L2:3-18/002梵

< L2:3-18
Admin讨论 | 贡献2021年1月15日 (五) 13:08的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

anye punar deśāntarasthānagamanaṃ mokṣa iti varṇayanti viṣayavikalpoparamādiṣu pavanavat | anye punar varṇayanti tīrthakarā buddhiboddhavyadarśanavināśān mokṣa iti | anye vikalpasyāpravṛtter nityānityadarśanān mokṣaṃ kalpayanti | anye punar varṇayanti vividhanimittavikalpo duḥkhajanmavāhaka iti svacittadṛśyamātrākuśalāḥ | nimittabhayabhītā nimittadarśanāt sukhābhilāṣanimitto nirvāṇabuddhayo bhavanti | anye punar adhyātmabāhyānāṃ sarvadharmāṇāṃ svasāmānyalakṣaṇāvabodhād avināśato ’tītānāgatapratyutpannabhāvāstitayā nirvāṇaṃ kalpayanti | anye punar ātmasattvajīvapoṣapuruṣapudgalasarvadharmāvināśataś ca nirvāṇaṃ kalpayati | anye punar mahāmate tīrthakarā durvidagdhabuddhayaḥ prakṛtipuruṣāntaradarśanād guṇapariṇāmakartṛtvāc ca nirvāṇaṃ kalpayanti | anye puṇyāpuṇyaparikṣayāt | anye kleśakṣayāj jñānena ca | anye īśvarasvatantrakartṛtvadarśanāj jagato nirvāṇaṃ kalpayanti | anye anyonyapravṛtto ’yaṃ saṃbhavo jagata iti na kāraṇataḥ | sa ca kāraṇābhiniveśa eva na cāvabudhyante mohāt tadanavabodhān nirvāṇaṃ kalpayanti | anye punar mahāmate tīrthakarāḥ satyamārgādhigamān nirvāṇaṃ kalpayanti | anye guṇaguṇinor abhisaṃbaddhād ekatvānyatvobhayatvānubhayatvadarśanān nirvāṇabuddhayo bhavanti | anye svabhāvataḥ pravṛttito mayūravaicitryavividharatnākarakaṇṭakataikṣṇyavad bhāvānāṃ svabhāvaṃ dṛṣṭvā nirvāṇaṃ vikalpayanti | anye punar mahāmate pañcaviṃśatitattvāvabodhād anye prajāpālena ṣaḍguṇopadeśagrahaṇān nirvāṇaṃ kalpayanti | anye kālakartṛdarśanāt kālāyattā lokapravṛttir iti tad avabodhān nirvāṇaṃ kalpayanti | anye punar mahāmate bhavenānye ’bhavenānye bhavābhavaparijñayānye bhavanirvāṇāviśeṣadarśanena nirvāṇaṃ kalpayanti | anye punar mahāmate varṇayanti sarvajñasiṃhanād anādino yathā svacittadṛśyamātrāvabodhād bāhyabhāvābhāvānabhiniveśāc cātuṣkoṭikarahitād yathābhūtāvasthānadarśanāt svacittadṛśyavikalpasyāntadvayāpatanatayā grāhyagrāhakānupalabdheḥ sarvapramāṇāgrahaṇāpravṛttidarśanāt tattvasya vyāmohakatvād agrahaṇaṃ tattvasya tadvyudāsāt svapratyātmāryadharmādhigamān nairātmyadvayāvabodhāt kleśadvayavinivṛtter āvaraṇadvayaviśuddhatvād bhūmyuttarottaratathāgatabhūmimāyādiviśvasamādhicittamanomanovijñānavyāvṛtter nirvāṇaṃ kalpayanti | evam anyāny api yāni tārkikaiḥ kutīrthyapraṇītāni tāny ayuktiyuktāni vidvadbhiḥ parivarjitāni | sarve ’py ete mahāmate antadvayapatitayā saṃtatyā nirvāṇaṃ kalpayanti | evam ādibhir vikalpair mahāmate sarvatīrthakarair nirvāṇaṃ parikalpyate | na cātra kaścit pravartate vā nivartate vā | ekaikasya mahāmate tīrthakarasya nirvāṇaṃ tatsvaśāstramatibuddhyā parīkṣyamāṇaṃ vyabhicarati | tathā na tiṣṭhate yathā tair vikalpyate | manasa āgatigativispandanān nāsti kasyacin nirvāṇam | atra tvayā mahāmate śikṣitvānyaiś ca bodhisattvair mahāsattvaiḥ sarvatīrthakaranirvāṇadṛṣṭir vyāvartanīyā ||

注释