L2:3-18/001梵

来自楞伽经导读
< L2:3-18
Admin讨论 | 贡献2021年1月15日 (五) 13:08的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | nirvāṇaṃ nirvāṇam iti bhagavann ucyate | kasyaitad adhivacanaṃ yaduta nirvāṇam iti yat sarvatīrthakarair vikalpyate bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | yathā tīrthakarā nirvāṇaṃ vikalpayanti na ca bhavati teṣāṃ vikalpānurūpaṃ nirvāṇam | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | tatra kecittāvan mahāmate tīrthakarāḥ skandhadhātvāyatananirodhād viṣayavairāgyān nityavaidharmādarśanāc cittacaittakalāpo na pravartate | atītānāgatapratyutpannaviṣayānanusmaraṇād dīpabījānalavad upādānoparamād apravṛttir vikalpasyeti varṇayanti | atas teṣāṃ tatra nirvāṇabuddhir bhavati | na ca mahāmate vināśadṛṣṭyā nirvāyate ||

注释