L2:3-5/梵

< L2:3-5
初始导入>Admin2021年1月1日 (五) 23:30的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

punar api mahāmatir āha | yad idam uktaṃ bhagavatā | yāṃ ca rātriṃ tathāgato ’bhisaṃbuddho yāṃ ca rātriṃ parinirvāsyati atrāntara ekam apy akṣaraṃ tathāgatena nodāhṛtam na pravyāhariṣyati avacanaṃ buddhavacanam iti tat kim idaṃ saṃdhāyoktaṃ tathāgatenārhatā samyaksaṃbuddhenāvacanaṃ buddhavacanam iti | bhagavān āha | dharmadvayaṃ mahāmate saṃdhāya mayaitad uktam | katamad dharmadvayam yaduta pratyātmadharmatāṃ ca saṃdhāya paurāṇasthitidharmatāṃ ca | idaṃ mahāmate dharmadvayaṃ saṃdhāyedam uktaṃ mayā | tatra svapratyātmadharmatānusaṃdhiḥ katamat tais tathāgatair adhigataṃ tan mayāpy adhigatam anūnam anadhikaṃ svapratyātmagatigocaraṃ vāgvikalparahitam akṣaragatidvayavinirmuktam | tatra paurāṇasthitidharmatā katamā yaduta paurāṇam idaṃ mahāmate dharmatāvanme hiraṇyarajatamuktākaravan mahāmate dharmadhātusthititā | utpādādvā tathāgatānām anutpādādvā tathāgatānāṃ sthitaivaiṣāṃ dharmāṇāṃ dharmatā dharmasthititā dharmaniyāmatā | paurāṇanagarapathavan mahāmate | tadyathā mahāmate kaścid eva puruṣo ’ṭavyāṃ paryaṭan paurāṇaṃ nagaram anupaśyed avikalapathapraveśam | sa taṃ nagaram anupraviśet | tatra praviśya pratiniviśya nagaraṃ nagarakriyāsukham anubhavet | tat kiṃ manyase mahāmate api nu tena puruṣeṇa sa panthā utpādito yena pathā taṃ nagaram anupraviṣṭo nagaravaicitryaṃ ca [anubhūtam] āha | no bhagavan | bhagavān āha | evam eva mahāmate yan mayā taiś ca tathāgatair adhigataṃ | sthitaivaiṣā dharmatā dharmasthititā dharmaniyāmatā tathatā bhūtatā satyatā | ata etasmāt kāraṇān mahāmate mayedam uktam | yāṃ ca rātriṃ tathāgato ’bhisaṃbuddho yāṃ ca rātriṃ parinirvāsyati atrāntara ekam apy akṣaraṃ tathāgatena nodāhṛtaṃ nodāhariṣyati ||


tatredam ucyate |


yasyāṃ ca rātryāṃ dhigamo yasyāṃ ca parinirvṛtaḥ |

etasmin nantare nāsti mayā kiṃcit prakāśitam || 7 ||


pratyātmadharmasthititāṃ saṃdhāya kathitaṃ mayā |

taiś ca buddhair mayā caiva na ca kiṃcid viśeṣitam || 8 ||


注释