L2:2-36/梵繁

来自楞伽经导读
< L2:2-36
Admin讨论 | 贡献2021年1月15日 (五) 13:12的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | nityaśabdaḥ punar bhagavan kvābhihitaḥ bhagavān āha | bhrāntau mahāmate | yasmād iyaṃ bhrāntir āryāṇām api khyāyate ‘viparyāsataḥ | tadyathā mahāmate mṛgatṛṣṇālātacakrakeśoṇḍukagandharvanagaramāyāsvapnapratibimbākṣapuruṣā loke ’vidvadbhir viparyasy ante na tu vidvadbhir na ca punar na khyāyante | sā punar bhrāntir mahāmate anekaprakārā khyāyāt na bhrānter aśāśvatatāṃ kurute | tat kasya hetor yaduta bhāvābhāvavivarjitatvāt | kathaṃ punar mahāmate bhāvābhāvavivarjitā bhrāntiḥ yaduta sarvabālavicitragocaratvāt samudrataraṅgagaṅgodakavat pretānāṃ darśanādarśanataḥ | ata etasmāt kāraṇān mahāmate bhrāntibhāvo na bhavati | yasmāc ca tad udakamany eṣāṃ khyāyate ato hy abhāvo na bhavati | evaṃ bhrāntir āryāṇāṃ viparyāsāviparyāsavarjitā | ataś ca mahāmate ‘smāt kāraṇāc chāśvatā bhrāntir yaduta nimittalakṣaṇābhedatvāt | na hi mahāmate bhrāntir vividhavicitranimittavikalpena vikalpyamānā bhedam upayāti | ata etasmāt kāraṇān mahāmate bhrāntiḥ śāśvatā ||


【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,常聲者何事說?”佛告大慧:“爲惑亂。以彼惑亂,諸聖示[1]現,而非顚倒。大慧!如春時炎、火輪、垂髮、乾闥婆城、幻、夢、鏡像,世間顚倒,非明智也。然非不現。大慧!彼惑亂者,有種種現,非惑亂作無常。所以者何?謂離性非性故。大慧!云何離性非性惑亂?謂一切愚夫種種境界故。如彼恒河,餓鬼見不見故,無惑亂性。於餘現故,非無性。如是惑亂,諸聖離顚倒不顚倒。是故,惑亂常,謂相相不壞故。大慧!非惑亂種種相妄想相壞。是故,惑亂常。

【菩譯】爾時聖者大慧菩薩摩訶薩復白佛言:“世尊!世尊說常語法,依何等法作如是說?”佛告聖者大慧菩薩言:“大慧!依迷惑法我說爲常。何以故?大慧!聖人亦見世間迷惑法非顚倒心。大慧!譬如陽焰、火輪、毛輪、乾闥婆城、幻、夢、水中月、鏡中像,世間非智慧者見有諸像,顚倒見故;有智慧者不生分別,非不見彼迷惑之事。大慧!有智慧者見彼種種迷惑之事不生實心。何以故?離有無法故。”佛復告聖者大慧菩薩言:“大慧!云何迷惑法離於有無?謂諸愚癡凡夫見有種種境界,如諸餓鬼大海恒河見水不見。大慧!是迷惑法不得言有不得言無。大慧!餘衆生見彼是水故不得言無。大慧!迷惑之事亦復如是,以諸聖人離顚倒見故。大慧!言迷惑法常者,以想差別故。大慧!因迷惑法見種種相,而迷惑法不分別異差別。是故,大慧!迷惑法常。

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,所說常聲依何處說?”佛言:“大慧!依妄法說。以諸妄法,聖人亦現,然不顚倒。大慧!譬如陽焰、火輪、垂髮、乾闥婆城、夢、幻、鏡像,世無智者生顚倒解,有智不然。然非不現。大慧!妄法現時無量差別,然非無常。何以故?離有無故。云何離有無?一切愚夫種種解故。如恒河水有見不見,餓鬼不見,不可言有。餘所見故,不可言無。聖於妄法,離顚倒見。大慧!妄法是常,相不異故。非諸妄法有差別相,以分別故,而有別異。是故,妄法其體是常。


kathaṃ punar mahāmate bhrāntis tat tvaṃ bhavati yena punaḥ kāraṇena mahāmate āryāṇām asyāṃ bhrāntau viparyāsabuddhir na pravartate nāviparyāsabuddhiḥ | nānyatra mahāmate āryā asyāṃ bhrāntau yatkiṃcit saṃjñino bhavanti nāryajñānavastusaṃjñinaḥ | yatkiṃcid[2] iti mahāmate bālapralāpa eṣa nāryapralāpaḥ | sā punar bhrāntir viparyāsāviparyāsena vikalpyamānā gotradvayāvahā bhavati yaduta āryagotrasya vā bālapṛthagjanagotrasya vā | āryagotraṃ punar mahāmate triprakāram upayāti yaduta śrāvakapratyekabuddhabuddhaprabhedataḥ | tatra kathaṃ punar mahāmate bālair bhrāntir vikalpyamānā śrāvakayānagotraṃ janayati yaduta mahāmate svasāmānyalakṣaṇābhiniveśenābhiniviśyamānā śrāvakayānagotrāya saṃvartate | evaṃ mahāmate sā bhrāntiḥ śrāvakayānagotrāvahā bhavati | tatra kathaṃ punar mahāmate saiva bhrāntir vikalpyamānā pratyekabuddhayānagotrāvahā bhavati yaduta tasyā eva mahāmate bhrānteḥ svasāmānyalakṣaṇābhiniveśāsaṃsargataḥ pratyekabuddhayānagotrāvahā bhavati | tatra kathaṃ punar mahāmate paṇḍitaiḥ saiva bhrāntir vikalpyamānā buddhayānagotrāvahā bhavati yaduta mahāmate svacittadṛśyamātrāvabodhādbāhyabhāvābhāvavikalpanatayā vikalpyamānā buddhayānagotrāvahā bhavati | ata eva mahāmate gotram | eṣa gotrārthaḥ | vicitravastubhāvanā punar mahāmate bālair bhrāntir vikalpyamānā saṃsārayānagotrāvahā bhavati evam idaṃ nānyatheti | ata etasmāt kāraṇān mahāmate bhrāntir vicitravastutvena kalpyate bālaiḥ | sā ca na vastu nāvastu | saiva mahāmate bhrāntir avikalpyamānā āryāṇāṃ cittamanomanovijñānadauṣṭhulyavāsanāsvabhāvadharmaparāvṛttibhāvād bhrāntirāryāṇāṃ tathatety ucyate | ata etad uktaṃ bhavati mahāmate | tathatāpi cittavinirmukteti | asyaiva mahāmate padasyābhidyotanārtham idam uktaṃ mayā | kalpanaiś ca vivarjitaṃ sarvakalpanāvirahitam iti yāvad uktaṃ bhavati ||


【求譯】“大慧!云何惑亂眞實?若復因緣,諸聖於此惑亂不起顚倒覺、非不顚倒覺。大慧!除諸聖於此惑亂有少分想,非聖智事想。大慧!凡有者,愚夫妄說,非聖言說。彼惑亂者,倒、不倒妄想,起二種種性,謂聖種性及愚夫種性。聖種性者,三種分別,謂聲聞、緣覺乘、佛乘。云何愚夫妄想起聲聞乘種性?謂自共相計著,起聲聞乘種性。是名妄想起聲聞乘種性。大慧!卽彼惑亂妄想,起緣覺乘種性,謂卽彼惑亂自共相不觀計著,起緣覺乘種性。云何智者卽彼惑亂想,起佛乘種性?謂覺自心現量,外性非性不妄想相,起佛乘種性。是名卽彼惑亂起佛乘種性。又種種事性,凡夫惑想,起愚夫種性。彼非有事,非無事。是名種性義。大慧!卽彼惑亂不妄想,諸聖心、意、意識、過習氣、自性、法轉變性。是名爲如。是故,說如離心。我說此句,顯示離想,卽說離一切想。”

【菩譯】“大慧!云何迷惑法名之爲實?以諸聖人迷惑法中不生顚倒心,亦不生實心。大慧!而諸聖人見彼迷惑法起少心想,不生聖智事相。大慧!起少想者是謂凡夫非謂聖人。大慧!分別彼迷惑法顚倒非顚倒者,能生二種性。何等二種?一者、能生凡夫性;二者、能生聖人性。大慧!彼聖人性者,能生三種差別之性,所謂聲聞辟支佛佛國土差別性故。大慧!云何毛道凡夫分別迷惑法,而能生彼聲聞乘性。大慧!所謂執著彼迷惑法自相同相,能成聲聞乘性。大慧!是名迷惑法能生能成聲聞乘性。大慧!云何愚癡凡夫分別迷惑法,而能生彼辟支佛乘性?大慧!所謂執著彼迷惑法,觀察諸法自相同相不樂憒閙,能生辟支佛乘性。大慧!是名迷惑法能生能成辟支佛乘性。大慧!云何智者卽分別彼迷惑之法,能生佛乘性?大慧!所謂見彼能見可見惟是自心,而不分別有無法故。大慧!如是觀察迷惑之法,能生能成如來乘性。大慧!如是名爲性義。大慧!何者一切毛道凡夫卽分別彼迷惑之法見種種事,能生世間所有乘性?以觀察諸法如是如是決定不異。是故,大慧!彼迷惑法,愚癡凡夫虛妄分別種種法體。大慧!彼迷惑法非是實事非不實事。何以故?大慧!聖人觀察彼迷惑法不虛妄分別,是故聖人能轉心、意、意識身相,離煩惱習故。是故聖人轉彼迷惑法,名爲眞如。大慧!此名何等法?大慧!此名眞如法,離分別法故。大慧!爲此義故,我重宣說眞如法體離分別法,彼眞如中無彼虛妄分別法故。”

【實譯】“大慧!云何而得妄法眞實?謂諸聖者於妄法中不起顚倒、非顚倒覺。若於妄法有少分想,則非聖智。有少想者,當知則是愚夫戲論,非聖言說。大慧!若分別妄法是倒、非倒,彼則成就二種種性,謂聖種性,凡夫種性。大慧!聖種性者,彼復三種,謂聲聞、緣覺、佛乘別故。大慧!云何愚夫分別妄法生聲聞乘種性?所謂計著自相共相。大慧!何謂復有愚夫分別妄法成緣覺乘種性?謂卽執著自共相時,離於憒閙。大慧!何謂智人分別妄法而得成就佛乘種性?所謂了達一切唯是自心分別所見,無有外法。大慧!有諸愚夫分別妄法種種事物,決定如是,決定不異,此則成就生死乘性。大慧!彼妄法中種種事物,非卽是物,亦非非物。大慧!卽彼妄法,諸聖智者,心、意、意識、諸惡習氣、自性、法轉依故,卽說此妄名爲眞如。是故,眞如離於心識。我今明了顯示此句,離分別者,悉離一切諸分別故。”


mahāmatir āha | bhrāntir bhagavan vidyate neti bhagavān āha | māyāvan mahāmate na lakṣaṇābhiniveśato bhrāntir vidyate | yadi punar mahāmate bhrāntir lakṣaṇābhiniveśena vidyate avyāvṛtta eva mahāmate bhāvābhiniveśaḥ syāt | pratītyasamutpādavat tīrthakarakāraṇotpādavad etat syān mahāmate | mahāmatir āha | yadi bhagavan māyāprakhyā bhrāntiḥ tenānyasyā bhrānteḥ kāraṇī bhaviṣyati | bhagavān āha | na mahāmate māyā bhrāntikāraṇam | adauṣṭhulyadoṣāvahatvān na hi mahāmate māyā dauṣṭhulyadoṣam āvahati | avikalpyamānā māyā punar mahāmate parapuruṣavidyādhiṣṭhānāt pravartate na svavikalpadauṣṭhulyavāsanādhiṣṭhānataḥ | sā na doṣāvahā bhavati | cittadṛṣṭimohamātram etan mahāmate bālānāṃ yat kiṃcid abhiniveśato na tv āryāṇām ||


【求譯】大慧白佛言:“世尊,惑亂爲有爲無?”佛告大慧:“如幻,無計著相。若惑亂有計著相者,計著性不可滅。緣起應如外道說因緣生法。”大慧白佛言:“世尊,若惑亂如幻者,復當與餘惑作因。”佛告大慧:“非幻惑因,不起過故。大慧!幻不起過,無有妄想。大慧!幻者,從他明處生,非自妄想過習氣處生。是故,不起過。大慧!此是愚夫心惑計著,非聖賢也。”

【菩譯】大慧菩薩復白佛言:“世尊!彼迷惑法爲有爲無?”佛告大慧:“彼迷惑法執著種種相故名有。大慧!彼迷惑法於妄想中若是有者,一切聖人皆應不離,執著有無虛妄法故。大慧!如外道說十二因緣,有從因生不從因生,此義亦如是。”大慧言:“世尊!若迷惑法如幻見者,此迷惑法異於迷惑,以迷惑法能生法故。”佛告大慧:“大慧!非迷惑法生煩惱過。大慧!若不分別迷惑法者不生諸過。復次,大慧!一切幻法依於人功呪術而生,非自心分別煩惱而生。是故,大慧!彼迷惑法不生諸過,惟是愚癡人見迷惑法故。大慧!愚癡凡夫執著虛妄微細之事而生諸過,非謂聖人。”

【實譯】大慧菩薩白言:“世尊,所說妄法爲有爲無?”佛言:“如幻,無執著相故。若執著相體是有者,應不可轉,則諸緣起,應如外道說作者生。”大慧又言:“若諸妄法同於幻者,此則當與餘妄作因。”佛言:“大慧!非諸幻事爲妄惑因,以幻不生諸過惡故,以諸幻事無分別故。大慧!夫幻事者,從他明呪而得生起,非自分別過習力起。是故,幻事不生過惡。大慧!此妄惑法唯是愚夫心所執著,非諸聖者。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


āryo na paśyati bhrāntiṃ nāpi tattvaṃ tad antare |

bhrāntir eva bhavet tattvaṃ yasmāt tattvaṃ tad antare || 166 ||


【求譯】聖不見惑亂,中間亦無實,

    中間若眞實,惑亂卽眞實。

【菩譯】聖不見迷惑,世間亦無實;

    迷惑卽是實,實法次迷惑。

【實譯】聖不見妄法,中間亦非實,

    以妄卽眞故,中間亦眞實。


bhrāntiṃ vidhūya sarvāṃ hi nimittaṃ jāyate yadi |

saiva tasya bhaved bhrāntir aśuddhaṃ timiraṃ yathā || 167 ||


【求譯】捨離一切惑,若有相生者,

    是亦爲惑亂,不淨猶如翳。

【菩譯】捨離諸迷惑,若有相生者;

    卽彼是迷惑,不淨猶如翳。

【實譯】若離於妄法,而有相生者,

    此還卽是妄,如翳未淸淨。


注释

  1. 原字作“亦”,依《高麗大藏經》改爲“示”字。
  2. N yakiṃcit; V yatkiṃcit.