punar aparaṃ mahāmate śrāvakapratyekabuddhā aṣṭamyāṃ bodhisattvabhūmau nirodhasamāpattisukhamadamattāḥ svacittadṛśyamātrākuśalāḥ svasāmānyalakṣaṇāvaraṇavāsanāpudgaladharmanairātmyagrāhakadṛṣṭipatitā vikalpanirvāṇamatibuddhayo bhavanti na viviktadharmamatibuddhayaḥ | bodhisattvāḥ punar mahāmate nirodhasamādhisukhamukhaṃ dṛṣṭvā pūrvapraṇidhānakṛpākaruṇopetā niṣṭhapadagativibhāgajñā na parinirvānti parinirvṛtāś ca te vikalpasyāpravṛttatvāt | grāhyagrāhakavikalpas teṣāṃ vinivṛttaḥ svacittadṛśyamātrāvabodhāt sarvadharmāṇāṃ vikalpo na pravartate | cittamanomanovijñānabāhyabhāvasvabhāvalakṣaṇābhiniveśaṃ vikalpayati | tena punar buddhadharmahetur na pravartate jñānapūrvakaḥ pravartate tathāgatasvapratyātmabhūmyadhigamanatayā svapnapuruṣaughottaraṇavat ||