L2:无常品第三之余/梵简
无常品第三之余
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat | deśayatu me bhagavāṃs tathāgato ’rhan samyaksaṃbuddhaḥ svabuddhabuddhatām yenāhaṃ cānye ca bodhisattvā mahāsattvās tathāgatasvakuśalā svamātmānaṃ parāṃś cāvabodhayeyuḥ | bhagavān āha | tena hi mahāmate tvam eva paripṛccha | yathā te kṣamate tathā visarjayiṣyāmi | mahāmatir āha | kiṃ punar bhagavaṃs tathāgato ’rhan samyaksaṃbuddho ’kṛtakaḥ kṛtakaḥ kāryaṃ kāraṇaṃ lakṣyaṃ lakṣaṇam abhidhānam abhidheyaṃ buddhir boddhavya evam ādyaiḥ padaniruktaiḥ kiṃ bhagavān anyo ’nanyaḥ ||
【求译】尔时大慧菩萨白佛言:“世尊,唯愿为说三藐三佛陀,我及余菩萨摩诃萨善于如来自性自觉觉他。”佛告大慧:“恣所欲问。我当为汝随所问说。”大慧白佛言:“世尊,如来、应供、等正觉为作耶?为不作耶?为事耶?为因耶?为相耶?为所相耶?为说耶?为所说耶?为觉耶?为所觉耶?如是等辞句为异为不异?”
【菩译】尔时圣者大慧菩萨白佛言:“世尊!如来、应、正遍知,惟愿演说自身所证内觉知法,以何等法名为法身?我及一切诸菩萨等,善知如来法身之相,自身及他俱入无疑。”佛告大慧菩萨言:“善哉!善哉!善哉大慧!汝有所疑随意所问,为汝分别。”大慧白佛言:“善哉世尊!唯然受教。”即白佛言:“世尊!如来、应、正遍知法身者,为作法耶非作法耶?为是因耶为是果耶?为能见耶为所见耶?为是说耶为可说耶?为是智耶智所觉耶?如是等辞句,如来法身为异耶为不异耶?”
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说如来、应、正等觉自觉性,令我及诸菩萨摩诃萨而得善巧,自悟悟他。”佛言:“大慧!如汝所问,当为汝说。”大慧言:“唯!世尊,如来、应供、正等觉为作非作,为果非因,为相所相,为说所说,为觉所觉?如是等为异不异?”
bhagavān āha | na mahāmate tathāgato ’rhan samyaksaṃbuddha evam ādyaiḥ padaniruktair akṛtako na kṛtakaṃ na kāryaṃ na kāraṇam | tat kasya hetor yaduta ubhayadoṣaprasaṅgāt | yadi hi mahāmate tathāgataḥ kṛtakaḥ syāt anityatvaṃ syāt | anityatvāt sarvaṃ hi kāryaṃ tathāgataḥ syāt | aniṣṭaṃ caitan mama cānyeṣāṃ ca tathāgatānām | athākṛtakaḥ syād alabdhātmakatvāt samudāgatasaṃbhāravaiyarthyaṃ syāc chaśaviṣāṇavad vandhyāputratulyaś ca syād akṛtakatvāt | yac ca mahāmate na kāryaṃ na kāraṇaṃ tan na san nāsat | yac ca na san nāsat tac cātuṣkoṭikabāhyam | cātuṣkoṭikaṃ ca mahāmate lokavyavahāraḥ | yac ca cātuṣkoṭikabāhyaṃ tad vāgmātraṃ prasajyate vandhyāputravat | vandhyāputro hi mahāmate vāgmātraṃ na cātuṣkoṭikapatitaḥ | apatitatvād apramāṇaṃ viduṣām | evaṃ sarvatathāgatapadārthā vidvadbhiḥ pratyavagantavyāḥ | yad apy uktaṃ mayā nirātmānaḥ sarvadharmā iti tasyāpy arthaṃ niboddhavyaṃ mahāmate | nirātmabhāvo mahāmate nairātmyam | svātmanā sarvadharmā vidyante na parātmanā gośvavat[1] | tadyathā mahāmate na gobhāvo ’śvātmako na cāśvabhāvo gavātmako na san nāsat na ca tau svalakṣaṇato na vidyete eva tau svalakṣaṇataḥ evam eva mahāmate sarvadharmā na ca svalakṣaṇena na saṃvidyante | vidyanta eva | tena ca bālapṛthagjanair nirātmārthatāvabudhyate vikalpam upādāya na tv avikalpam | evaṃ śūnyānutpādāsvābhāvyaṃ sarvadharmāṇāṃ pratyavagantavyam | evaṃ skandhebhyo nānyo nānanyastathāgataḥ | yady ananyaḥ skandhebhyaḥ syād anityaḥ syāt kṛtatvāt skandhānām | athānyaḥ syād dvaye saty anyathā bhavati goviṣāṇavat ||
【求译】佛告大慧:“如来、应供、等正觉于如是等辞句非事非因。所以者何?俱有过故。大慧!若如来是事者,或作,或无常。无常故,一切事应是如来,我及诸佛皆所不欲。若非所作者,无所得故,方便则空,同于兔角、般大之子,以无所有故。大慧!若无事无因者,则非有非无。若非有非无,则出于四句。四句者是世间言说。若出四句者,则不堕四句。不堕故,智者所取。一切如来句义亦如是,慧者当知。如我所说一切法无我,当知此义。无我性是无我。一切法有自性,无他性,如牛马。大慧!譬如非牛马性马牛性,其实非有非无,彼非无自相。如是,大慧!一切诸法非无自相,有自相。但非无我愚夫之所能知,以妄想故。如是一切法空、无生、无自性,当如是知。如是如来与阴非异非不异。若不异阴者,应是无常。若异者,方便则空。若二者应有异,如牛角。
【菩译】佛告大慧:“如来、应、正遍知法身之相,如是辞句等,非作法非不作法非因非果。何以故?以二边有过故。大慧!若言如来是作法者是则无常,若无常者一切作法应是如来,而佛、如来、应、正遍知不许此法。大慧!若如来法身非作法者则是无身,言有修行无量功德一切行者则是虚妄。大慧!若不作者应同兔角石女儿等,以无作因亦无身故。大慧!若法非因非果非有非无,而彼法体离四种相。大慧!彼四种法名世间言说。大慧!若法离于四种法者,彼法但有名字如石女儿。大慧!石女儿等唯是名字章句之法,说同四法,若堕四法者则智者不取,如是一切问如来句,智者应知。”佛复告大慧:“我说一切诸法无我,汝当谛听无我之义。夫无我者,内身无我是故无我。大慧!一切诸法自身为有他身为无,如似牛马。大慧!譬如牛身非是马身,马亦非牛,是故不得言有言无,而彼自体非是无耶。大慧!一切诸法亦复如是,非无体相有自体相,愚痴凡夫不知诸法无我体相,以分别心非不分别心。大慧!如是一切法空一切法不生,一切法无体相亦尔。大慧!如来法身亦复如是,于五阴中非一非异。大慧!如来法身五阴一者则是无常,以五阴是所作法故。大慧!如来法身五阴异者则有二法,不同体相,如牛二角相似不异,见有别体长短似异。
【实译】佛言:“大慧!如来、应、正等觉,非作非非作,非果非因,非相非所相,非说非所说,非觉非所觉。何以故?俱有过故。大慧!若如来是作,则是无常。若是无常,一切作法应是如来,我及诸佛皆不忍可。若非作法,则无体性,所修方便悉空无益,同于兔角、石女之子,非作因成故。若非因非果,则非有非无。若非有非无,则超过四句。言四句者,但随世间而有言说。若超过四句,唯有言说,则如石女儿。大慧!石女儿者,唯有言说,不堕四句。以不堕故,不可度量。诸有智者,应如是知如来所有一切句义。大慧!如我所说诸法无我,以诸法中无有我性,故说无我,非是无有诸法自性。如来句义应知亦然。大慧!譬如牛无马性,马无牛性,非无自性。一切诸法亦复如是,无有自相,而非有即有,非诸凡愚之所能知。何故不知?以分别故。一切法空,一切法无生,一切法无自性,悉亦如是。大慧!如来与蕴非异非不异。若不异者,应是无常,五蕴诸法是所作故。若异者,如牛二角,有异不异。
tatra sādṛśyadarśanād ananyatvaṃ hrasvadīrghadarśanād anyatvaṃ sarvabhāvānām | dakṣiṇaṃ hi mahāmate goviṣāṇaṃ vāmasyānyad bhavati vāmam api dakṣiṇasya | evaṃ hrasvadīrghatvayoḥ parasparataḥ | evaṃ varṇavaicitryataś ca | ataś cāparasparato ’nyaḥ | na cānyastathāgataḥ skandhadhātvāyatanebhyaḥ | evaṃ vimokṣāt tathāgato nānyo nānanyaḥ | tathāgata eva mokṣaśabdena deśyate | yady anyaḥ syān mokṣāt tathāgato rūpalakṣaṇayuktaḥ syāt | rūpalakṣaṇayuktatvād anityaḥ syāt | athānanyaḥ syāt prāptilakṣaṇavibhāgo na syād yoginām | dṛṣṭaś ca mahāmate vibhāgo yogibhiḥ | ato nānyo nānanyaḥ | evaṃ jñānaṃ jñeyān nānyan nānanyat | yad dhi mahāmate na nityaṃ nānityaṃ na kāryaṃ na kāraṇaṃ na saṃskṛtaṃ nāsaṃskṛtaṃ na buddhir na boddhavyaṃ na lakṣyaṃ na lakṣaṇaṃ na skandhā na skandhebhyo ’nyat nābhidheyaṃ nābhidhānaṃ naikatvānyatvobhayatvānubhayatvasaṃbaddham tat sarvapramāṇavinivṛttam | yat sarvapramāṇavinivṛttaṃ tad vāṅmātraṃ saṃpadyate | yad vāṅmātraṃ tad anutpannam | yad anutpannaṃ tad aniruddham | yad aniruddhaṃ tad ākāśasamam | ākāśaṃ ca mahāmate na kāryaṃ na kāraṇam | yac ca na kāryaṃ na kāraṇaṃ tan nirālambyam | yan nirālambyaṃ tat sarvaprapañcātītam | yat sarvaprapañcātītaṃ sa tathāgataḥ | etad dhi mahāmate samyaksaṃbuddhatvam | eṣā sā buddhabuddhatā sarvapramāṇendriyavinivṛttā ||
【求译】“相似故不异,长短差别故有异。一切法亦如是。大慧!如牛右角异左角,左角异右角,如是长短、种种色各各异。大慧!如来于阴、界、入非异非不异。如是如来解脱非异非不异。如是如来以解脱名说。若如来异解脱者,应色相成。色相成故,应无常。若不异者,修行者得相,应无分别。而修行者见分别。是故,非异非不异。如是智及尔炎非异非不异。大慧!智及尔炎非异非不异者,非常非无常,非作非所作,非有为非无为,非觉非所觉,非相非所相,非阴非异阴,非说非所说,非一非异,非俱非不俱。非一非异,非俱非不俱故,悉离一切量(见闻觉识识名为量)。离一切量则无言说。无言说则无生。无生则无灭。无灭则寂灭。寂灭则自性涅槃。自性涅槃则无事无因。无事无因则无攀缘。无攀缘则出过一切虚伪。出过一切虚伪则是如来。如来则是三藐三佛陀。大慧!是名三藐三佛陀。佛陀者,离一切根、量。”
【菩译】“大慧!若如是一切诸法应无异相而有异相,如牛左角异右角、右角异左角,如是长短相待各别,如色种种彼此差别。大慧!如是如来法身之相,于五阴中不可说一不可说异,于解脱中不可说一不可说异,于涅槃中不可说一不可说异,如是依解脱故,说名如来法身之相。大慧!若如来法身异解脱者,则同色相则是无常,若如来法身不异解脱者,则无能证所证差别。大慧!而修行者则见能证及于所证,是故非一。大慧!如是知于可知境界非一非异。大慧!若法非常非无常,非因非果,非有为非无为,非觉非不觉,非能见非可见,非离阴、界、入非即阴、界、入,非名非境界,非一非异,非俱非不俱,非相续非不相续,过一切诸法,若过诸法但有其名,若但有名彼法不生,以不生故彼法不灭,以不灭故彼法则如虚空平等。大慧!虚空非因非果,若法非因非果者,彼法则为不可观察;不可观察者,彼法过诸一切戏论;若过一切诸戏论者,名如来法身。大慧!是名如来、应、正遍知法身之相,以过一切诸根境界故。”
【实译】“互相似故不异,长短别故有异。如牛右角异左,左角异右,长短不同,色相各别。然亦不异,如于蕴、于界、处等。一切法亦如是。大慧!如来者依解脱说。如来解脱非异非不异。若异者,如来便与色相相应。色相相应即是无常。若不异者,修行者见应无差别,然有差别,故非不异。如是智与所知,非异非不异。若非异非不异,则非常非无常,非作非所作,非为非无为,非觉非所觉,非相非所相,非蕴非异蕴,非说非所说,非一非异,非俱非不俱。以是义故,超一切量。超一切量故,唯有言说。唯有言说故,则无有生。无有生故,则无有灭。无有灭故,则如虚空。大慧!虚空非作非所作。非作非所作故,远离攀缘;远离攀缘故,出过一切诸戏论法。出过一切诸戏论法,即是如来。如来即是正等觉体。正等觉者永离一切诸根境界。”
tatredam ucyate |
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊重说颂曰:
pramāṇendriyanirmuktaṃ na kāryaṃ nāpi kāraṇam |
buddhiboddhavyarahitaṃ lakṣyalakṣaṇavarjitam || 79 ||
【求译】悉离诸根量,无事亦无因,
已离觉所觉,亦离相所相。
【菩译】离诸法及根,非果亦非因;
已离觉所觉,离能见可见。
【实译】出过诸根量,非果亦非因,
相及所相等,如是悉皆离。
skandhān pratītya saṃbuddho na dṛṣṭaḥ kenacit kvacit |
yo na dṛṣṭaḥ kvacit kenacit kathaṃ tasya vibhāvanā || 80 ||
【求译】阴缘等正觉,一异莫能见,
若无有见者,云何而分别?
【菩译】诸缘及五阴,佛无有见法;
若无有见法,云何而分别?
【实译】蕴缘与正觉,一异莫能见,
既无有见者,云何起分别?
na kṛtako nākṛtako na kāryaṃ nāpi kāraṇam |
na ca skandhā na cāskandhā na cāpy anyatra saṃkarāt || 81 ||
【求译】非作非不作,非事亦非因,
非阴不在阴,亦非有余杂。
【菩译】非作非不作,非因亦非果;
非阴非离阴,亦不在余处。
【实译】非作非非作,非因非非因,
非蕴非不蕴,亦不离余物。
na hi yo yena bhāvena kalpyamāno na dṛśyate |
na taṃ nasty eva gantavyaṃ dharmāṇām eva dharmatā || 82 ||
【求译】亦非有诸性,如彼妄想见,
当知亦非无,此法法自尔。
【菩译】何等心分别?分别不能见;
彼法非是无,诸法法自尔。
【实译】非有一法体,如彼分别见,
亦复非是无,诸法性如是。
astitvapūrvakaṃ nāsti asti nāstitvapūrvakam |
ato nāsti na gantavyam asti tvaṃ na ca kalpayet || 83 ||
【求译】以有故有无,以无故有有,
若无不应受,若有不应想。
【菩译】先有故言无,先无故言有;
是故不说无,亦不得说有。
【实译】待有故成无,待无故成有,
无既不可取,有亦不应说。
ātmanairātmyasaṃmūḍhād dhoṣamātrāvalambinaḥ |
antadvayanimagnās te naṣṭā nāśenti bāliśān || 84 ||
【求译】或于我非我,言说量留连,
沉溺于二边,自坏坏世间。
【菩译】迷于我无我,但著于音声;
彼堕于二边,妄说坏世间。
【实译】不了我无我,但著于语言,
彼溺于二边,自坏坏世间。
sarvadoṣavinirmuktaṃ yadā paśyanti man nayam |
tadā samyakprapaśyanti na te dūṣenti nāyakān || 85 ||
【求译】解脱一切过,正观察我通,
是名为正观,不毁大导师。
【菩译】离诸一切过,则能见我法;
是名为正见,不谤于诸佛。
【实译】若能见此法,则离一切过,
是名为正观,不毁大导师。
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu me bhagavān deśayatu sugato yad deśanāpāṭhe bhagavatānirodhānutpādagrahaṇaṃ kṛtam | uktaṃ ca tvayā yathā tathāgatasyaitad adhivacanam anirodhānutpāda iti | tat kim ayaṃ bhagavan abhāvo ’nirodhānutpāda uta tathāgatasyaitat paryāyāntaram yad bhagavān evam āha | aniruddhā anutpannāś ca bhagavatā sarvadharmā deśyante sadasatpakṣādarśanāt | yady anutpannāḥ sarvadharmā iti bhagavan dharmagrahaṇaṃ na prāpnoty ajātatvāt sarvadharmāṇām | atha paryāyāntaram etat kasyacid dharmasya tad ucyatāṃ bhagavan | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | na hi mahāmate abhāvas tathāgato na ca sarvadharmāṇām anirodhānutpādagrahaṇam | na pratyayo ’pekṣitavyo na ca nirarthakam anutpādagrahaṇaṃ kriyate mayā | kiṃ tu mahāmate manomayadharmakāyasya tathāgatasyaitad adhivacanaṃ yatra sarvatīrthakaraśrāvakapratyekabuddhasaptabhūmipratiṣṭhitānāṃ ca bodhisattvānām aviṣayaḥ | so ’nutpādas tathāgatasya | etan mahāmate paryāyavacanam | tadyathā mahāmate indraḥ śakraḥ puraṃdaraḥ hastaḥ karaḥ pāṇis tanur dehaṃ śarīram pṛthivī bhūmir vasuṃdharā khamākāśaṃ gaganam | ity evam ādyānāṃ bhāvānām ekaikasya bhāvasya bahavaḥ paryāyavācakāḥ śabdā bhavanti vikalpitāḥ | na caiṣāṃ nāmabahutvād bhāvabahutvaṃ vikalpyate | na ca svabhāvo na bhavati | evaṃ mahāmate aham api sahāyāṃ lokadhātau tribhirnāmāsaṃkhyeyaśatasahasrair bālānāṃ śravaṇāvabhāsam āgacchāmi | taiś cābhilapanti mām na ca prajānanti tathāgatasyaite nāmaparyāyā iti | tatra kecin mahāmate tathāgatam iti māṃ saṃprajānanti | kecit svayaṃbhuvam iti | nāyakaṃ vināyakaṃ pariṇāyakaṃ buddham ṛṣiṃ vṛṣabhaṃ brahmāṇaṃ viṣṇum īśvaraṃ pradhānaṃ kapilaṃ bhūtāntam ariṣṭaneminaṃ somaṃ bhāskaraṃ rāmaṃ vyāsaṃ śukam indraṃ baliṃ varuṇam iti caike saṃjānanti | apare ‘nirodhānutpādaṃ śūnyatāṃ tathatāṃ satyatāṃ bhūtatāṃ bhūtakoṭiṃ dharmadhātuṃ nirvāṇaṃ nityaṃ samatām advayam anirodham animittaṃ pratyayaṃ buddhahetūpadeśaṃ vimokṣaṃ mārgasatyāni sarvajñaṃ jinaṃ manomayam iti caike saṃjānanti | evam ādibhir mahāmate paripūrṇaṃ tribhir nāmāsaṃkhyeyaśatasahasrair anūnair anadhikair ihānyeṣu ca lokadhātuṣu māṃ janāḥ saṃjānanta udakacandra ivāpraviṣṭanirgatam | na ca bālā avabudhyante dvayāntapatitayā saṃtatyā | atha ca satkurvanti gurukurvanti mānayanti pūjayanti ca māṃ padārthaniruktyakuśalā abhinnasaṃjñā na svanayaṃ prajānanti deśanārutapāṭhābhiniviṣṭāḥ | anirodhānutpādam abhāvaṃ kalpayiṣyanti na ca tathāgatanāmapadaparyāyāntaram indraśakrapuraṃ daraṃ na svanayapratyavasthānapāṭham adhimokṣanti yathārutārthapāṭhānusāritvāt sarvadharmāṇām | evaṃ ca mahāmate vakṣyanti te mohapuruṣā yathāruta evārtho ‘nanyo ’rtho rutāditi | tat kasya hetor yaduta arthasyāśarīratvād rutād anyo ’rtho na bhavati | kiṃ tu rutam evārtha iti rutasvabhāvāparijñānād avidagdhabuddhayaḥ | na tv evaṃ jñāsyanti mahāmate yathā rutamutpannapradhvaṃsy artho ’nutpannapradhvaṃsī | rutaṃ mahāmate akṣarapatitam artho ’nakṣarapatitaḥ | bhāvābhāvavivarjitatvād ajanmāśarīram | na ca mahāmate tathāgatā akṣarapatitaṃ dharmaṃ deśayanti | akṣarāṇāṃ sadasato ’nupalabdheḥ | anyatrākṣarapatitāśayaḥ punar mahāmate yo ’kṣarapatitaṃ dharmaṃ deśayati sa ca pralapati nirakṣaratvād dharmasya | ata etasmāt kāraṇān mahāmate uktaṃ deśanāpāṭhe mayānyaiś ca buddhabodhisattvaiḥ yathaikam apy akṣaraṃ tathāgatā nodāharanti na pratyāharantīti | tat kasya hetor yadutānakṣaratvād dharmāṇām | na ca nārthopasaṃhitam udāharanti | udāharanty eva vikalpam upādāya | anupādānān mahāmate sarvadharmāṇāṃ śāsanalopaḥ syāt | śāsanānāṃ lopāc ca buddhapratyekabuddhaśrāvakabodhisattvānām abhāvaḥ syāt | tad abhāvāt kiṃ kasya deśyeta | ata etasmāt kāraṇān mahāmate bodhisattvena mahāsattvena deśanāpāṭharutānabhiniviṣṭena bhavitavyam | sa vyabhicārī mahāmate deśanāpāṭhaḥ | sattvāśayapravṛttatvān nānādhimuktikānāṃ sattvānāṃ dharmadeśanā kriyate cittamanomanovijñānavyāvṛttyarthaṃ mayā anyaiś ca tathāgatair arhadbhiḥ samyaksaṃbuddhair na svapratyātmāryajñānādhigamapratyavasthānāt sarvadharmanirābhāsasvacittadṛśyamātrāvabodhād dvidhāvikalpasya vyāvṛttitaḥ | arthapratiśaraṇena mahāmate bodhisattvena mahāsattvena bhavitavyaṃ na vyañjanapratiśaraṇena | vyañjanānusārī mahāmate kulaputro vā kuladuhitā vā svātmānaṃ ca nāśayati parārthāṃś ca nāvabodhayati | kudṛṣṭipatitayā saṃtatyā svapakṣaṃ vibhrāmyate kutīrthakaiḥ sarvadharmabhūmisvalakṣaṇākuśalaiḥ padaniruktyanabhijñaiḥ ||
【求译】尔时大慧菩萨复白佛言:“世尊,如世尊说修多罗摄受不生不灭。又世尊说不生不灭是如来异名。云何世尊为无性故,说不生不灭,为是如来异名?”佛告大慧:“我说一切法不生不灭,有无品不现。”大慧白佛言:“世尊,若一切法不生者,则摄受法不可得,一切法不生故。若名字中有法者,惟愿为说。”佛告大慧:“善哉善哉!谛听!善思念之,吾当为汝分别解说。”大慧白佛言:“唯然受教。”佛告大慧:“我说如来非无性,亦非不生不灭摄一切法,亦不待缘故不生不灭,亦非无义。大慧!我说意生法身如来名号。彼不生者,一切外道、声闻、缘觉、七住菩萨非其境界。大慧!彼不生即如来异名。大慧!譬如因陀罗、释迦、不兰陀罗,如是等诸物,一一各有多名。亦非多名而有多性,亦非无自性。如是,大慧!我于此娑呵世界(娑呵译言能忍),有三阿僧祇百千名号,愚夫悉闻,各说我名,而不解我如来异名。大慧!或有众生知我如来者,有知一切智者,有知佛者,有知救世者,有知自觉者,有知导师者,有知广导者,有知一切导者,有知仙人者,有知梵者,有知毘纽者,有知自在者,有知胜者,有知迦毘罗者,有知真实边者,有知月者,有知日者,有知生者,有知无生者,有知无灭者,有知空者,有知如如者,有知谛者,有知实际者,有知法性者,有知涅槃者,有知常者,有知平等者,有知不二者,有知无相者,有知解脱者,有知道者,有知意生者。大慧!如是等三阿僧祇百千名号不增不减,此及余世界皆悉知我,如水中月,不出不入。彼诸愚夫不能知我,堕二边故。然悉恭敬供养于我,而不善解知辞句义趣,不分别名,不解自通。计著种种言说章句,于不生不灭作无性想。不知如来名号差别,如因陀罗、释迦、不兰陀罗,不解自通,会归终极,于一切法随说计著。大慧!彼诸痴人作如是言:‘义如言说,义说无异。所以者何?谓义无身故。言说之外更无余义,唯止言说。’大慧!彼恶烧智不知言说自性,不知言说生灭,义不生灭。大慧!一切言说堕于文字,义则不堕。离性非性故,无受生亦无身故。大慧!如来不说堕文字法,文字有无不可得故。除不堕文字。大慧!若有说言如来说堕文字法者,此则妄说,法离文字故。是故,大慧!我等诸佛及诸菩萨不说一字,不答一字。所以者何?法离文字故。非不饶益义说,言说者,众生妄想故。大慧!若不说一切法者,教法则坏。教法坏者,则无诸佛、菩萨、缘觉、声闻。若无者,谁说为谁?是故,大慧!菩萨摩诃萨莫著言说,随宜方便广说经法。以众生悕望烦恼不一故,我及诸佛为彼种种异解众生而说诸法,令离心、意、意识故,不为得自觉圣智处。大慧!于一切法无所有觉自心现量,离二妄想。诸菩萨摩诃萨依于义,不依文字。若善男子善女人依文字者,自坏第一义,亦不能觉他,堕恶见相续而为众说,不善了知一切法、一切地、一切相,亦不知章句。
【菩译】尔时圣者大慧菩萨复白佛言:“世尊!惟愿世尊为我解说,惟愿善逝为我解说,如来处处说言诸法不生不灭。世尊复言不生不灭者,名如来法身,故言不生不灭。世尊!如来言不生不灭者,为是无法故名不生不灭?为是如来异名不生不灭?而佛如来常说,诸法不生不灭,以离建立有无法故。世尊!若一切法不生者,此不得言一切法,以一切法不生故,若依余法有此名者,世尊应为我说。”佛告大慧菩萨言:“善哉!善哉!善哉大慧!谛听!谛听!当为汝说。”大慧菩萨白佛言:“善哉世尊!唯然受教。”佛告大慧:“如来法身非是无物,亦非一切法不生不灭,亦不得言依因缘有,亦非虚妄说不生不灭。大慧!我常说言不生不灭者名意生身,如来法身非诸外道声闻辟支佛境界故,住七地菩萨亦非境界。大慧!我言不生不灭者,即如来异名。大慧!譬如释提桓因、帝释、王、不兰陀罗,手爪、身体、地、浮弥、虚空、无碍,如是等种种名号名异义一,不依多名言有多体帝释等耶。大慧!我亦如是,于娑婆世界中,三阿僧祇百千名号,凡夫虽说而不知是如来异名。大慧!或有众生知如来者,有知自在者,有知一切智者,有知救世间者,有知为导者,有知为将者,有知为胜者,有知为妙者,有知世尊者,有知佛者,有知牛王者,有知师子者,有知仙人者,有知梵者,有知那罗延者,有知胜者,有知迦毘罗者,有知究竟者,有知阿利吒尼弥者,有知月者,有知日者,有知婆楼那者,有知毘耶娑者,有知帝释者,有知力者,有知海者,有知不生者,有知不灭者,有知空者,有知真如者,有知实际者,有知涅槃者,有知法界者,有知法性者,有知常者,有知平等者,有知不二者,有知无相者,有知缘者,有知佛体者,有知因者,有知解脱者,有知道者,有知实谛者,有知一切智者,有知意生身者。大慧!如是等种种名号,如来、应、正遍知于娑婆世界及余世界中,三阿僧祇百千名号不增不减众生皆知,如水中月不入不出,而诸凡夫不觉不知,以堕二边相续法中,然悉恭敬供养于我,而不善解名字句义,取差别相不能自知,执著名字故虚妄分别,不生不灭名为无法,而不知是如来名号差别之相,如因陀罗、帝释、王、不兰陀罗等,以不能决定名与真实,随顺名字音声取法亦复如是。大慧!于未来世愚痴凡夫说如是言,如名义亦如是,而不能知异名有义。何以故?以义无体相故。复作是言,不异名字音声有义,名字音声即是义。何以故?不知名字体相故。大慧!彼愚痴人不知音声即生即灭、义不生灭故。大慧!音声之性堕于名字,而义不同堕于名字,以离有无故,无生无体故。大慧!如来说法依自声说,不见诸字是有无故不著名字。大慧!若人执著名字说者,彼人不名善说法者。何以故?法无名字故。大慧!是故我经中说,诸佛如来乃至不说一字不示一名。何以故?诸法无字依义无说,依分别说故。大慧!若不说法者,诸佛如来法轮断灭;法轮灭者,亦无声闻缘觉菩萨;无声闻缘觉菩萨者,为何等人何等法何事说?大慧!是故菩萨摩诃萨,不应著于言说名字。大慧!名字章句非定法故,依众生心说,诸佛如来随众生信而说诸法,为令远离心、意、意识故,不说自身内证圣智建立诸法,如实能知一切诸法寂静相故,但见自心觉所知法,离二种心分别之相,不如是说。大慧!菩萨摩诃萨,依义不依语,若善男子、善女人,随文字说者堕在邪见,自身失坏第一义谛,亦坏他人令不觉知。大慧!诸外道等各依自论异见言说。
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如佛经中分别摄取不生不灭,言此即是如来异名。世尊,愿为我说不生不灭,此则无法,云何说是如来异名?如世尊说一切诸法不生不灭,当知此则堕有无见。世尊,若法不生,则不可取。无有少法,谁是如来?惟愿世尊为我宣说。”佛言:“谛听!当为汝说。大慧!我说如来非是无法,亦非摄取不生不灭,亦不待缘,亦非无义。我说无生即是如来意生法身别异之名,一切外道、声闻、独觉、七地菩萨不了其义。大慧!譬如帝释、地及虚空乃至手足,随一一物各有多名,非以名多而有多体,亦非无体。大慧!我亦如是,于此娑婆世界,有三阿僧祇百千名号,诸凡愚人虽闻虽说,而不知是如来异名。其中或有知如来者,知无师者,知导师者,知胜导者,知普导者,知是佛者,知牛王者,知梵王者,知毘纽者,知自在者,知是胜者,知迦毘罗者,知真实边者,知无尽者,知瑞相者,知如风者,知如火者,知如俱毘罗者,知如月者,知如日者,知如王者,知如仙者,知戌迦者,知因陀罗者,知明星者,知大力者,知如水者,知无灭者,知无生者,知性空者,知真如者,知是谛者,知实性者,知实际者,知法界者,知涅槃者,知常住者,知平等者,知无二者,知无相者,知寂灭者,知具相者,知因缘者,知佛性者,知教导者,知解脱者,知道路者,知一切智者,知最胜者,知意成身者,如是等满足三阿僧祇百千名号,不增不减。于此及余诸世界中,有能知我如水中月,不入不出。但诸凡愚心没二边,不能解了,然亦尊重、承事、供养[2],而不善解名字句义,执著言教,昧于真实,谓无生无灭是无体性,不知是佛差别名号如因陀罗、释揭罗等。以信言教,昧于真实,于一切法如言取义,彼诸凡愚作如是言:‘义如言说,义说无异,何以故?义无体故。’是人不了言音自性,谓言即义,无别义体。大慧!彼人愚痴,不知言说是生是灭,义不生灭。大慧!一切言说堕于文字,义则不堕,离有离无故,无生无体故。大慧!如来不说堕文字法,文字有无不可得故。唯除不堕于文字者。大慧!若人说法堕文字者是虚诳说。何以故?诸法自性离文字故。是故,大慧!我经中说,我与诸佛及诸菩萨,不说一字,不答一字。所以者何?一切诸法离文字故,非不随义而分别说。大慧!若不说者,教法则断。教法断者,则无声闻、缘觉、菩萨、诸佛。若总无者,谁说为谁?是故,大慧!菩萨摩诃萨应不著文字,随宜说法。我及诸佛皆随众生烦恼解欲种种不同而为开演,令知诸法自心所见,无外境界,舍二分别,转心、意、识,非为成立圣自证处。大慧!菩萨摩诃萨应随于义,莫依文字。依文字者堕于恶见,执著自宗而起言说,不能善了一切法相、文辞、章句,既自损坏,亦坏于他,不能令人心得悟解。
atha sarvadharmabhūmisvalakṣaṇakuśalā bhavanti padaparyāyaniruktigatiṃgatā bhāvārthayuktikuśalāḥ | tataḥ svātmānaṃ ca samyaganimittasukhena prīṇayanti parāṃś ca samyaṅ mahāyāne pratiṣṭhāpayanti | mahāyāne ca mahāmate samyak parigṛhyamāṇe buddhaśrāvakapratyekabuddhabodhisattvānāṃ parigrahaḥ kṛto bhavati | buddhabodhisattvaśrāvakapratyekabuddhaparigrahāt sarvasattvaparigrahaḥ kṛto bhavati | sarvasattvaparigrahāt saddharmaparigrahaḥ kṛto bhavati | saddharmaparigrahāc ca mahāmate buddhavaṃśasyānupacchedaḥ kṛto bhavati | buddhavaṃśasyānupacchedād āyatanaviśeṣapratilambhāḥ prajñāyante | atas teṣu viśiṣṭāyatanapratilambheṣu bodhisattvā mahāsattvā upapattiṃ parigṛhya mahāyāne pratiṣṭhāpanatayā daśavaśitāvicitrarūpaveśadhāriṇo bhūtvā sattvaviśeṣānuśayalakṣaṇagatibhūtās tathātvāya dharmaṃ deśayanti ||
【求译】“若善一切法、一切地、一切相,通达章句,具足性义,彼则能以正无相乐而自娱乐,平等大乘建立众生。大慧!摄受大乘者,则摄受诸佛、菩萨、缘觉、声闻。摄受诸佛、菩萨、缘觉、声闻者,则摄受一切众生。摄受一切众生者,则摄受正法。摄受正法者,则佛种不断。佛种不断者,则能了知得殊胜入处。知得殊胜入处,菩萨摩诃萨常得化生,建立大乘,十自在力现众色像,通达众生形类悕望烦恼诸相,如实说法。
【菩译】“大慧!汝应善知一切地相,善知乐说辩才文辞章句;善知一切诸地相已,进取名句乐说辩才,善知诸法义相应相。尔时自身于无相法乐而受乐受,住大乘中令众生知。大慧!取大乘者,即是摄受诸佛声闻缘觉菩萨;摄受诸佛声闻缘觉及菩萨者,即是摄受一切众生;摄受一切诸众生者,即是摄受胜妙法藏;摄受法藏者,即不断佛种;不断佛种者,不断一切胜妙生处;以彼胜处诸菩萨等愿生彼故,置诸众生大乘法中,十自在力,随诸众生形色诸使而能随现说如实法。
【实译】“若能善知一切法相,文辞句义悉皆通达,则能令自身受无相乐,亦能令他安住大乘。若能令他安住大乘,则得一切诸佛、声闻、缘觉及诸菩萨之所摄受。若得诸佛、声闻、缘觉及诸菩萨之所摄受,则能摄受一切众生。若能摄受一切众生,则能摄受一切正法。若能摄受一切正法,则不断佛种。若不断佛种,则得胜妙处。大慧!菩萨摩诃萨生胜妙处,欲令众生安住大乘,以十自在力现众色像,随其所宜,说真实法。
tatra tathātvam ananyathātvaṃ tattvam | anāyūhāniryūhalakṣaṇaṃ sarvaprapañcopaśamaṃ tattvam ity ucyate | tena na mahāmate kulaputreṇa vā kuladuhitrā vā yathārutārthābhiniveśakuśalena bhavitavyam | nirakṣaratvāt tattvasya | na cāṅguliprekṣakeṇa bhavitavyam | tadyathā mahāmate aṅgulyā kaścit kasyacit kiṃcid ādarśayet | sa cāṅgulyagram eva pratisare dvīkṣitum | evam eva mahāmate bālajātīyā iva bālapṛthagjanavargā yathārutāṅgulyagrābhiniveśābhiniviṣṭā eva kālaṃ kariṣyanti na yathārutāṅgulyagrārthaṃ hitvā paramārtham āgamiṣyanti | tadyathā mahāmate annaṃ bhojyaṃ bālānāṃ ca kaścid anabhisaṃskṛtaṃ paribhoktum | atha kaścid anabhisaṃskṛtaṃ paribhuñjīta, sa unmatta iti vikalpyetānupūrvasaṃskārānavabodhād annasya evam eva mahāmate ‘nutpādo ’nirodho nānabhisaṃskṛtaḥ śobhate | avaśyam evātrābhisaṃskāreṇa bhavitavyam na cātmānam aṅgulyagragrahaṇārthadarśanavat | ata ete na kāraṇena mahāmate arthābhiyogaḥ karaṇīyaḥ | artho mahāmate vivikto nirvāṇahetuḥ | rutaṃ vikalpasaṃbaddhaṃ saṃsārāvāhakam | arthaś ca mahāmate bahuśrutānāṃ sakāśāl labhyate | bāhuśrutyaṃ ca nāma mahāmate yaduta arthakauśalyaṃ na rutakauśalyam | tatrārthakauśalyaṃ yat sarvatīrthakaravādāsaṃsṛṣṭaṃ darśanam | yathā svayaṃ ca na patati parāṃś ca na pātayati | evaṃ satyarthe mahāmate bāhuśrutyaṃ bhavati | tasmād arthakāmena te sevanīyāḥ | ato viparītā ye yathārutārthābhiniviṣṭās te varjanīyās tattvānveṣiṇā ||
【求译】“如实者,不异。如实者,不来不去相,一切虚伪息。是名如实。大慧!善男子善女人不应摄受随说计著。真实者,离名字故。大慧!如为愚夫以指指物,愚夫观指,不得实义。如是愚夫随言说指,摄受计著,至竟不舍,终不能得离言说指第一实义。大慧!譬如婴儿应食熟食,不应食生。若食生者,则令发狂,不知次第方便熟故。大慧!如是不生不灭,不方便修,则为不善。是故,应当善修方便,莫随言说,如视指端。是故,大慧!于真实义当方便修。真实义者,微妙寂静,是涅槃因。言说者,妄想合。妄想者,集生死。大慧!实义者,从多闻者得。大慧!多闻者,谓善于义,非善言说。善义者,不随一切外道经论,身自不随,亦不令他随,是则名曰大德多闻。是故,欲求义者,当亲近多闻所谓善义者,当亲近多闻所谓善义。与此相违,计著言说,应当远离。”
【菩译】“大慧!何者如实法?如实法者,不异不差,不取不舍,离诸戏论名如实法。大慧!善男子、善女人,不得执著文字音声,以一切法无文字故。大慧!譬如有人为示人物以指指示,而彼愚人即执著指,不取因指所示之物。大慧!愚痴凡夫亦复如是,闻声执著名字指故,乃至没命终不能舍文字之指取第一义。大慧!譬如谷粟名凡夫食,不舂不吹不可得食,若其有人未作食者名为颠狂,要须次第乃至吹熟方得成食。大慧!不生不灭亦复如是,不修巧智方便行者,不得具足庄严法身。大慧!执著名字言得义者,如彼痴人不知舂吹,噉文字谷不得义食,以是义故当学于义,莫著文字。大慧!所言义者名为涅槃,言名字者分别相缚生世间解。大慧!义者从于多闻人得。大慧!言多闻者谓义巧方便,非声巧方便。大慧!义方便者离于一切外道邪说亦不和杂,如是说者,自身不堕外道邪法,亦不令他堕外道法。大慧!是名多闻有义方便。大慧!欲得义者应当亲近多闻智者供养恭敬,著名字者应当远离不应亲近。”
【实译】“真实法者,无异无别,不来不去,一切戏论悉皆息灭。是故,大慧!善男子善女人不应如言执著于义。何以故?真实之法离文字故。大慧!譬如有人以指指物,小儿观指,不观于物。愚痴凡夫亦复如是,随言说指而生执著,乃至尽命终不能舍文字之指取第一义。大慧!譬如婴儿应食熟食,有人不解成熟方便,而食生者,则发狂乱。不生不灭亦复如是,不方便修则为不善。是故,宜应善修方便,莫随言说,如观指端。大慧!实义者,微妙寂静,是涅槃因。言说者,与妄想合,流转生死。大慧!实义者,从多闻得。多闻者,谓善于义,非善言说。善义者不随一切外道恶见,身自不随,亦令他不随,是则名曰于义多闻。欲求义者应当亲近。与此相违,著文字者宜速舍离。”
punar aparaṃ mahāmatir buddhādhiṣṭhānādhiṣṭhita evam āha | na bhagavatānirodhānutpādadarśanena kiṃcid viśiṣyate | tat kasya hetoḥ sarvatīrthakarāṇām api bhagavan kāraṇāny anutpannāny aniruddhāni | tavāpi bhagavan nākāśam apratisaṃkhyānirodho nirvāṇadhātuś cānirodho ’nutpannaḥ | tīrthakarā api bhagavan kāraṇapratyayahetukīṃ jagata utpattiṃ varṇayanti | bhagavān api ajñānatṛṣṇākarmavikalpapratyayebhyo jagata utpattiṃ varṇayati | tasyaiva kāraṇasya saṃjñāntaraviśeṣam utpādya pratyayā iti | evaṃ bāhyaiḥ pratyayair bāhyānām | te ca tvaṃ ca bhāvānām utpattaye | ato nirviśiṣṭo ’yaṃ bhagavan vādas tīrthakaravādena bhavati | aṇupradhāneśvaraprajāpatiprabhṛtayo navadravyasahitā aniruddhā anutpannāḥ | tavāpi bhagavan sarvabhāvā anutpannāniruddhāḥ sadasato ’nupalabdheḥ | bhūtāvināśāc ca svalakṣaṇaṃ notpadyate na nirudhyate | yāṃ tāṃ gatiṃ gatvā bhūto bhūtasvabhāvaṃ na vijahāti | bhūtavikalpavikāro ’yaṃ bhagavan sarvatīrthakarair vikalpyate tvayā ca | ata etena kāraṇenāviśiṣṭo ’yaṃ vādaḥ | viśeṣo vātra vaktavyo yena tathāgatavādo viśeṣyate na sarvatīrthakaravādaḥ | aviśiṣyamāṇe bhagavan svavāde tīrthakarāṇām api buddhaprasaṅgaḥ syād anirodhānutpādahetutvāt | asthānam anavakāśaṃ coktaṃ bhagavatā yad ekatra lokadhātau bahavastathāgatā utpadyerann iti | prāptaṃ caitat tathāgatabahutvaṃ sadasatkāryaparigrahāc cāviśiṣyamāṇe svavāde ||
【求译】尔时大慧菩萨复承佛威神而白佛言:“世尊,世尊显示不生不灭,无有奇特。所以者何?一切外道因亦不生不灭,世尊亦说虚空、非数缘灭及涅槃界不生不灭。世尊,外道说因生诸世间,世尊亦说无明、爱、业妄想为缘,生诸世间。彼因此缘,名差别耳。外物因缘亦如是。如是世尊与外道论无有差别。微尘、胜妙、自在、众生主等,如是九物不生不灭,世尊亦说一切性不生不灭,有无不可得。外道亦说四大不坏,自性不生不灭,四大常。是四大乃至周流诸趣,不舍自性。世尊所说亦复如是。是故,我言无有奇特。惟愿世尊为说差别,所以奇特胜诸外道。若无差别者,一切外道皆亦是佛,以不生不灭故。而世尊说一世界中多佛出世者无有是处。如向所说,一世界中应有多佛,无差别故。”
【菩译】尔时大慧菩萨承诸佛力白佛言:“世尊!如来世尊说一切法不生不灭非为奇特。何以故?一切外道亦说诸因不生不灭;如来亦说虚空、非数缘灭及涅槃界不生不灭。世尊!诸外道亦说依诸因缘生诸众生;如来亦说无明爱业分别因缘生诸世间。若尔如来亦说因缘名字相异,依外因缘能生诸法,外道亦说依外因缘而生诸法,是故如来与外道说无有差别。世尊,外道因微尘、胜、自在天、梵天等,共外九种因缘,说言诸法不生不灭;如来亦说,一切诸法不生不灭,有无不可得,以诸四大不灭,自相不生不灭。随佛如来种种异说,而不离于外道所说,而诸外道亦说诸大不离大体。世尊!诸外道分别诸大,如来亦尔分别诸大。世尊!以是义故,如来所说不异外道,若不同者如来应说所有异相,若有异相当知不同外道所说。世尊!若佛如来于自法中不说胜相者,诸外道中亦应有佛,以说诸法不生不灭,如来常说一世界中而有多佛俱出世者,无有是处。如向所说一世界中应有多佛。何以故?所说有无因无差故。如佛所说言无虚谬,云何世尊于自法中不说胜相?”
【实译】尔时大慧菩萨摩诃萨承佛威神,复白佛言:“世尊,如来演说不生不灭非为奇特。何以故?一切外道亦说作者不生不灭,世尊亦说虚空、涅槃及非数灭不生不灭。外道亦说作者因缘生于世间,世尊亦说无明、爱、业生诸世间。俱是因缘,但名别耳。外物因缘亦复如是。是故,佛说与外道说无有差别。外道说言微尘、胜妙、自在、生主等,如是九物不生不灭,世尊亦说一切诸法不生不灭,若有若无皆不可得。世尊,大种不坏,以其自相不生不灭,周流诸趣,不舍自性。世尊,分别虽稍变异,一切无非外道已说。是故,佛法同于外道。若有不同,愿佛为演,有何所以佛说为胜?若无别异,外道即佛,以其亦说不生不灭故。世尊常说一世界中无有多佛,如向所说,是则应有。”
bhagavān āha | na mama mahāmate anirodhānutpādas tīrthakarānutpādānirodhavādena tulyo nāpy utpādānityavādena | tat kasya hetoḥ | tīrthakarāṇāṃ hi mahāmate bhāvasvabhāvo vidyata evānutpannāvikaralakṣaṇaprāptaḥ | na tv evaṃ mama sadasatpakṣapatitaḥ | mama tu mahāmate sadasatpakṣavigata utpādabhaṅgavirahito na bhāvo nābhāvaḥ māyāsvapnarūpavaicitryadarśanavan[3] nābhāvaḥ | kathaṃ na bhāvo yaduta rūpasvabhāvalakṣaṇagrahaṇābhāvād dṛśyādṛśyato grahaṇāgrahaṇataḥ | ata etasmāt kāraṇāt sarvabhāvā na bhāvā nābhāvāḥ | kiṃ tu svacittadṛśyamātrāvabodhād vikalpasyāpravṛtteḥ svastho loko niṣkriyaḥ | bālāḥ kriyāvantaṃ kalpayanti na tv āryāḥ | abhūtārthavikalpārthavibhram eṣa mahāmate gandharvanagaramāyāpuruṣavat | tadyathā mahāmate kaścid gandharvanagare bālajātīyo māyāpuruṣasattvasārthavaicitryaṃ praviśantaṃ vā nirgacchantaṃ vā kalpayet | amī praviṣṭā amī nirgatāḥ | na ca tatra kaścit praviṣṭo vā nirgato vā | atha yāvad eva vikalpavibhram abhāva eṣa teṣām evam eva mahāmate utpādānutpādavibhrama eṣa bālānām | na cātra kaścit saṃskṛto ’saṃskṛto vā māyāpuruṣotpattivat | na ca māyāpuruṣa utpadyate vā nirudhyate vā bhāvābhāvākiṃcit karatvāt | evam eva sarvadharmā bhaṅgotpādavarjitāḥ | anyatra vitathapatitayā saṃjñayā bālā utpādanirodhaṃ kalpayanti na tv āryāḥ | tatra vitatham iti mahāmate na tathā yathā bhāvasvabhāvaḥ kalpyate | nāpy anyathā | anyathā kalpyamāne sarvabhāvasvabhāvābhiniveśa eva syāt | na viviktadarśanāviviktadarśanād vikalpasya vyāvṛttir eva na syāt | ata etasmāt kāraṇān mahāmate animittadarśanam eva śreyo na nimittadarśanam | nimittaṃ punar janmahetutvād aśreyaḥ | animittam iti mahāmate vikalpasyāpravṛttir anutpādo nirvāṇam iti vadāmi | tatra nirvāṇam iti mahāmate yathābhūtārthasthānadarśanaṃ vikalpacittacaittakalāpasya parāvṛttipūrvakam | tathāgatasvapratyātmāryajñānādhigamaṃ nirvāṇam iti vadāmi ||
【求译】佛告大慧:“我说不生不灭不同外道不生不灭。所以者何?彼诸外道有性自性,得不生不变相。我不如是堕有无品。大慧!我者离有无品,离生灭,非性非无性。如种种幻梦现,故非无性。云何无性?谓色无自性相摄受,现不现故,摄不摄故。以是故,一切性无性非无性,但觉自心现量,妄想不生,安隐快乐,世事永息。愚痴凡夫妄想作事,非诸贤圣。不实妄想如揵闼婆城及幻化人。大慧!如揵闼婆城及幻化人,种种众生商贾出入,愚夫妄想谓真出入,而实无有出者入者,但彼妄想故。如是,大慧!愚痴凡夫起不生不灭。彼亦无有有为无为,如幻人生。其实无有若生若灭、性无性,无所有故。一切法亦如是,离于生灭。愚痴凡夫堕不如实,起生灭妄想,非诸贤圣。不如实者,不尔如性自性妄想,亦不异。若异妄想者,计著一切性自性,不见寂静。不见寂静者终不离妄想。是故,大慧!无相见胜,非相见。相者,受生因故,不胜。大慧!无相者,妄想不生,不起不灭,我说涅槃。大慧!涅槃者,如真实义见,离先妄想心、心数法,逮得如来自觉圣智,我说是涅槃。”
【菩译】佛告大慧言:“大慧!我所说法不生不灭者,不同外道不生不灭,亦不同彼不生无常法。何以故?大慧!诸外道说有实有体性不生不变相,我不如是堕于有无朋党聚中。大慧!我说离有无法,离生住灭相,非有非无,见诸一切种种色像如幻如梦,是故不得言其有无。大慧!云何不得言其是无?谓色体相有见不见取不取故。大慧!是故我说一切诸法非有非无。大慧!以不觉知唯是自心分别生见,一切世间诸法本来不生不灭,而诸凡夫生于分别,非圣人耶?大慧!迷心分别不实义者,譬如凡夫见乾闼婆城,幻师所作种种幻人种种象马,见其入出虚妄分别,作如是言,此如是如是入,如是如是出。大慧!而彼实处无人出入,唯自心见迷惑分别,生不生法亦复如是。大慧!而彼实处无此有为无为诸法,如彼幻师所作幻事,而彼幻师不生不灭。大慧!诸法有无亦无所为,以离生灭故,唯诸凡夫堕颠倒心分别生灭,非谓圣人。大慧!颠倒者如心分别此法如是如是而彼法不如是如是,亦非颠倒分别颠倒者执著诸法是有是无,非见寂静故,不见寂静者不能远离虚妄分别。是故,大慧!见寂静者名为胜相,非见诸相名为胜相,以不能断生因相故。大慧!言无相者远离一切诸分别心,无生无相者是我所说名为涅槃。大慧!言涅槃者谓见诸法如实住处,远离分别心心数法,依于次第如实修行,于自内身圣智所证,我说如是名为涅槃。”
【实译】佛言:“大慧!我之所说不生不灭,不同外道不生不灭、不生、无常论。何以故?外道所说有实性相不生不变,我不如是随有无品。我所说法非有非无,离生离灭。云何非无?如幻梦色种种见故。云何非有?色相自性非是有故,见不见故,取不取故。是故,我说一切诸法非有非无。若觉唯是自心所见,住于自性,分别不生,世间所作悉皆永息。分别者是凡愚事,非贤圣耳。大慧!妄心分别不实境界,如乾闼婆城幻所作人。大慧!譬如小儿见乾闼婆城及以幻人商贾入出,迷心分别,言有实事。凡愚所见生与不生、有为无为悉亦如是。如幻人生,如幻人灭,幻人其实不生不灭。诸法亦尔,离于生灭。大慧!凡夫虚妄起生灭见,非诸圣人。言虚妄者,不如法性,起颠倒见。颠倒见者,执法有性,不见寂灭。不见寂灭故,不能远离虚妄分别。是故,大慧!无相见胜,非是相见。相是生因。若无有相则无分别,不生不灭则是涅槃。大慧!言涅槃者,见如实处,舍离分别心、心所法,获于如来内证圣智。我说此是寂灭涅槃。”
tatredam ucyate[4] |
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊重说颂言:
utpādavinivṛttyartham anutpādaprasādhakam |
ahetuvādaṃ deśemi na ca bālair vibhāvyate || 86 ||
【求译】灭除彼生论,建立不生义,
我说如是法,愚夫不能知。
【菩译】为遮生诸法,建立无生法;
我说法无因,凡夫不能知,
我说法无因,而凡夫不知。
【实译】为除有生执,成立无生义,
我说无因论,非愚所能了。
anutpannam idaṃ sarvaṃ na ca bhāvā na santi ca |
gandharvasvapnamāyākhyā bhāvā vidyanty ahetukāḥ || 87 ||
【求译】一切法不生,无性无所有,
乾闼婆幻梦,有性者无因。
【菩译】一切法不生,亦不得言无;
乾闼婆幻梦,诸法无因有。
【实译】一切法无生,亦非是无法,
如乾城幻梦,虽有而无因。
anutpannasvabhāvāś ca śūnyāḥ kena vadāhi me |
samavāyād vinirmukto buddhyā bhāvo na gṛhyate |
tasmāc chūnyam anutpannaṃ niḥsvabhāvaṃ vadāmy aham || 88 ||
【求译】无生无自性,何因空当说?
以离于和合,觉知性不现,
是故空不生,我说无自性。
【菩译】诸法空无相,云何为我说?
离诸和合缘,智慧不能见。
以空本不生,是故说无体;
【实译】空无生无性,云何为我说?
离诸和合缘,智慧不能见,
以是故我说,空无生无性。
samavāyas tathaikaikaṃ dṛśyābhāvān na vidyate |
na tīrthyadṛṣṭyapralayāt samavāyo na vidyate || 89 ||
【求译】谓一一和合,性现而非有,
分析无和合,非如外道见。
【菩译】一一缘和合,见物不可得。
非外道所见,和合不可得;
【实译】一一缘和合,虽现而非有,
分析无和合,非如外道见。
svapna keśoṇḍukaṃ[5] māyā gandharvaṃ[6] mṛgatṛṣṇikā |
ahetukāni dṛśyante tathā lokavicitratā || 90 ||
【求译】梦幻及垂发,野马乾闼婆,
世间种种事,无因而相现。
【菩译】梦幻及毛轮,乾闼婆阳焰。
无因而妄见,世间事亦尔;
【实译】幻梦及垂发,野马与乾城,
无因而妄现,世事皆如是。
nigṛhyāhetuvādena anutpādaṃ prasādhayet |
anutpāde prasādhyante mama netrī na naśyati |
ahetuvāde deśyante tīrthyānāṃ jāyate bhayam || 91 ||
【求译】折伏有因论,申畅无生义,
申畅无生者,法流永不断,
炽然无因论,恐怖诸外道。
【菩译】降伏无因论,能成无生义。
能成无生者,我法不灭坏;
说无因诸论,外道生惊怖。
【实译】折伏有因论,申述无生旨,
无生义若存,法眼恒不灭,
我说无因论,外道咸惊怖。
kathaṃ kena kutaḥ kutra saṃbhavo ’hetuko bhavet |
nāhetuko na hetubhyo yadā paśyanti saṃskṛtam |
tadā vyāvartate dṛṣṭir vibhaṅgotpādavādinī || 92 ||
【求译】云何何所因,彼以何故生,
于何处和合,而作无因论?
观察有为法,非无因有因,
彼生灭论者,所见从是灭。
【菩译】云何何等人?何因于何处?
生诸法无因,非因非无因。
智者若能见,能离生灭见;
【实译】云何何所因,复以何故生?
于何处和合,而作无因论?
观察有为法,非因非无因,
彼生灭论者,所见从是灭。
kim abhāvo hy anutpāda uta pratyayavīkṣaṇam |
atha bhāvasya nāmedaṃ nirarthaṃ vā bravīhi me || 93 ||
【求译】云何为无生,为是无性耶?
为顾视诸缘,有法名无生?
名不应无义,唯为分别说。
【菩译】无法生不生,为无因缘相。
若为法名字,无义为我说;
【实译】为无故不生,为待于众缘?
为有名无义?愿为我宣说。
na cābhāvo hy anutpādo na ca pratyayavīkṣaṇam |
na ca bhāvasya nāmedaṃ na ca nāma nirarthakam || 94 ||
【求译】非无性无生,亦非顾诸缘,
非有性而名,名亦非无义。
【菩译】非法有无生,亦非待因缘。
非前法有名,亦名不空说;
【实译】非无法不生,亦非以待缘,
非有物而名,亦非名无义。
yatra śrāvakapratyekabuddhānāṃ tīrthyānāṃ cāgocaraḥ |
saptabhūmigatānāṃ ca tad anutpādalakṣaṇam || 95 ||
【求译】一切诸外道,声闻及缘觉,
七住非境界,是名无生相。
【菩译】声闻辟支佛,外道非境界。
住在于七地,彼处无生相;
【实译】一切诸外道,声闻及缘觉,
十住非所行,此是无生相。
hetupratyayavyāvṛttiṃ kāraṇasya nirodhanam |
cittamātravyavasthānam anutpādaṃ vadāmy aham || 96 ||
【求译】远离诸因缘,亦离一切事,
唯有微心住。
【菩译】离诸因缘法,为遮诸因缘。
说建立唯心,我说名无生;
【实译】远离诸因缘,无有能作者,
唯心所建立,我说是无生。
ahetuvṛttir bhāvānāṃ kalpyakalpanavarjitam |
sadasatpakṣanirmuktam anutpādaṃ vadāmy aham || 97 ||
【求译】想所想俱离。
【菩译】诸法无因缘,离分别分别。
离有无朋党,我说名无生;
【实译】诸法非因生,非无亦非有,
能所分别离,我说是无生。
cittaṃ dṛśyavinirmuktaṃ svabhāvadvayavarjitam |
āśrayasya parāvṛttim anutpādaṃ vadāmy aham || 98 ||
【求译】其身随转变,我说是无生。
【菩译】心离于见法,及离二法体。
转身依正相,我说名无生;
【实译】唯心无所见,亦离于二性,
如是转所依,我说是无生。
na bāhya bhāvaṃ nābhāvaṃ nāpi cittaparigrahaḥ |
svapnaṃ keśoṇḍukaṃ māyā gandharvaṃ mṛgatṛṣṇikā |
sarvadṛṣṭiprahāṇaṃ ca tad anutpādalakṣaṇam || 99 ||
【求译】无外性无性,亦无心摄受,
断除一切见,我说是无生。
【菩译】外非实无实,亦非心所取。
幻梦及毛轮,乾闼婆阳焰;
远离于诸见,是名无生相。
【实译】外物有非有,其心无所取,
一切见咸断,此是无生相。
evaṃ śūnyāsvabhāvād yān padān sarvān vibhāvayet |
na jātu śūnyayā śūnyā kiṃ tv anutpādaśūnyayā || 100 ||
【求译】如是无自性,空等应分别,
非空故说空,无生故说空。
【菩译】如是空等法,诸文句应知;
非生及空空,而无于生空。
【实译】空无性等句,其义皆如是,
非以空故空,无生故说空。
kalāpaḥ pratyayānāṃ ca pravartate nivartate |
kalāpāc ca pṛthagbhūtaṃ na jātaṃ na nirudhyate || 101 ||
【求译】因缘数和合,则有生有灭,
离诸因缘数,无别有生灭。
【菩译】诸因缘和合,有生及有灭;
离于诸因缘,不生亦不灭。
【实译】因缘共集会,是故有生灭,
分散于因缘,生灭则无有。
bhāvo na vidyate ’nyo ’nyaḥ[7] kalāpāc ca pṛthak kvacit |
ekatvena pṛthaktvena yathā tīrthyair vikalpyate || 102 ||
【求译】舍离因缘数,更无有异性,
若言一异者,是外道妄想。
【菩译】离因缘无法,离和合无得;
外道妄分别,而见有一异。
【实译】若离诸因缘,则更无有法,
一性及异性,凡愚所分别。
asan na jāyate bhāvo nāsan na sadasat kvacit |
anyatra hi kalāpo ’yaṃ pravartate nivartate || 103 ||
【求译】有无性不生,非有亦非无,
除其数转变,是悉不可得。
【菩译】有无不生法,有无不可得;
唯和合诸法,而见有生灭。
【实译】有无不生法,俱非亦复然,
唯除众缘会,于中见起灭。
saṃketamātram evedam anyonyāpekṣasaṃkalā |
anyam[8] arthaṃ na caivāsti pṛthak pratyayasaṃkalāt || 104 ||
【求译】但有诸俗数,展转为钩锁,
离彼因缘锁,生义不可得。
【菩译】但有于名字,展转为钩锁;
离彼因缘锁,生法不可得。
【实译】随俗假言说,因缘递钩琐,
若离因缘琐,生义不可得。
janyābhāvād anutpādaṃ tīrthyadoṣavivarjitam |
deśemi saṃkalāmātraṃ na ca bālair vibhāvyate || 105 ||
【求译】生无性不起,离诸外道过,
但说缘钩锁,凡愚不能了。
【菩译】生法不见生,离诸外道过;
我说缘钩锁,诸凡夫不知。
【实译】我说唯钩琐,生无故不生,
离诸外道过,非凡愚所了。
yasya janyo bhaved bhāvaḥ saṃkalāyāḥ pṛthak kvacit |
ahetuvādī vijñeyaḥ saṃkalāyā vināśakaḥ || 106 ||
【求译】若离缘钩锁,别有生性者,
是则无因论,破坏钩锁义。
【菩译】若离缘钩锁,更无有别法;
是则无因缘,破坏缘锁义。
【实译】若离缘钩琐,别有生法者,
是则无因论,破坏钩琐义。
pradīpo dravyajātīnāṃ vyañjakaḥ saṃkalā bhavet |
yasya bhāvo bhavet kaścit saṃkalāyāḥ[9] pṛthak kvacit || 107 ||
【求译】如灯显众像,钩锁现若然,
是则离钩锁,别更有诸性。
【菩译】如灯显众像,钩锁生亦然;
是则离钩锁,别更有法生。
【实译】如灯能照物,钩琐现若然,
此则离钩琐,别有于诸法。
asvabhāvā hy anutpannāḥ prakṛtyā gaganopamāḥ |
saṃkalāyāḥ pṛthagbhūtā ye dharmāḥ kalpitābudhaiḥ || 108 ||
【求译】无性无有生,如虚空自性,
若离于钩锁,慧无所分别。
【菩译】生法本无体,自性如虚空;
离钩锁求法,愚人无所知。
【实译】无生则无性,体相如虚空,
离钩琐求法,愚夫所分别。
anyam anyam anutpādam āryāṇāṃ prāptidharmatā |
yasya jātim anutpādaṃ tad anutpāde kṣāntiḥ syāt || 109 ||
【求译】复有余无生,贤圣所得法,
彼生无生者(彼生是四相生),是则无生忍。
【菩译】复有余无生,圣人所得法;
彼生无生者,是则无生忍。
【实译】复有余无生,众圣所得法,
彼生无生者,是则无生忍。
yadā sarvam imaṃ lokaṃ saṃkalām eva paśyati |
saṃkalāmātram evedaṃ tadā cittaṃ samādhyate || 110 ||
【求译】若使诸世间,观察钩锁者,
一切离钩锁,从是得三昧。
【菩译】若见诸世间,则是见钩锁;
一切皆钩锁,是则心得定。
【实译】一切诸世间,无非是钩琐,
若能如是解,此人心得定。
ajñānatṛṣṇākarmādiḥ saṃkalādhyātmiko bhavet |
khejamṛdbhāṇḍacakrādi bījabhūtādi bāhiram || 111 ||
【求译】痴爱诸业等,是则内钩锁,
攒燧泥团轮,种子等名外。
【菩译】无明爱业等,是则内钩锁;
攒轴泥团轮,种子大钩锁。
【实译】无明与爱业,是则内钩琐,
种子泥轮等,如是[10]名为外。
parato yasya vai bhāvaḥ pratyayair jāyate kvacit |
na saṃkalāmātram evedaṃ na te yuktyāgame sthitāḥ || 112 ||
【求译】若使有他性,而从因缘生,
彼非钩锁义,是则不成就。
【菩译】若更有他法,而从因缘生;
离于钩锁义,彼不住圣教。
【实译】若言有他法,而从因缘生,
离于钩琐义,此则非教理。
yadi janyo na bhāvo ’sti syād buddhiḥ kasya pratyayāt |
anyonyajanakā hy ete tenaite pratyayāḥ smṛtāḥ || 113 ||
【求译】若生无自性,彼为谁钩锁?
展转相生故,当知因缘义。
使生有他性,而从因缘生,
彼非钩锁义,是则不成就。[11]
【菩译】若生法是无,彼为谁钩锁;
展转相生故,是名因缘义。
【实译】生法若非有,彼为谁因缘?
展转而相生,此是因缘义。
uṣṇadravacalakaṭhinā dharmā bālair vikalpitāḥ |
kalāpo ’yaṃ na dharmo ’sti ato vai niḥsvabhāvatā || 114 ||
【求译】坚湿暖动法,凡愚生妄想,
离数无异法,是则说无性。
【菩译】坚湿热动法,凡夫生分别;
离锁更无法,是故说无体。
【实译】坚湿暖动等,凡愚所分别,
但缘无有法,故说无自性。
vaidyā yathāturavaśāt kriyābhedaṃ prakurvate |
na tu śāstrasya bhedo ’sti doṣabhedāt tu bhidyate || 115 ||
【求译】如医疗众病,无有若干论,
以病差别故,为设种种治。
【菩译】如医疗众病,依病出对治;
而论无差别,病殊故方异。
【实译】如医疗众病,其论无差别,
以病不同故,方药种种殊。
tathāhaṃ sattvasaṃtānaṃ kleśadoṣaiḥ sadūṣitaiḥ |
indriyāṇāṃ balaṃ jñātvā nayaṃ deśemi prāṇinām || 116 ||
【求译】我为彼众生,破坏诸烦恼,
知其根优劣,为彼说度门。
【菩译】我念诸众生,为烦恼过染;
知根力差别,随堪受为说。
【实译】我为诸众生,灭除烦恼病,
知其根胜劣,演说诸法门。
na kleśendriyabhedena śāsanaṃ bhidyate mama |
ekam eva bhaved yānaṃ mārgam aṣṭāṅgikaṃ śivam || 117 ||
【求译】非烦恼根异,而有种种法,
唯说一乘法,是则为大乘。
【菩译】我法无差别,随根病异说;
我唯一乘法,八圣道清净。
【实译】非烦恼根异,而有种种法,
唯有一大乘,清凉八支道。
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | anityatānityateti bhagavan sarvatīrthakarair vikalpyate | tvayā ca sarvadeśanāpāṭhe deśyata anityā bata saṃskārā utpādavyayadharmiṇa iti | tat kim iyaṃ bhagavaṃs tathyā mithyeti | katiprakārā bhagavan anityatā | bhagavān āha | aṣṭaprakārā hi mahāmate sarvatīrthakarair anityatā kalpyate na tu mayā | katamāṣṭaprakārā | tatra kecit tāvan mahāmate āhuḥ | prārambhavinivṛttir anityateti prārambho nāma mahāmate utpādo ’nutpādo ’nityatā | anye saṃsthānavinivṛttim anityatāṃ varṇayanti | anye rūpam evānityam iti | anye rūpasya vikārāntaram anityatām nairantaryaprabandhena svarasabhaṅgabhedaṃ sarvadharmāṇāṃ kṣīradadhipariṇām avikārāntaravadadṛṣṭanaṣṭā sarvabhāveṣu pravartate na nityateti | anye punar bhāvam anityatāṃ kalpayanti | anye bhāvābhāvam anityatāṃ kalpayanti | anye anutpādānityatāṃ sarvadharmāṇām anityatāyāś ca tadantargatatvāt | tatra mahāmate bhāvābhāvānityatā nāma yaduta bhūtabhautikasvalakṣaṇavināśānupalabdhir apravṛttir bhūtasvabhāvasya | tatrānutpādānityatā nāma yaduta nityamanityaṃ sadasatorapravṛttiḥ sarvadharmāṇām adarśanaṃ paramāṇupravicayāt | adarśanam anutpādasyaitad adhivacanaṃ notpādasya | etad dhi mahāmate anutpādānityatāyā lakṣaṇaṃ yasyānavabodhāt sarvatīrthakarā utpādānityatāvāde prapatanti ||
【求译】尔时大慧菩萨摩诃萨复白佛言:“世尊,一切外道皆起无常妄想。世尊亦说一切行无常是生灭法。此义云何?为邪为正?为有几种无常?”佛告大慧:“一切外道有七种无常,非我法也。何等为七?彼有说言作已而舍,是名无常。有说形处坏,是名无常。有说即色是无常。有说色转变中间,是名无常。无间自之散坏,如乳酪等转变中间不可见。无常毁坏,一切性转。有说性无常。有说性无性无常。有说一切法不生无常,入一切法。大慧!性无性无常者,谓四大及所造自相坏,四大自性不可得,不生。彼不生无常者,非常无常,一切法有无不生,分析乃至微尘不可见。是不生义,非生。是名不生无常相。若不觉此者,堕一切外道生无常义。
【菩译】尔时圣者大慧菩萨复白佛言:“世尊!世尊说无常无常者,一切外道亦说无常。世尊!如来依于名字章句说如是言,诸行无常是生灭法。世尊!此法为是真实?为是虚妄?世尊!复有几种无常?”佛告圣者大慧菩萨言:“善哉!善哉!善哉大慧!一切外道虚妄分别说八种无常。何等为八?一者、发起所作而不作,是名无常。何者名为发起?谓生法不生法,常法无常法,名为发起无常;二者、形相休息,名为无常;三者、色等即是无常;四者、色转变故异异无常,诸法相续自然而灭,如乳酪转变,于一切法不见其转亦不见灭,名为无常;五者、复有余外道等,以无物故,名为无常;六者、有法无法而悉无常,以一切法本不生故,名为无常,以无常法彼中和合,是故无常;七者、复有余外道等,本无后有名为无常,谓依诸大所生相灭,不见其生离相续体,名为无常;八者、不生无常,谓为非常是故无常,见诸法有无生不生,乃至微尘观察不见法生,故言不生,诸法非生。大慧!是名无生无常相,而诸外道不知彼法所以不生,是故分别诸法不生,故言无常。
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,一切外道妄说无常,世尊亦言诸行无常是生灭法,未知此说是邪是正?所言无常复有几种?”佛言:“大慧!外道说有七种无常,非是我法。何等为七?谓有说始起即舍,是名无常,生已不生,无常性故。有说形处变坏,是名无常。有说色即无常。有说色之变异,是名无常。一切诸法相续不断,能令变异,自然归灭,犹如乳酪前后变异,虽不可见,然在法中坏一切法。有说物无常。有说物无物无常。有说不生无常,遍住一切诸法之中。其中物无物无常者,谓能造所造其相灭坏,大种自性本来无起。不生无常者,谓常与无常、有无等法,如是一切皆无有起,乃至分析至于微尘亦无所见。以不起故,说名无生。此是不生无常相。若不了此,则堕外道生无常义。
punar aparaṃ mahāmate yasya bhāvo nityatā tasya svamativikalpenaiva[12] nityatā nānityatā bhāvaḥ | tat kasya hetor yaduta svayam avināśitvād anityatāyāḥ | iha mahāmate sarvabhāvānām abhāvo ’nityatāyāḥ kāryam na cānityatām antareṇa sarvabhāvābhāva upalabhyate daṇḍaśilāmudgarānyatarabhedyabhedakavat | anyonyāviśeṣadarśanaṃ dṛṣṭam ato ’nityatā kāraṇaṃ sarvabhāvābhāvaḥ kāryam na ca kāryakāraṇayor viśeṣo ’sti iyam anityatedaṃ kāryam iti | aviśeṣāt kāryakāraṇayor nityāḥ sarvabhāvā ahetukatvād bhāvasya | sarvabhāvābhāvo hi mahāmate ahetukaḥ | na ca bālapṛthagjanā avabudhyante | na ca kāraṇaṃ visadṛśaṃ kāryaṃ janayati | atha janayet teṣām anityatā sarvabhāvānāṃ visadṛśaṃ kāryaṃ syāt kāryakāraṇavibhāgo na syāt | dṛṣṭaś ca kāryakāraṇavibhāgas teṣām | yadi vānityatābhāvaḥ syāt kriyāhetubhāvalakṣaṇapatitaś ca syād ekabhāvena vā parisamāptaḥ syāt sarvabhāveṣu | kriyāhetubhāvalakṣaṇapatitatvāc ca svayam evānityatā nityā[13] syād anityatvādayaḥ[14] sarvabhāvā nityāḥ syur nityā eva bhaveyuḥ ||
【求译】“大慧!性无常者,是自心妄想非常无常性。所以者何?谓无常自性不坏。大慧!此是一切性无性无常事。除无常,无有能令一切法性无性者,如杖瓦石破坏诸物。现见各各不异是性无常事。非作所作有差别,此是无常,此是事。作所作无异者,一切性常,无因性。大慧!一切性无性有因,非凡愚所知。非因不相似事生。若生者,一切性悉皆无常,是不相似事,作所作无有别异,而悉见有异。若性无常者,堕作因性相。若堕者,一切性不究竟。一切性作因相堕者,自无常,应无常。无常无常故,一切性不无常,应是常。
【菩译】“复次,大慧!外道分别无常之法,言有于物,彼诸外道自心虚妄分别无常常非无常,以有物故。何以故?自体不灭故,自体不灭者,无常之体常不灭故。大慧!若无常法是有物者应生诸法,以彼无常能作因故。大慧!若一切法不离无常者,诸法有无一切应见。何以故?如杖木瓦石,能破可破之物悉皆破坏,见彼种种异异相故,是故无常因一切法无法,亦非因亦非果。大慧!复有诸过,以彼因果无差别故;而不得言此是无常而彼是果,以因果差别故;不得言一切法常,以一切法无因故。大慧!诸法有因,而诸凡夫不觉不知,异因不能生异果故。大慧!若异因能生异果者,因异应生一切诸法,若尔复更有过,应因果差别而见差别。大慧!若其无常是有物者,应同因体所作之事;复更有过,于一法中即应具足一切诸法,以同一切所作,因果业相无差故;复更有过,自有无常,无常有无常体故;复更有过,一切诸法无常应常故;
【实译】“有物无常义[15],有物无常者,谓于非常非无常处,自生分别。其义云何?彼立无常自不灭坏,能坏诸法。若无无常坏一切法,法终不灭,成于无有,如杖搥瓦石能坏于物而自不坏,此亦如是。大慧!现见无常与一切法,无有能作所作差别,云此是无常,此是所作。无差别故,能作所作应俱是常,不见有因,能令诸法成于无故。大慧!诸法坏灭,实亦有因,但非凡愚之所能了。大慧!异因不应生于异果。若能生者,一切异法应并相生,彼法此法能生所生应无有别。现见有别,云何异因生于异果?大慧!若无常性是有法者,应同所作,自是无常。自无常故,所无常法皆应是常。
atha sarvabhāvāntargatānityatā tena tryadhvapatitā syāt | tatra yad atītaṃ rūpaṃ tat tena saha vinaṣṭam anāgatam api notpannaṃ rūpānutpatti tayā vartamānenāpi rūpeṇa sahābhinnalakṣaṇam | rūpaṃ ca bhūtānāṃ saṃniveśaviśeṣo bhūtānāṃ bhautikasvabhāvo na vinaśyate anyānanyavivarjitatvāt sarvatīrthakarāṇām avināśāt sarvabhūtānāṃ sarvaṃ tribhavaṃ bhūtabhautikaṃ yatrotpādasthitivikāraḥ prajñapyate | kim anyad anityaṃ bhūtabhautikavinirmuktaṃ yasyānityatā kalpyate tīrthakarair bhūtāni ca na pravartante na nivartante svabhāvalakṣaṇābhiniveśāt ||
【求译】“若无常入一切性者,应堕三世。彼过去色与坏俱。未来不生,色不生故。现在色与坏相俱。色者,四大积集差别。四大及造色自性不坏,离异不异故。一切外道一切四大不坏。一切三有、四大及造色,在所知有生灭。离四大造色,一切外道于何所思维无常?四大不生,自性相不坏故。
【菩译】“复更有过,若其无常同诸法者堕三世法。大慧!过去色同无常故已灭,未来法未生,以同色无常故不生;现在有法不离于色,以色与彼诸大相,依五大依尘,是故不灭,以彼彼不相离故。大慧!一切外道不灭诸大,三界依大依微尘等,是故依彼法说生住灭。
【实译】“大慧!若无常性住诸法中,应同诸法堕于三世。与过去色同时已灭,未来不生,现在俱坏。一切外道计四大种体性不坏。色者,即是大种差别。大种造色,离异不异故,其自性亦不坏灭。大慧!三有之中能造所造,莫不皆是生、住、灭相,岂更别有无常之性,能生于物而不灭耶?
tatra prārambhavinivṛttir nāmānityatā na punar bhūtāni bhūtāntaramārabhante parasparavilakṣaṇasvalakṣaṇān na viśeṣaḥ prārabhyate | tad aviśeṣāt teṣām apunarārambhād dvidhāyogād anārambhasyānityatā buddhayo bhavanti ||
【求译】“离始造无常者。非四大复有异四大,各各异相自相故。非差别可得,彼无差别。斯等不更造,二方便不作。当知是无常。
【菩译】“大慧!离于此法更无四大诸尘等法,以彼外道虚妄分别离一切法更有无常,是故外道说言诸大不生不灭,以自体相常不灭故,是故彼说发起作事中间不作名为无常。诸大更有发起诸大,无彼彼异相同相不生灭法,以见诸法不生灭故,而于彼处生无常智。
【实译】“始造即舍无常者。非大种互造大种,以各别故。非自相造,以无异故。非复共造,以乖离故。当知非是始造无常。
tatra saṃsthānavinivṛttir nāmānityatā yaduta na bhūtabhautikaṃ vinaśyatyā pralayāt | pralayo nāma mahāmate ā paramāṇoḥ pravicayaparīkṣā vināśo bhūtabhautikasya saṃsthānasyānyathā bhūtadarśanād dīrghahrasvānulabdhir na paramāṇubhūteṣu vināśād bhūtānāṃ saṃsthānavinivṛttidarśanāt sāṃkhyavāde prapatanti ||
【求译】“彼形处坏无常者。谓四大及造色不坏,至竟不坏。大慧!竟者,分析乃至微尘观察坏。四大及造色形处异见,长短不可得,非四大。四大不坏,形处坏现,堕在数论。
【菩译】“大慧!何者名为形相休息无常?谓能造所造形相,见形相异如长短,非诸大灭而见诸大形相转变,彼人堕在僧佉法中。
【实译】“形状坏无常者。此非能造及所造坏,但形状坏。其义云何?谓分析[16]色乃至微尘,但灭形状长短等见,不灭能造所造色体。此见堕在数论之中。
tatra saṃsthānānityatā nāma yaduta yasya rūpam evānityaṃ tasya saṃsthānasyānityatā na bhūtānām | atha bhūtānām anityatā syāl lokasaṃvyavahārābhāvaḥ syāl lokasaṃvyavahārābhāvāl lokāyatikadṛṣṭipatitaḥ syād vāgmātratvāt sarvabhāvānām | na punaḥ svalakṣaṇotpattidarśanāt ||
【求译】“色即无常者。谓色即是无常。彼则形处无常,非四大。若四大无常者,非俗数言说。世俗言说非性者,则堕世论。见一切性但有言说,不见自相生。
【菩译】“大慧!复形相无常者,谓何等人即色名无常,彼人见于形相无常,而非诸大是无常法;若诸大无常,则诸世间一切不得论说世事;若论世事,堕卢迦耶陀邪见朋党,以说一切诸法唯名,复见诸法自体相生。
【实译】“色即是无常者。谓此即是形状无常,非大种性。若大种性亦无常者,则无世事。无世事者,当知则堕卢迦耶见。以见一切法自相生,唯有言说故。
tatra vikārānityatā nāma yaduta rūpasyānyathābhūtadarśanaṃ na bhūtānāṃ suvarṇasaṃsthānabhūṣaṇavikāradarśanavat | na suvarṇaṃ bhāvādvinaśyati[17] kiṃ tu bhūṣaṇasaṃsthānavināśo bhavati ||
【求译】“转变无常者。谓色异性现,非四大。如金作庄严具,转变现,非金性坏,但庄严具处所坏。如是余性转变等亦如是。
【菩译】“大慧!转变无常者,谓见诸色种种异相,非诸大转变,譬如见金作庄严具形相转变金体不异,余法转变亦复如是。
【实译】“转变无常者。谓色体变,非大种变。譬如以金作庄严具,严具有变,而金无改。此亦如是。
ye cānye vikārapatitā evamādyādibhiḥ prakārais tīrthakarair anityatādṛṣṭir vikalpyate | bhūtāni hi dahyamānāny agninā svalakṣaṇatvān na dahyante ’nyonyataḥ svalakṣaṇavigamān mahābhūtabhautikabhāvocchedaḥ syāt ||
【求译】“如是等种种外道无常见妄想。火烧四大时,自相不烧。各各自相相坏者,四大造色应断。
【菩译】“大慧!如是外道虚妄分别见法无常,火不烧诸大,自体不烧,以彼诸大自体差别故。大慧!诸外道说若火能烧诸大者,则诸大断灭是故不烧。
【实译】“大慧!如是等种种外道,虚妄分别见无常性。彼作是说,火不能烧诸火自相,但各分散。若能烧者,能造所造则皆断灭。
mama tu mahāmate na nityā nānityā | tat kasya hetor yaduta bāhyabhāvānabhyupagamāt tribhavacittamātropadeśād vicitralakṣaṇānupadeśān na pravartate na nivartate mahābhūtasaṃniveśaviśeṣo na bhūtabhautikatvād vikalpasya dvidhā pravartate grāhyagrāhakālakṣaṇatā vikalpasya pravṛttidvayaparijñānād bāhyabhāvābhāvadṛṣṭivigamāt svacittamātrāvabodhād vikalpo vikalpābhisaṃskāreṇa pravartate nānabhisaṃskurvataḥ | cittavikalpabhāvābhāvavigamāl laukikalokottaratamānāṃ sarvadharmāṇāṃ na nityatā nānityatā svacittadṛśyamātrān avabodhāt kudṛṣṭyāntadvayapatitayā saṃtatyā sarvatīrthakaraiḥ svavikalpān avabodhāt kathā puruṣair[18] asiddhapūrvair anityatā kalpyate | trividhaṃ ca mahāmate sarvatīrthakaralaukikalokottaratamānāṃ sarvadharmāṇāṃ lakṣaṇaṃ vāgvikalpaviniḥsṛtānām na ca bālapṛthagjanā avabudhyante ||
【求译】“大慧!我法起非常非无常。所以者何?谓外性不决定故。唯说三有微心,不说种种相有生有灭、四大合会差别、四大及造色故。妄想二种事摄所摄。知二种妄想,离外性无性二种见,觉自心现量。妄想者,思想作行生,非不作行。离心性无性妄想,世间、出世间、上上一切法非常非无常。不觉自心现量,堕二边恶见相续,一切外道不觉自妄想。此凡夫无有根本。谓世间、出世间、上上法从说妄想生,非凡愚所觉。”
【菩译】“大慧!我说大及诸尘非常非无常。何以故?我不说外境界有故,我说三界但是自心,不说种种诸相是有,是故说言不生不灭,唯是四大因缘和合,非大及尘是实有法,以虚妄心分别二种可取能取法,如实能知二种分别,是故离外有无见相,唯是自心分别作业,而名为生而业不生,以离有无分别心故。大慧!何故非常非不常?以有世间及出世间上上诸法,是故不得说言是常。何故非无常?以能觉知唯是自心分别见故,是故非无常。而诸外道堕在邪见执著二边,不知自心虚妄分别,非诸圣人分别无常。大慧!一切诸法总有三种,何等为三?一者、世间法相,二者、出世间法相,三者、出世间上上胜法相,以依言语种种说法,而诸凡夫不觉不知。”
【实译】“大慧!我说诸法非常无常。何以故?不取外法故,三界唯心故,不说诸相故,大种性处种种差别不生不灭故,非能造所造故,能取所取二种体性一切皆从分别起故,如实而知二取性故,了达唯是自心现故,离外有无二种见故,离有无见则不分别能所造故。大慧!世间、出世间及出世间上上诸法,唯是自心,非常非无常。不能了达,堕于外道二边恶见。大慧!一切外道不能解了此三种法,依自分别而起言说,著无常性。大慧!此三种法所有语言分别境界,非诸凡愚之所能知。”
tatredam ucyate |
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊重说颂言:
prārambhavinivṛttiṃ ca saṃsthānasyānyathātvatām |
bhāvam anityatāṃ rūpaṃ tīrthyāḥ kalpenti mohitāḥ || 118 ||
【求译】远离于始造,及与形处异,
性与色无常,外道愚妄想。
【菩译】远离于始造,及与形相异;
无常名有物,外道妄分别。
【实译】始造即便舍,形状有转变,
色物等无常,外道妄分别。
bhāvānāṃ nāsti vaināśaṃ[19] bhūtā bhūtātmanā sthitāḥ |
nānādṛṣṭinimagnās te tīrthyāḥ kalpenti nityatām || 119 ||
【求译】诸性无有坏,大大自性住,
外道无常想,没在种种见。
【菩译】诸法无有灭,诸大自性住;
堕于种种见,外道说无常。
【实译】诸法无坏灭,诸大自性住,
外道种种见,如是说无常。
kasyacin na hi tīrthyasya vināśo na ca saṃbhavaḥ |
bhūtā bhūtātmanā nityāḥ kasya kalpenty anityatām || 120 ||
【求译】彼诸外道等,无若生若灭,
大大性自常,何谓无常想?
【菩译】彼诸外道说,诸法不生灭;
诸大体自常,何等法无常?
【实译】彼诸外道众,皆说不生灭,
诸大性自常,谁是无常法?
cittamātram idaṃ sarvaṃ dvidhā cittaṃ pravartate |
grāhyagrāhakabhāvena ātmātmīyaṃ na vidyate || 121 ||
【求译】一切唯心量,二种心流转,
摄受及所摄,无有我我所。
【菩译】一切世唯心,而心见二境;
可取能取法,我我所法无。
【实译】能取及所取,一切唯是心,
二种从心现,无有我我所。
brahmādisthānaparyantaṃ cittamātraṃ vadāmy aham |
cittamātravinirmuktaṃ brahmādir nopalabhyate || 122 ||
【求译】梵天为树根,枝条普周遍,
如是我所说,唯是彼心量。
【菩译】三界上下法,我说皆是心;
离于诸心法,更无有可得。
【实译】梵天等诸法,我说唯是心,
若离于心者,一切不可得。
iti laṅkāvatāre mahāyānasūtre ’nityatāparivartas tṛtīyaḥ ||
【黄译】以上是《大乘入楞伽经》中第三《无常品》
经文分段
注释
- ↑ N go‘śvavat; V gośvavat.
- ↑ 原字作“义”,依《高丽大藏经》改为“养”字。
- ↑ N māyāsvapna°; V māyāsva°.
- ↑ N ucyatai.
- ↑ N svapnakeśoṇḍukaṃ.
- ↑ N māyāgandharvaṃ.
- ↑ N ’nyonyaḥ.
- ↑ N janyam.
- ↑ N kaścic chaṅkalāyāḥ.
- ↑ 原字作“为”,依《高丽大藏经》改为“是”字。
- ↑ 黄注:这两行与第112颂意义相同,据《中华大藏经》校勘记,“《资》、《碛》、《南》、《径》、《请》无”,可删。
- ↑ N svamativikalpe naiva.
- ↑ N evānityatānityā;V evānityatā nityā.
- ↑ N anityatvādayāḥ.
- ↑ 黄注:按照现存梵本和求译,可以认为“有物无常义”是衍文,因为与紧接的“有物无常者”语义重复。
- ↑ 原字作“柝”,依《高丽大藏经》改为“析”字。
- ↑ N suvarṇabhāvādvinaśyati;V suvarṇaṃ bhāvādvinaśyati.
- ↑ N kathā puruṣair;V kathāpuruṣair.
- ↑ V vai nāśaṃ.