L2:3-23/003梵

来自楞伽经导读
< L2:3-23
初始导入>Admin2021年1月15日 (五) 13:06的版本 (导入1个版本)
跳到导航 跳到搜索

atha sarvabhāvāntargatānityatā tena tryadhvapatitā syāt | tatra yad atītaṃ rūpaṃ tat tena saha vinaṣṭam anāgatam api notpannaṃ rūpānutpatti tayā vartamānenāpi rūpeṇa sahābhinnalakṣaṇam | rūpaṃ ca bhūtānāṃ saṃniveśaviśeṣo bhūtānāṃ bhautikasvabhāvo na vinaśyate anyānanyavivarjitatvāt sarvatīrthakarāṇām avināśāt sarvabhūtānāṃ sarvaṃ tribhavaṃ bhūtabhautikaṃ yatrotpādasthitivikāraḥ prajñapyate | kim anyad anityaṃ bhūtabhautikavinirmuktaṃ yasyānityatā kalpyate tīrthakarair bhūtāni ca na pravartante na nivartante svabhāvalakṣaṇābhiniveśāt ||

注释