha | deśayatu me bhagavān pratyātmāryajñānagatilakṣaṇam ekayānaṃ ca yena bhagavan pratyātmaikayānagatilakṣaṇena ahaṃ cānye ca bodhisattvā mahāsattvāḥ pratyātmāryajñānaikayānakuśalā aparapraṇeyā bhaviṣyanti buddhadharmeṣu ||
【求譯】大慧菩薩摩訶薩復白佛言:“世尊,唯願爲說自覺聖智相及一乘。若說自覺聖智相及一乘,我及餘菩薩善自覺聖智相及一乘,不由於他通達佛法。”
【菩譯】爾時大慧菩薩摩訶薩復白佛言:“世尊!惟願爲說自身內證聖智修行相及一乘法,不由於他遊行一切諸佛國土通達佛法。”
【實譯】大慧菩薩摩訶薩復白佛言:“世尊,惟願爲說自證聖智行相及一乘行相。我及諸菩薩摩訶薩得此善巧,於佛法中不由他悟。”
bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | pramāṇāptopadeśavikalpābhāvān mahāmate bodhisattvo mahāsattva ekākī rahogataḥ svapratyātmabuddhyā vicārayaty aparapraṇeyo dṛṣṭivikalpavivarjita uttarottaratathāgatabhūmipraveśanatayā vyāyamate | etan mahāmate svapratyātmāryajñānagatilakṣaṇam | tatraikayānagatilakṣaṇaṃ katamad yadutaikayānamārgādhigam āvabodhād ekayānam iti vadāmi | ekayānamārgādhigam āvabodhaḥ katamo yaduta grāhyagrāhakavikalpayathābhūtāvasthānād apravṛtter vikalpasyaikayānāvabodhaḥ kṛto bhavati | eṣa ekayānāvabodho mahāmate nānyatīrthyaśrāvakapratyekabuddhabrahmādibhiḥ prāptapūrvo ’nyatra mayā | ata etasmāt kāraṇān mahāmate ekayānam ity ucyate ||
【求譯】佛告大慧:“諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“唯然受敎。”佛告大慧:“前聖所知轉相傳授,妄想無性,菩薩摩訶薩獨一靜處,自覺觀察,不由於他,離見妄想,上上昇進,入如來地。是名自覺聖智相。大慧!云何一乘相?謂得一乘道覺,我說一乘。云何得一乘道覺?謂攝所攝妄想,如實處不生妄想。是名一乘覺。大慧!一乘覺者,非餘外道、聲聞、緣覺、梵天王等之所能得,唯除如來。以是故,說名一乘。”
【菩譯】佛告聖者大慧菩薩言:“善哉!善哉!善哉大慧!諦聽!諦聽!當爲汝說。”大慧言:“善哉世尊!唯然受敎。”佛告大慧:“菩薩摩訶薩離阿含名字法諸論師所說分別法相,在寂靜處獨坐思惟,自內智慧觀察諸法不隨他敎,離種種見虛妄之相,當勤修行入如來地上上證智。大慧!是名自身內證聖智修行之相。大慧!更有三界中修一乘相。大慧!何者一乘相?大慧!如實覺知一乘道故,我說名一乘。大慧!何者如實覺知一乘道相?謂不分別可取能取境界,不生如是諸法相住,以不分別一切諸法故。大慧!是名如實覺知一乘道相。大慧!如是覺知一乘道相,一切外道聲聞辟支佛梵天等未曾得知,惟除於我。大慧!故我說名一乘道相。”
【實譯】佛言:“諦聽!當爲汝說。”大慧言:“唯!”佛言:“大慧!菩薩摩訶薩依諸聖敎,無有分別,獨處閑靜,觀察自覺,不由他悟,離分別見,上上昇進,入如來地。如是修行,名自證聖智行相。云何名一乘行相?謂得證知一乘道故。云何名爲知一乘道?謂離能取所取分別,如實而住。大慧!此一乘道惟除如來,非外道、二乘、梵天王等之所能得。”
mahāmatir āha | kiṃ kāraṇaṃ bhagavatā yānatrayam upadiṣṭam ekayānaṃ nopadiśyate | bhagavān āha | svayam aparinirvāṇadharmatvān mahāmate sarvaśrāvakapratyekabuddhānām ekayānaṃ na vadāmi | yasmān mahāmate sarvaśrāvakapratyekabuddhās tathāgatavinayavivekayogopadeśena vimucyante na svayam ||
【求譯】大慧白佛言:“世尊,何故說三乘,而不說一乘?”佛告大慧:“不自般涅槃法故,不說一切聲聞、緣覺一乘。以一切聲聞、緣覺,如來調伏,授寂靜、方便而得解脫,非自己力。是故,不說一乘。
【菩譯】大慧白佛言:“世尊!世尊何因說於三乘不說一乘?”佛告大慧:“聲聞緣覺不能自知證於涅槃,是故我說惟一乘道。大慧!以一切聲聞辟支佛,隨受佛敎厭離世間,自不能得解脫,是故我說惟一乘道。
【實譯】大慧白佛言:“世尊,何故說有三乘,不說一乘?”佛言:“大慧!聲聞、緣覺無自般涅槃法故,我說一乘。以彼但依如來所說調伏、遠離,如是修行而得解脫,非自所得。
punar aparaṃ mahāmate jñeyāvaraṇakarmavāsanāprahīṇatvāt sarvaśrāvakapratyekabuddhānāṃ naikayānam | dharmanairātmyānavabodhāc cācintyapariṇāmacyuter aprāptivāc ca yānatrayaṃ deśayāmi śrāvakāṇām | yadā teṣāṃ mahāmate sarvadoṣavāsanāḥ prahīṇā bhavanti dharmanairātmyāvabodhāt tadā te vāsanādoṣasamādhimadābhāvād anāsravadhātau prativibudhyante | punar api lokottarānāsravadhātuparyāpannān saṃbhārān paripūryācintyadharmakāyavaśavartitāṃ pratilapsyante ||
【求譯】“復次,大慧!煩惱障、業習氣不斷故,不說一切聲聞、緣覺一乘。不覺法無我,不離分段死,故說三乘。大慧!彼諸一切起煩惱過習氣斷,及覺法無我,彼一切起煩惱過習氣斷,三昧樂味著非性,無漏界覺。覺已,復入出世間上上無漏界,滿足衆具,當得如來不思議自在法身。”
【菩譯】“復次,大慧!一切聲聞辟支佛不離智障,不離業煩惱習氣障故,是故我說惟一乘道。大慧!聲聞辟支佛未證法無我,未得離不可思議變易生,是故我爲諸聲聞故說一乘道。大慧!聲聞辟支佛若離一切諸過熏習,得證法無我,爾時離於諸過,三昧無漏,醉法覺已,修行出世間無漏界中一切功德,修行已得不可思議自在法身。”
【實譯】“又彼未能除滅智障及業習氣,未覺法無我,未名不思議變易死。是故,我說以爲三乘。若彼能除一切過習,覺法無我,是時乃離三昧所醉,於無漏界而得覺悟已,於出世上上無漏界中修諸功德,普使滿足,獲不思議自在法身。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
devayānaṃ brahmayānaṃ śrāvakīyaṃ tathaiva ca |
tāthāgataṃ ca pratyekaṃ yānān etān vadāmy aham || 201 ||
【求譯】諸天及梵乘,聲聞緣覺乘,
諸佛如來乘,我說此諸乘。
【菩譯】天乘及梵乘,聲聞緣覺乘,
諸佛如來乘,我說此諸乘。
【實譯】天乘及梵乘,聲聞緣覺乘,
諸佛如來乘,諸乘我所說。
yānānāṃ nāsti vai niṣṭhā yāvac cittaṃ pravartate |
citte tu vai parāvṛtte na yānaṃ na ca yāninaḥ || 202 ||
【求譯】乃至有心轉,諸乘非究竟,
若彼心滅盡,無乘及乘者。
【菩譯】以心有生滅,諸乘非究竟;
若彼心滅盡,無乘及乘者。
【實譯】乃至有心起,諸乘未究竟,
彼心轉滅已,無乘及乘者。
yānavyavasthānaṃ naivāsti yānabhedaṃ vadāmy aham |
parikarṣaṇārthaṃ bālānāṃ yānabhedaṃ vadāmy aham || 203 ||
【求譯】無有乘建立,我說爲一乘。
引導衆生故,分別說諸乘。
【菩譯】無有乘差別,我說爲一乘;
引導衆生故,分別說諸乘。
【實譯】無有乘建立,我說爲一乘,
爲攝愚夫故,說諸乘差別。
vimuktayastathā tisro dharmanairātmyam eva ca |
samatājñānakleśākhyā vimuktyā te vivarjitāḥ || 204 ||
【求譯】解脫有三種,及與法無我,
煩惱智慧等,解脫則遠離。
【菩譯】解脫有三種,及二法無我;
不離二種障,遠離眞解脫。
【實譯】解脫有三種,謂離諸煩惱,
及以法無我,平等智解脫。
yathā hi kāṣṭham udadhau taraṅgair vipravāhyate |
tathā hi śrāvako mūḍho lakṣaṇena pravāhyate || 205 ||
【求譯】譬如海浮木,常隨波浪轉,
聲聞愚亦然,相風所飄蕩。
【菩譯】譬如海浮木,常隨波浪轉;
諸聲聞亦然,相風所漂蕩。
【實譯】譬如海中木,常隨波浪轉,
聲聞心亦然,相風所漂激。
vāsanākleśasaṃbaddhāḥ paryutthānair visaṃyutāḥ |
samādhimadamattās te dhātau tiṣṭhanty anāsrave || 206 ||
【求譯】彼起煩惱滅,除習煩惱愚,
味著三昧樂,安住無漏界。
【菩譯】離諸隨煩惱,熏習煩惱縛;
味著三昧樂,安住無漏界。
【實譯】雖滅起煩惱,猶被習氣縛,
三昧酒所醉,住於無漏界。
niṣṭhāgatir na tasyāsti na ca bhūyo nivartate |
samādhikāyaṃ saṃprāpya ā kalpān na prabudhyate || 207 ||
【求譯】無有究竟趣,亦復不退還,
得諸三昧身,乃至劫不覺。
【菩譯】無有究竟趣,亦復不退還;
得諸三昧身,無量劫不覺。
【實譯】彼非究竟趣,亦復不退轉,
以得三昧身,乃至劫不覺。
yathā hi mattapuruṣo madyābhāvād vibudhyate |
tathā te buddhadharmākhyaṃ kāyaṃ prāpsyanti māmakam || 208 ||
【求譯】譬如昏醉人,酒消然後覺,
彼覺法亦然,得佛無上身。
【菩譯】譬如惛醉人,酒消然後悟;
得佛無上體,是我眞法身。
【實譯】譬如昏醉人,酒消然後悟,
聲聞亦如是,覺後當成佛。