L2:1-1/梵简

< L2:1-1
初始导入>Admin2021年1月15日 (五) 13:06的版本
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

[1]evaṃ mayā śrutam | ekasmin samaye bhagavāṃl laṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṃghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvair mahāsattvair anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃ gamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ ||


【求译】如是我闻:一时佛住南海滨楞伽山顶,种种宝华以为庄严,与大比丘僧及大菩萨众俱,从彼种种异佛刹来。是诸菩萨摩诃萨无量三昧、自在之力、神通游戏,大慧菩萨摩诃萨而为上首,一切诸佛手灌其顶,自心现境界善解其义,种种众生、种种心色、无量度门随类普现,于五法、自性、识、二种无我究竟通达。

【菩译】如是我闻:一时婆伽婆住大海畔摩罗耶山顶上楞伽城中——彼山种种宝性所成,诸宝间错光明赫炎,如百千日照曜金山;复有无量花园香树皆宝香林,微风吹击摇枝动叶,百千妙香一时流布,百千妙音一时俱发;重岩屈曲,处处皆有仙堂灵室龛窟,无数众宝所成,内外明彻,日月光晖不能复现,皆是古昔诸仙贤圣思如实法得道之处——与大比丘僧及大菩萨众,皆从种种他方佛土俱来集会。是诸菩萨具足无量自在三昧神通之力,奋迅游化,五法自性二种无我究竟通达,大慧菩萨摩诃萨而为上首,一切诸佛手灌其顶而授佛位,自心为境善解其义,种种众生种种心色,随种种心种种异念,无量度门随所应度随所应见而为普现。

【实译】如是我闻:一时佛住大海滨摩罗耶山顶楞伽城中,与大比丘众及大菩萨众俱。其诸菩萨摩诃萨悉已通达五法、三性、诸识、无我,善知境界自心现义,游戏无量自在、三昧、神通、诸力,随众生心现种种形方便调伏,一切诸佛手灌其顶,皆从种种诸佛国土而来此会。大慧菩萨摩诃萨为其上首。


注释

  1. 黄注:南条本在这前面有一首偈颂:nairātmyam yatra dharmāṇām dharmarājena deśitam /laṅkāvatāram tatsūtramiha yatnena likhyate //这里精心刻写这部《入楞伽经》,其中有法王宣示的万法无我。