L2:3-17/002梵

< L2:3-17
Admin讨论 | 贡献2021年1月15日 (五) 13:08的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

indro ’pi mahāmate anekaśāstravidagdhabuddhiḥ svaśabdaśāstrapraṇetā | tacchiṣyeṇa nāgaveśarūpadhāriṇā svarge indasabhāyāṃ pratijñāṃ kṛtvā tava vā sahasrāro ratho bhajyatāṃ mama vaikaikanāgabhāvasya phaṇācchedo bhavatv iti | sahadharmeṇa ca nāgaveśadhāriṇā lokāyatikaśiṣyeṇa devānām indraṃ vijitya sahasrāraṃ rathaṃ bhaṅktvā punar apīmaṃ lokam āgataḥ | evam idaṃ mahāmate lokāyatikavicitrahetudṛṣṭāntopanibaddhaṃ yena tiryañco ’py adhītya devāsuralokaṃ vicitrapadavyañjanair vyāmohayati | āyavyayadṛṣṭābhiniveśenābhiniveśayati kim aṅga punar mānuṣān | ata etasmāt kāraṇān mahāmate lokāyatikaḥ parivarjitavyo duḥkhajanmahetuvāhakatvāt na sevitavyo na bhajitavyo na paryupāsitavyaḥ | śarīrabuddhiviṣayopalabdhimātraṃ hi mahāmate lokāyatikair deśyate vicitraiḥ padavyañjanaiḥ | śatasahasraṃ mahāmate lokāyatam | kiṃ tu paścime loke paścimāyāṃ pañcāśatyāṃ bhinnasaṃhitaṃ bhaviṣyati kutarkahetudṛṣṭipraṇītatvāt | bhinnasaṃhitaṃ bhaviṣyaty aśiṣyaparigrahāt | evad eva mahāmate lokāyataṃ bhinnasaṃhitaṃ vicitrahetūpanibaddhaṃ tīrthakarair deśyate svakāraṇābhiniveśābhiniviṣṭair na svanayaḥ | na ca mahāmate kasyacittīrthakarasya svaśāstranayaḥ | anyatra lokāyatam eva anekair ākāraiḥ kāraṇamukhaśatasahasrair deśayanti | na svanayaṃ ca na prajānanti mohohāl lokāyatam idam iti ||

注释