atha khalu mahāmatir bodhisattvaḥ punar api bhagavantam adhyeṣate sma deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām yena hetupratyayalakṣaṇāvabodhenāhaṃ cānye ca bodhisattvā mahāsattvā sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ ||