L2:2-8/001梵

< L2:2-8
Admin讨论 | 贡献2021年1月15日 (五) 13:08的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

punar aparaṃ mahāmate vikalpabhavatrayaduḥkhavinivartanam ajñānatṛṣṇākarmapratyayavinivṛttiṃ svacittadṛśyamāyāviṣayānudarśanaṃ bhāṣiṣye | ye kecin[1] mahāmate śramaṇā vā[2] brāhmaṇā vābhūtvā śraddhā hetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti | tat kasya hetor yad idaṃ pratyakṣānupalabdher ādyadarśanābhāvāt | tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījam aṅkurakṛtyaṃ karoti | evam eva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvān nāsti nairantaryapravṛttiḥ ||

注释

  1. N kecin;V krecin.
  2. N śramaṇā vā;V śramaṇāvā.