atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu me bhagavān srotaāpannānāṃ srota-āpattigatiprabhedanayalakṣaṇam | yena srota-āpattigatiprabhedanayalakṣaṇena ahaṃ cānye ca bodhisattvā mahāsattvāḥ srota-āpannānāṃ srota-āpattigatiprabhedanayalakṣaṇakuśalā uttarottarasakṛdāgāmyanāgāmyarhattvopāyalakṣaṇavidhijñās tathā sattvebhyo dharmaṃ deśayeyur yathā nairātmyalakṣaṇadvayam āvaraṇadvayaṃ ca prativiśodhya bhūmer bhūmilakṣaṇātikramagatiṅgatās tathāgatācintyagativiṣayagocaraṃ pratilabhya viśvarūpamaṇisadṛśāḥ sarvasattvopajīvyatām adhigaccheyuḥ sarvadharmaviṣayagatikāyopabhogyatopajīvyāḥ syuḥ ||