L2:无常品第三之余
L2:无常品第三之余
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat | deśayatu me bhagavāṃs tathāgato ’rhan samyaksaṃbuddhaḥ svabuddhabuddhatām yenāhaṃ cānye ca bodhisattvā mahāsattvās tathāgatasvakuśalā svamātmānaṃ parāṃś cāvabodhayeyuḥ | bhagavān āha | tena hi mahāmate tvam eva paripṛccha | yathā te kṣamate tathā visarjayiṣyāmi | mahāmatir āha | kiṃ punar bhagavaṃs tathāgato ’rhan samyaksaṃbuddho ’kṛtakaḥ kṛtakaḥ kāryaṃ kāraṇaṃ lakṣyaṃ lakṣaṇam abhidhānam abhidheyaṃ buddhir boddhavya evam ādyaiḥ padaniruktaiḥ kiṃ bhagavān anyo ’nanyaḥ ||
【求譯】爾時大慧菩薩白佛言:“世尊,唯願爲說三藐三佛陀,我及餘菩薩摩訶薩善於如來自性自覺覺他。”佛告大慧:“恣所欲問。我當爲汝隨所問說。”大慧白佛言:“世尊,如來、應供、等正覺爲作耶?爲不作耶?爲事耶?爲因耶?爲相耶?爲所相耶?爲說耶?爲所說耶?爲覺耶?爲所覺耶?如是等辭句爲異爲不異?”
【菩譯】爾時聖者大慧菩薩白佛言:“世尊!如來、應、正遍知,惟願演說自身所證內覺知法,以何等法名爲法身?我及一切諸菩薩等,善知如來法身之相,自身及他俱入無疑。”佛告大慧菩薩言:“善哉!善哉!善哉大慧!汝有所疑隨意所問,爲汝分別。”大慧白佛言:“善哉世尊!唯然受敎。”卽白佛言:“世尊!如來、應、正遍知法身者,爲作法耶非作法耶?爲是因耶爲是果耶?爲能見耶爲所見耶?爲是說耶爲可說耶?爲是智耶智所覺耶?如是等辭句,如來法身爲異耶爲不異耶?”
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願爲我說如來、應、正等覺自覺性,令我及諸菩薩摩訶薩而得善巧,自悟悟他。”佛言:“大慧!如汝所問,當爲汝說。”大慧言:“唯!世尊,如來、應供、正等覺爲作非作,爲果非因,爲相所相,爲說所說,爲覺所覺?如是等爲異不異?”
【求译】尔时大慧菩萨白佛言:“世尊,唯愿为说三藐三佛陀,我及余菩萨摩诃萨善于如来自性自觉觉他。”佛告大慧:“恣所欲问。我当为汝随所问说。”大慧白佛言:“世尊,如来、应供、等正觉为作耶?为不作耶?为事耶?为因耶?为相耶?为所相耶?为说耶?为所说耶?为觉耶?为所觉耶?如是等辞句为异为不异?”
【菩译】尔时圣者大慧菩萨白佛言:“世尊!如来、应、正遍知,惟愿演说自身所证内觉知法,以何等法名为法身?我及一切诸菩萨等,善知如来法身之相,自身及他俱入无疑。”佛告大慧菩萨言:“善哉!善哉!善哉大慧!汝有所疑随意所问,为汝分别。”大慧白佛言:“善哉世尊!唯然受教。”即白佛言:“世尊!如来、应、正遍知法身者,为作法耶非作法耶?为是因耶为是果耶?为能见耶为所见耶?为是说耶为可说耶?为是智耶智所觉耶?如是等辞句,如来法身为异耶为不异耶?”
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说如来、应、正等觉自觉性,令我及诸菩萨摩诃萨而得善巧,自悟悟他。”佛言:“大慧!如汝所问,当为汝说。”大慧言:“唯!世尊,如来、应供、正等觉为作非作,为果非因,为相所相,为说所说,为觉所觉?如是等为异不异?”
bhagavān āha | na mahāmate tathāgato ’rhan samyaksaṃbuddha evam ādyaiḥ padaniruktair akṛtako na kṛtakaṃ na kāryaṃ na kāraṇam | tat kasya hetor yaduta ubhayadoṣaprasaṅgāt | yadi hi mahāmate tathāgataḥ kṛtakaḥ syāt anityatvaṃ syāt | anityatvāt sarvaṃ hi kāryaṃ tathāgataḥ syāt | aniṣṭaṃ caitan mama cānyeṣāṃ ca tathāgatānām | athākṛtakaḥ syād alabdhātmakatvāt samudāgatasaṃbhāravaiyarthyaṃ syāc chaśaviṣāṇavad vandhyāputratulyaś ca syād akṛtakatvāt | yac ca mahāmate na kāryaṃ na kāraṇaṃ tan na san nāsat | yac ca na san nāsat tac cātuṣkoṭikabāhyam | cātuṣkoṭikaṃ ca mahāmate lokavyavahāraḥ | yac ca cātuṣkoṭikabāhyaṃ tad vāgmātraṃ prasajyate vandhyāputravat | vandhyāputro hi mahāmate vāgmātraṃ na cātuṣkoṭikapatitaḥ | apatitatvād apramāṇaṃ viduṣām | evaṃ sarvatathāgatapadārthā vidvadbhiḥ pratyavagantavyāḥ | yad apy uktaṃ mayā nirātmānaḥ sarvadharmā iti tasyāpy arthaṃ niboddhavyaṃ mahāmate | nirātmabhāvo mahāmate nairātmyam | svātmanā sarvadharmā vidyante na parātmanā gośvavat[1] | tadyathā mahāmate na gobhāvo ’śvātmako na cāśvabhāvo gavātmako na san nāsat na ca tau svalakṣaṇato na vidyete eva tau svalakṣaṇataḥ evam eva mahāmate sarvadharmā na ca svalakṣaṇena na saṃvidyante | vidyanta eva | tena ca bālapṛthagjanair nirātmārthatāvabudhyate vikalpam upādāya na tv avikalpam | evaṃ śūnyānutpādāsvābhāvyaṃ sarvadharmāṇāṃ pratyavagantavyam | evaṃ skandhebhyo nānyo nānanyastathāgataḥ | yady ananyaḥ skandhebhyaḥ syād anityaḥ syāt kṛtatvāt skandhānām | athānyaḥ syād dvaye saty anyathā bhavati goviṣāṇavat ||
【求譯】佛告大慧:“如來、應供、等正覺於如是等辭句非事非因。所以者何?俱有過故。大慧!若如來是事者,或作,或無常。無常故,一切事應是如來,我及諸佛皆所不欲。若非所作者,無所得故,方便則空,同於兎角、般大之子,以無所有故。大慧!若無事無因者,則非有非無。若非有非無,則出於四句。四句者是世間言說。若出四句者,則不墮四句。不墮故,智者所取。一切如來句義亦如是,慧者當知。如我所說一切法無我,當知此義。無我性是無我。一切法有自性,無他性,如牛馬。大慧!譬如非牛馬性馬牛性,其實非有非無,彼非無自相。如是,大慧!一切諸法非無自相,有自相。但非無我愚夫之所能知,以妄想故。如是一切法空、無生、無自性,當如是知。如是如來與陰非異非不異。若不異陰者,應是無常。若異者,方便則空。若二者應有異,如牛角。
【菩譯】佛告大慧:“如來、應、正遍知法身之相,如是辭句等,非作法非不作法非因非果。何以故?以二邊有過故。大慧!若言如來是作法者是則無常,若無常者一切作法應是如來,而佛、如來、應、正遍知不許此法。大慧!若如來法身非作法者則是無身,言有修行無量功德一切行者則是虛妄。大慧!若不作者應同兎角石女兒等,以無作因亦無身故。大慧!若法非因非果非有非無,而彼法體離四種相。大慧!彼四種法名世間言說。大慧!若法離於四種法者,彼法但有名字如石女兒。大慧!石女兒等惟是名字章句之法,說同四法,若墮四法者則智者不取,如是一切問如來句,智者應知。”佛復告大慧:“我說一切諸法無我,汝當諦聽無我之義。夫無我者,內身無我是故無我。大慧!一切諸法自身爲有他身爲無,如似牛馬。大慧!譬如牛身非是馬身,馬亦非牛,是故不得言有言無,而彼自體非是無耶。大慧!一切諸法亦復如是,非無體相有自體相,愚癡凡夫不知諸法無我體相,以分別心非不分別心。大慧!如是一切法空一切法不生,一切法無體相亦爾。大慧!如來法身亦復如是,於五陰中非一非異。大慧!如來法身五陰一者則是無常,以五陰是所作法故。大慧!如來法身五陰異者則有二法,不同體相,如牛二角相似不異,見有別體長短似異。
【實譯】佛言:“大慧!如來、應、正等覺,非作非非作,非果非因,非相非所相,非說非所說,非覺非所覺。何以故?俱有過故。大慧!若如來是作,則是無常。若是無常,一切作法應是如來,我及諸佛皆不忍可。若非作法,則無體性,所修方便悉空無益,同於兎角、石女之子,非作因成故。若非因非果,則非有非無。若非有非無,則超過四句。言四句者,但隨世間而有言說。若超過四句,惟有言說,則如石女兒。大慧!石女兒者,惟有言說,不墮四句。以不墮故,不可度量。諸有智者,應如是知如來所有一切句義。大慧!如我所說諸法無我,以諸法中無有我性,故說無我,非是無有諸法自性。如來句義應知亦然。大慧!譬如牛無馬性,馬無牛性,非無自性。一切諸法亦復如是,無有自相,而非有卽有,非諸凡愚之所能知。何故不知?以分別故。一切法空,一切法無生,一切法無自性,悉亦如是。大慧!如來與蘊非異非不異。若不異者,應是無常,五蘊諸法是所作故。若異者,如牛二角,有異不異。
【求译】佛告大慧:“如来、应供、等正觉于如是等辞句非事非因。所以者何?俱有过故。大慧!若如来是事者,或作,或无常。无常故,一切事应是如来,我及诸佛皆所不欲。若非所作者,无所得故,方便则空,同于兔角、般大之子,以无所有故。大慧!若无事无因者,则非有非无。若非有非无,则出于四句。四句者是世间言说。若出四句者,则不堕四句。不堕故,智者所取。一切如来句义亦如是,慧者当知。如我所说一切法无我,当知此义。无我性是无我。一切法有自性,无他性,如牛马。大慧!譬如非牛马性马牛性,其实非有非无,彼非无自相。如是,大慧!一切诸法非无自相,有自相。但非无我愚夫之所能知,以妄想故。如是一切法空、无生、无自性,当如是知。如是如来与阴非异非不异。若不异阴者,应是无常。若异者,方便则空。若二者应有异,如牛角。
【菩译】佛告大慧:“如来、应、正遍知法身之相,如是辞句等,非作法非不作法非因非果。何以故?以二边有过故。大慧!若言如来是作法者是则无常,若无常者一切作法应是如来,而佛、如来、应、正遍知不许此法。大慧!若如来法身非作法者则是无身,言有修行无量功德一切行者则是虚妄。大慧!若不作者应同兔角石女儿等,以无作因亦无身故。大慧!若法非因非果非有非无,而彼法体离四种相。大慧!彼四种法名世间言说。大慧!若法离于四种法者,彼法但有名字如石女儿。大慧!石女儿等唯是名字章句之法,说同四法,若堕四法者则智者不取,如是一切问如来句,智者应知。”佛复告大慧:“我说一切诸法无我,汝当谛听无我之义。夫无我者,内身无我是故无我。大慧!一切诸法自身为有他身为无,如似牛马。大慧!譬如牛身非是马身,马亦非牛,是故不得言有言无,而彼自体非是无耶。大慧!一切诸法亦复如是,非无体相有自体相,愚痴凡夫不知诸法无我体相,以分别心非不分别心。大慧!如是一切法空一切法不生,一切法无体相亦尔。大慧!如来法身亦复如是,于五阴中非一非异。大慧!如来法身五阴一者则是无常,以五阴是所作法故。大慧!如来法身五阴异者则有二法,不同体相,如牛二角相似不异,见有别体长短似异。
【实译】佛言:“大慧!如来、应、正等觉,非作非非作,非果非因,非相非所相,非说非所说,非觉非所觉。何以故?俱有过故。大慧!若如来是作,则是无常。若是无常,一切作法应是如来,我及诸佛皆不忍可。若非作法,则无体性,所修方便悉空无益,同于兔角、石女之子,非作因成故。若非因非果,则非有非无。若非有非无,则超过四句。言四句者,但随世间而有言说。若超过四句,唯有言说,则如石女儿。大慧!石女儿者,唯有言说,不堕四句。以不堕故,不可度量。诸有智者,应如是知如来所有一切句义。大慧!如我所说诸法无我,以诸法中无有我性,故说无我,非是无有诸法自性。如来句义应知亦然。大慧!譬如牛无马性,马无牛性,非无自性。一切诸法亦复如是,无有自相,而非有即有,非诸凡愚之所能知。何故不知?以分别故。一切法空,一切法无生,一切法无自性,悉亦如是。大慧!如来与蕴非异非不异。若不异者,应是无常,五蕴诸法是所作故。若异者,如牛二角,有异不异。
tatra sādṛśyadarśanād ananyatvaṃ hrasvadīrghadarśanād anyatvaṃ sarvabhāvānām | dakṣiṇaṃ hi mahāmate goviṣāṇaṃ vāmasyānyad bhavati vāmam api dakṣiṇasya | evaṃ hrasvadīrghatvayoḥ parasparataḥ | evaṃ varṇavaicitryataś ca | ataś cāparasparato ’nyaḥ | na cānyastathāgataḥ skandhadhātvāyatanebhyaḥ | evaṃ vimokṣāt tathāgato nānyo nānanyaḥ | tathāgata eva mokṣaśabdena deśyate | yady anyaḥ syān mokṣāt tathāgato rūpalakṣaṇayuktaḥ syāt | rūpalakṣaṇayuktatvād anityaḥ syāt | athānanyaḥ syāt prāptilakṣaṇavibhāgo na syād yoginām | dṛṣṭaś ca mahāmate vibhāgo yogibhiḥ | ato nānyo nānanyaḥ | evaṃ jñānaṃ jñeyān nānyan nānanyat | yad dhi mahāmate na nityaṃ nānityaṃ na kāryaṃ na kāraṇaṃ na saṃskṛtaṃ nāsaṃskṛtaṃ na buddhir na boddhavyaṃ na lakṣyaṃ na lakṣaṇaṃ na skandhā na skandhebhyo ’nyat nābhidheyaṃ nābhidhānaṃ naikatvānyatvobhayatvānubhayatvasaṃbaddham tat sarvapramāṇavinivṛttam | yat sarvapramāṇavinivṛttaṃ tad vāṅmātraṃ saṃpadyate | yad vāṅmātraṃ tad anutpannam | yad anutpannaṃ tad aniruddham | yad aniruddhaṃ tad ākāśasamam | ākāśaṃ ca mahāmate na kāryaṃ na kāraṇam | yac ca na kāryaṃ na kāraṇaṃ tan nirālambyam | yan nirālambyaṃ tat sarvaprapañcātītam | yat sarvaprapañcātītaṃ sa tathāgataḥ | etad dhi mahāmate samyaksaṃbuddhatvam | eṣā sā buddhabuddhatā sarvapramāṇendriyavinivṛttā ||
【求譯】“相似故不異,長短差別故有異。一切法亦如是。大慧!如牛右角異左角,左角異右角,如是長短、種種色各各異。大慧!如來於陰、界、入非異非不異。如是如來解脫非異非不異。如是如來以解脫名說。若如來異解脫者,應色相成。色相成故,應無常。若不異者,修行者得相,應無分別。而修行者見分別。是故,非異非不異。如是智及爾炎非異非不異。大慧!智及爾炎非異非不異者,非常非無常,非作非所作,非有爲非無爲,非覺非所覺,非相非所相,非陰非異陰,非說非所說,非一非異,非俱非不俱。非一非異,非俱非不俱故,悉離一切量(見聞覺識識名爲量)。離一切量則無言說。無言說則無生。無生則無滅。無滅則寂滅。寂滅則自性涅槃。自性涅槃則無事無因。無事無因則無攀緣。無攀緣則出過一切虛僞。出過一切虛僞則是如來。如來則是三藐三佛陀。大慧!是名三藐三佛陀。佛陀者,離一切根、量。”
【菩譯】“大慧!若如是一切諸法應無異相而有異相,如牛左角異右角、右角異左角,如是長短相待各別,如色種種彼此差別。大慧!如是如來法身之相,於五陰中不可說一不可說異,於解脫中不可說一不可說異,於涅槃中不可說一不可說異,如是依解脫故,說名如來法身之相。大慧!若如來法身異解脫者,則同色相則是無常,若如來法身不異解脫者,則無能證所證差別。大慧!而修行者則見能證及於所證,是故非一。大慧!如是知於可知境界非一非異。大慧!若法非常非無常,非因非果,非有爲非無爲,非覺非不覺,非能見非可見,非離陰、界、入非卽陰、界、入,非名非境界,非一非異,非俱非不俱,非相續非不相續,過一切諸法,若過諸法但有其名,若但有名彼法不生,以不生故彼法不滅,以不滅故彼法則如虛空平等。大慧!虛空非因非果,若法非因非果者,彼法則爲不可觀察;不可觀察者,彼法過諸一切戲論;若過一切諸戲論者,名如來法身。大慧!是名如來、應、正遍知法身之相,以過一切諸根境界故。”
【實譯】“互相似故不異,長短別故有異。如牛右角異左,左角異右,長短不同,色相各別。然亦不異,如於蘊、於界、處等。一切法亦如是。大慧!如來者依解脫說。如來解脫非異非不異。若異者,如來便與色相相應。色相相應卽是無常。若不異者,修行者見應無差別,然有差別,故非不異。如是智與所知,非異非不異。若非異非不異,則非常非無常,非作非所作,非爲非無爲,非覺非所覺,非相非所相,非蘊非異蘊,非說非所說,非一非異,非俱非不俱。以是義故,超一切量。超一切量故,惟有言說。惟有言說故,則無有生。無有生故,則無有滅。無有滅故,則如虛空。大慧!虛空非作非所作。非作非所作故,遠離攀緣;遠離攀緣故,出過一切諸戲論法。出過一切諸戲論法,卽是如來。如來卽是正等覺體。正等覺者永離一切諸根境界。”
【求译】“相似故不异,长短差别故有异。一切法亦如是。大慧!如牛右角异左角,左角异右角,如是长短、种种色各各异。大慧!如来于阴、界、入非异非不异。如是如来解脱非异非不异。如是如来以解脱名说。若如来异解脱者,应色相成。色相成故,应无常。若不异者,修行者得相,应无分别。而修行者见分别。是故,非异非不异。如是智及尔炎非异非不异。大慧!智及尔炎非异非不异者,非常非无常,非作非所作,非有为非无为,非觉非所觉,非相非所相,非阴非异阴,非说非所说,非一非异,非俱非不俱。非一非异,非俱非不俱故,悉离一切量(见闻觉识识名为量)。离一切量则无言说。无言说则无生。无生则无灭。无灭则寂灭。寂灭则自性涅槃。自性涅槃则无事无因。无事无因则无攀缘。无攀缘则出过一切虚伪。出过一切虚伪则是如来。如来则是三藐三佛陀。大慧!是名三藐三佛陀。佛陀者,离一切根、量。”
【菩译】“大慧!若如是一切诸法应无异相而有异相,如牛左角异右角、右角异左角,如是长短相待各别,如色种种彼此差别。大慧!如是如来法身之相,于五阴中不可说一不可说异,于解脱中不可说一不可说异,于涅槃中不可说一不可说异,如是依解脱故,说名如来法身之相。大慧!若如来法身异解脱者,则同色相则是无常,若如来法身不异解脱者,则无能证所证差别。大慧!而修行者则见能证及于所证,是故非一。大慧!如是知于可知境界非一非异。大慧!若法非常非无常,非因非果,非有为非无为,非觉非不觉,非能见非可见,非离阴、界、入非即阴、界、入,非名非境界,非一非异,非俱非不俱,非相续非不相续,过一切诸法,若过诸法但有其名,若但有名彼法不生,以不生故彼法不灭,以不灭故彼法则如虚空平等。大慧!虚空非因非果,若法非因非果者,彼法则为不可观察;不可观察者,彼法过诸一切戏论;若过一切诸戏论者,名如来法身。大慧!是名如来、应、正遍知法身之相,以过一切诸根境界故。”
【实译】“互相似故不异,长短别故有异。如牛右角异左,左角异右,长短不同,色相各别。然亦不异,如于蕴、于界、处等。一切法亦如是。大慧!如来者依解脱说。如来解脱非异非不异。若异者,如来便与色相相应。色相相应即是无常。若不异者,修行者见应无差别,然有差别,故非不异。如是智与所知,非异非不异。若非异非不异,则非常非无常,非作非所作,非为非无为,非觉非所觉,非相非所相,非蕴非异蕴,非说非所说,非一非异,非俱非不俱。以是义故,超一切量。超一切量故,唯有言说。唯有言说故,则无有生。无有生故,则无有灭。无有灭故,则如虚空。大慧!虚空非作非所作。非作非所作故,远离攀缘;远离攀缘故,出过一切诸戏论法。出过一切诸戏论法,即是如来。如来即是正等觉体。正等觉者永离一切诸根境界。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌曰:
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊重说颂曰:
pramāṇendriyanirmuktaṃ na kāryaṃ nāpi kāraṇam |
buddhiboddhavyarahitaṃ lakṣyalakṣaṇavarjitam || 79 ||
【求譯】悉離諸根量,無事亦無因,
已離覺所覺,亦離相所相。
【菩譯】離諸法及根,非果亦非因;
已離覺所覺,離能見可見。
【實譯】出過諸根量,非果亦非因,
相及所相等,如是悉皆離。
【求译】悉离诸根量,无事亦无因,
已离觉所觉,亦离相所相。
【菩译】离诸法及根,非果亦非因;
已离觉所觉,离能见可见。
【实译】出过诸根量,非果亦非因,
相及所相等,如是悉皆离。
skandhān pratītya saṃbuddho na dṛṣṭaḥ kenacit kvacit |
yo na dṛṣṭaḥ kvacit kenacit kathaṃ tasya vibhāvanā || 80 ||
【求譯】陰緣等正覺,一異莫能見,
若無有見者,云何而分別?
【菩譯】諸緣及五陰,佛無有見法;
若無有見法,云何而分別?
【實譯】蘊緣與正覺,一異莫能見,
旣無有見者,云何起分別?
【求译】阴缘等正觉,一异莫能见,
若无有见者,云何而分别?
【菩译】诸缘及五阴,佛无有见法;
若无有见法,云何而分别?
【实译】蕴缘与正觉,一异莫能见,
既无有见者,云何起分别?
na kṛtako nākṛtako na kāryaṃ nāpi kāraṇam |
na ca skandhā na cāskandhā na cāpy anyatra saṃkarāt || 81 ||
【求譯】非作非不作,非事亦非因,
非陰不在陰,亦非有餘雜。
【菩譯】非作非不作,非因亦非果;
非陰非離陰,亦不在餘處。
【實譯】非作非非作,非因非非因,
非蘊非不蘊,亦不離餘物。
【求译】非作非不作,非事亦非因,
非阴不在阴,亦非有余杂。
【菩译】非作非不作,非因亦非果;
非阴非离阴,亦不在余处。
【实译】非作非非作,非因非非因,
非蕴非不蕴,亦不离余物。
na hi yo yena bhāvena kalpyamāno na dṛśyate |
na taṃ nasty eva gantavyaṃ dharmāṇām eva dharmatā || 82 ||
【求譯】亦非有諸性,如彼妄想見,
當知亦非無,此法法自爾。
【菩譯】何等心分別?分別不能見;
彼法非是無,諸法法自爾。
【實譯】非有一法體,如彼分別見,
亦復非是無,諸法性如是。
【求译】亦非有诸性,如彼妄想见,
当知亦非无,此法法自尔。
【菩译】何等心分别?分别不能见;
彼法非是无,诸法法自尔。
【实译】非有一法体,如彼分别见,
亦复非是无,诸法性如是。
astitvapūrvakaṃ nāsti asti nāstitvapūrvakam |
ato nāsti na gantavyam asti tvaṃ na ca kalpayet || 83 ||
【求譯】以有故有無,以無故有有,
若無不應受,若有不應想。
【菩譯】先有故言無,先無故言有;
是故不說無,亦不得說有。
【實譯】待有故成無,待無故成有,
無旣不可取,有亦不應說。
【求译】以有故有无,以无故有有,
若无不应受,若有不应想。
【菩译】先有故言无,先无故言有;
是故不说无,亦不得说有。
【实译】待有故成无,待无故成有,
无既不可取,有亦不应说。
ātmanairātmyasaṃmūḍhād dhoṣamātrāvalambinaḥ |
antadvayanimagnās te naṣṭā nāśenti bāliśān || 84 ||
【求譯】或於我非我,言說量留連,
沈溺於二邊,自壞壞世間。
【菩譯】迷於我無我,但著於音聲;
彼墮於二邊,妄說壞世間。
【實譯】不了我無我,但著於語言,
彼溺於二邊,自壞壞世間。
【求译】或于我非我,言说量留连,
沉溺于二边,自坏坏世间。
【菩译】迷于我无我,但著于音声;
彼堕于二边,妄说坏世间。
【实译】不了我无我,但著于语言,
彼溺于二边,自坏坏世间。
sarvadoṣavinirmuktaṃ yadā paśyanti man nayam |
tadā samyakprapaśyanti na te dūṣenti nāyakān || 85 ||
【求譯】解脫一切過,正觀察我通,
是名爲正觀,不毀大導師。
【菩譯】離諸一切過,則能見我法;
是名爲正見,不謗於諸佛。
【實譯】若能見此法,則離一切過,
是名爲正觀,不毀大導師。
【求译】解脱一切过,正观察我通,
是名为正观,不毁大导师。
【菩译】离诸一切过,则能见我法;
是名为正见,不谤于诸佛。
【实译】若能见此法,则离一切过,
是名为正观,不毁大导师。
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu me bhagavān deśayatu sugato yad deśanāpāṭhe bhagavatānirodhānutpādagrahaṇaṃ kṛtam | uktaṃ ca tvayā yathā tathāgatasyaitad adhivacanam anirodhānutpāda iti | tat kim ayaṃ bhagavan abhāvo ’nirodhānutpāda uta tathāgatasyaitat paryāyāntaram yad bhagavān evam āha | aniruddhā anutpannāś ca bhagavatā sarvadharmā deśyante sadasatpakṣādarśanāt | yady anutpannāḥ sarvadharmā iti bhagavan dharmagrahaṇaṃ na prāpnoty ajātatvāt sarvadharmāṇām | atha paryāyāntaram etat kasyacid dharmasya tad ucyatāṃ bhagavan | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | na hi mahāmate abhāvas tathāgato na ca sarvadharmāṇām anirodhānutpādagrahaṇam | na pratyayo ’pekṣitavyo na ca nirarthakam anutpādagrahaṇaṃ kriyate mayā | kiṃ tu mahāmate manomayadharmakāyasya tathāgatasyaitad adhivacanaṃ yatra sarvatīrthakaraśrāvakapratyekabuddhasaptabhūmipratiṣṭhitānāṃ ca bodhisattvānām aviṣayaḥ | so ’nutpādas tathāgatasya | etan mahāmate paryāyavacanam | tadyathā mahāmate indraḥ śakraḥ puraṃdaraḥ hastaḥ karaḥ pāṇis tanur dehaṃ śarīram pṛthivī bhūmir vasuṃdharā khamākāśaṃ gaganam | ity evam ādyānāṃ bhāvānām ekaikasya bhāvasya bahavaḥ paryāyavācakāḥ śabdā bhavanti vikalpitāḥ | na caiṣāṃ nāmabahutvād bhāvabahutvaṃ vikalpyate | na ca svabhāvo na bhavati | evaṃ mahāmate aham api sahāyāṃ lokadhātau tribhirnāmāsaṃkhyeyaśatasahasrair bālānāṃ śravaṇāvabhāsam āgacchāmi | taiś cābhilapanti mām na ca prajānanti tathāgatasyaite nāmaparyāyā iti | tatra kecin mahāmate tathāgatam iti māṃ saṃprajānanti | kecit svayaṃbhuvam iti | nāyakaṃ vināyakaṃ pariṇāyakaṃ buddham ṛṣiṃ vṛṣabhaṃ brahmāṇaṃ viṣṇum īśvaraṃ pradhānaṃ kapilaṃ bhūtāntam ariṣṭaneminaṃ somaṃ bhāskaraṃ rāmaṃ vyāsaṃ śukam indraṃ baliṃ varuṇam iti caike saṃjānanti | apare ‘nirodhānutpādaṃ śūnyatāṃ tathatāṃ satyatāṃ bhūtatāṃ bhūtakoṭiṃ dharmadhātuṃ nirvāṇaṃ nityaṃ samatām advayam anirodham animittaṃ pratyayaṃ buddhahetūpadeśaṃ vimokṣaṃ mārgasatyāni sarvajñaṃ jinaṃ manomayam iti caike saṃjānanti | evam ādibhir mahāmate paripūrṇaṃ tribhir nāmāsaṃkhyeyaśatasahasrair anūnair anadhikair ihānyeṣu ca lokadhātuṣu māṃ janāḥ saṃjānanta udakacandra ivāpraviṣṭanirgatam | na ca bālā avabudhyante dvayāntapatitayā saṃtatyā | atha ca satkurvanti gurukurvanti mānayanti pūjayanti ca māṃ padārthaniruktyakuśalā abhinnasaṃjñā na svanayaṃ prajānanti deśanārutapāṭhābhiniviṣṭāḥ | anirodhānutpādam abhāvaṃ kalpayiṣyanti na ca tathāgatanāmapadaparyāyāntaram indraśakrapuraṃ daraṃ na svanayapratyavasthānapāṭham adhimokṣanti yathārutārthapāṭhānusāritvāt sarvadharmāṇām | evaṃ ca mahāmate vakṣyanti te mohapuruṣā yathāruta evārtho ‘nanyo ’rtho rutāditi | tat kasya hetor yaduta arthasyāśarīratvād rutād anyo ’rtho na bhavati | kiṃ tu rutam evārtha iti rutasvabhāvāparijñānād avidagdhabuddhayaḥ | na tv evaṃ jñāsyanti mahāmate yathā rutamutpannapradhvaṃsy artho ’nutpannapradhvaṃsī | rutaṃ mahāmate akṣarapatitam artho ’nakṣarapatitaḥ | bhāvābhāvavivarjitatvād ajanmāśarīram | na ca mahāmate tathāgatā akṣarapatitaṃ dharmaṃ deśayanti | akṣarāṇāṃ sadasato ’nupalabdheḥ | anyatrākṣarapatitāśayaḥ punar mahāmate yo ’kṣarapatitaṃ dharmaṃ deśayati sa ca pralapati nirakṣaratvād dharmasya | ata etasmāt kāraṇān mahāmate uktaṃ deśanāpāṭhe mayānyaiś ca buddhabodhisattvaiḥ yathaikam apy akṣaraṃ tathāgatā nodāharanti na pratyāharantīti | tat kasya hetor yadutānakṣaratvād dharmāṇām | na ca nārthopasaṃhitam udāharanti | udāharanty eva vikalpam upādāya | anupādānān mahāmate sarvadharmāṇāṃ śāsanalopaḥ syāt | śāsanānāṃ lopāc ca buddhapratyekabuddhaśrāvakabodhisattvānām abhāvaḥ syāt | tad abhāvāt kiṃ kasya deśyeta | ata etasmāt kāraṇān mahāmate bodhisattvena mahāsattvena deśanāpāṭharutānabhiniviṣṭena bhavitavyam | sa vyabhicārī mahāmate deśanāpāṭhaḥ | sattvāśayapravṛttatvān nānādhimuktikānāṃ sattvānāṃ dharmadeśanā kriyate cittamanomanovijñānavyāvṛttyarthaṃ mayā anyaiś ca tathāgatair arhadbhiḥ samyaksaṃbuddhair na svapratyātmāryajñānādhigamapratyavasthānāt sarvadharmanirābhāsasvacittadṛśyamātrāvabodhād dvidhāvikalpasya vyāvṛttitaḥ | arthapratiśaraṇena mahāmate bodhisattvena mahāsattvena bhavitavyaṃ na vyañjanapratiśaraṇena | vyañjanānusārī mahāmate kulaputro vā kuladuhitā vā svātmānaṃ ca nāśayati parārthāṃś ca nāvabodhayati | kudṛṣṭipatitayā saṃtatyā svapakṣaṃ vibhrāmyate kutīrthakaiḥ sarvadharmabhūmisvalakṣaṇākuśalaiḥ padaniruktyanabhijñaiḥ ||
【求譯】爾時大慧菩薩復白佛言:“世尊,如世尊說修多羅攝受不生不滅。又世尊說不生不滅是如來異名。云何世尊爲無性故,說不生不滅,爲是如來異名?”佛告大慧:“我說一切法不生不滅,有無品不現。”大慧白佛言:“世尊,若一切法不生者,則攝受法不可得,一切法不生故。若名字中有法者,惟願爲說。”佛告大慧:“善哉善哉!諦聽!善思念之,吾當爲汝分別解說。”大慧白佛言:“唯然受敎。”佛告大慧:“我說如來非無性,亦非不生不滅攝一切法,亦不待緣故不生不滅,亦非無義。大慧!我說意生法身如來名號。彼不生者,一切外道、聲聞、緣覺、七住菩薩非其境界。大慧!彼不生卽如來異名。大慧!譬如因陀羅、釋迦、不蘭陀羅,如是等諸物,一一各有多名。亦非多名而有多性,亦非無自性。如是,大慧!我於此娑呵世界(娑呵譯言能忍),有三阿僧祇百千名號,愚夫悉聞,各說我名,而不解我如來異名。大慧!或有衆生知我如來者,有知一切智者,有知佛者,有知救世者,有知自覺者,有知導師者,有知廣導者,有知一切導者,有知仙人者,有知梵者,有知毘紐者,有知自在者,有知勝者,有知迦毘羅者,有知眞實邊者,有知月者,有知日者,有知生者,有知無生者,有知無滅者,有知空者,有知如如者,有知諦者,有知實際者,有知法性者,有知涅槃者,有知常者,有知平等者,有知不二者,有知無相者,有知解脫者,有知道者,有知意生者。大慧!如是等三阿僧祇百千名號不增不減,此及餘世界皆悉知我,如水中月,不出不入。彼諸愚夫不能知我,墮二邊故。然悉恭敬供養於我,而不善解知辭句義趣,不分別名,不解自通。計著種種言說章句,於不生不滅作無性想。不知如來名號差別,如因陀羅、釋迦、不蘭陀羅,不解自通,會歸終極,於一切法隨說計著。大慧!彼諸癡人作如是言:‘義如言說,義說無異。所以者何?謂義無身故。言說之外更無餘義,惟止言說。’大慧!彼惡燒智不知言說自性,不知言說生滅,義不生滅。大慧!一切言說墮於文字,義則不墮。離性非性故,無受生亦無身故。大慧!如來不說墮文字法,文字有無不可得故。除不墮文字。大慧!若有說言如來說墮文字法者,此則妄說,法離文字故。是故,大慧!我等諸佛及諸菩薩不說一字,不答一字。所以者何?法離文字故。非不饒益義說,言說者,衆生妄想故。大慧!若不說一切法者,敎法則壞。敎法壞者,則無諸佛、菩薩、緣覺、聲聞。若無者,誰說爲誰?是故,大慧!菩薩摩訶薩莫著言說,隨宜方便廣說經法。以衆生悕望煩惱不一故,我及諸佛爲彼種種異解衆生而說諸法,令離心、意、意識故,不爲得自覺聖智處。大慧!於一切法無所有覺自心現量,離二妄想。諸菩薩摩訶薩依於義,不依文字。若善男子善女人依文字者,自壞第一義,亦不能覺他,墮惡見相續而爲衆說,不善了知一切法、一切地、一切相,亦不知章句。
【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!惟願世尊爲我解說,惟願善逝爲我解說,如來處處說言諸法不生不滅。世尊復言不生不滅者,名如來法身,故言不生不滅。世尊!如來言不生不滅者,爲是無法故名不生不滅?爲是如來異名不生不滅?而佛如來常說,諸法不生不滅,以離建立有無法故。世尊!若一切法不生者,此不得言一切法,以一切法不生故,若依餘法有此名者,世尊應爲我說。”佛告大慧菩薩言:“善哉!善哉!善哉大慧!諦聽!諦聽!當爲汝說。”大慧菩薩白佛言:“善哉世尊!唯然受敎。”佛告大慧:“如來法身非是無物,亦非一切法不生不滅,亦不得言依因緣有,亦非虛妄說不生不滅。大慧!我常說言不生不滅者名意生身,如來法身非諸外道聲聞辟支佛境界故,住七地菩薩亦非境界。大慧!我言不生不滅者,卽如來異名。大慧!譬如釋提桓因、帝釋、王、不蘭陀羅,手爪、身體、地、浮彌、虛空、無礙,如是等種種名號名異義一,不依多名言有多體帝釋等耶。大慧!我亦如是,於娑婆世界中,三阿僧祇百千名號,凡夫雖說而不知是如來異名。大慧!或有衆生知如來者,有知自在者,有知一切智者,有知救世間者,有知爲導者,有知爲將者,有知爲勝者,有知爲妙者,有知世尊者,有知佛者,有知牛王者,有知師子者,有知仙人者,有知梵者,有知那羅延者,有知勝者,有知迦毘羅者,有知究竟者,有知阿利吒尼彌者,有知月者,有知日者,有知婆樓那者,有知毘耶娑者,有知帝釋者,有知力者,有知海者,有知不生者,有知不滅者,有知空者,有知眞如者,有知實際者,有知涅槃者,有知法界者,有知法性者,有知常者,有知平等者,有知不二者,有知無相者,有知緣者,有知佛體者,有知因者,有知解脫者,有知道者,有知實諦者,有知一切智者,有知意生身者。大慧!如是等種種名號,如來、應、正遍知於娑婆世界及餘世界中,三阿僧祇百千名號不增不減衆生皆知,如水中月不入不出,而諸凡夫不覺不知,以墮二邊相續法中,然悉恭敬供養於我,而不善解名字句義,取差別相不能自知,執著名字故虛妄分別,不生不滅名爲無法,而不知是如來名號差別之相,如因陀羅、帝釋、王、不蘭陀羅等,以不能決定名與眞實,隨順名字音聲取法亦復如是。大慧!於未來世愚癡凡夫說如是言,如名義亦如是,而不能知異名有義。何以故?以義無體相故。復作是言,不異名字音聲有義,名字音聲卽是義。何以故?不知名字體相故。大慧!彼愚癡人不知音聲卽生卽滅、義不生滅故。大慧!音聲之性墮於名字,而義不同墮於名字,以離有無故,無生無體故。大慧!如來說法依自聲說,不見諸字是有無故不著名字。大慧!若人執著名字說者,彼人不名善說法者。何以故?法無名字故。大慧!是故我經中說,諸佛如來乃至不說一字不示一名。何以故?諸法無字依義無說,依分別說故。大慧!若不說法者,諸佛如來法輪斷滅;法輪滅者,亦無聲聞緣覺菩薩;無聲聞緣覺菩薩者,爲何等人何等法何事說?大慧!是故菩薩摩訶薩,不應著於言說名字。大慧!名字章句非定法故,依衆生心說,諸佛如來隨衆生信而說諸法,爲令遠離心、意、意識故,不說自身內證聖智建立諸法,如實能知一切諸法寂靜相故,但見自心覺所知法,離二種心分別之相,不如是說。大慧!菩薩摩訶薩,依義不依語,若善男子、善女人,隨文字說者墮在邪見,自身失壞第一義諦,亦壞他人令不覺知。大慧!諸外道等各依自論異見言說。
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如佛經中分別攝取不生不滅,言此卽是如來異名。世尊,願爲我說不生不滅,此則無法,云何說是如來異名?如世尊說一切諸法不生不滅,當知此則墮有無見。世尊,若法不生,則不可取。無有少法,誰是如來?惟願世尊爲我宣說。”佛言:“諦聽!當爲汝說。大慧!我說如來非是無法,亦非攝取不生不滅,亦不待緣,亦非無義。我說無生卽是如來意生法身別異之名,一切外道、聲聞、獨覺、七地菩薩不了其義。大慧!譬如帝釋、地及虛空乃至手足,隨一一物各有多名,非以名多而有多體,亦非無體。大慧!我亦如是,於此娑婆世界,有三阿僧祇百千名號,諸凡愚人雖聞雖說,而不知是如來異名。其中或有知如來者,知無師者,知導師者,知勝導者,知普導者,知是佛者,知牛王者,知梵王者,知毘紐者,知自在者,知是勝者,知迦毘羅者,知眞實邊者,知無盡者,知瑞相者,知如風者,知如火者,知如俱毘羅者,知如月者,知如日者,知如王者,知如仙者,知戌迦者,知因陀羅者,知明星者,知大力者,知如水者,知無滅者,知無生者,知性空者,知眞如者,知是諦者,知實性者,知實際者,知法界者,知涅槃者,知常住者,知平等者,知無二者,知無相者,知寂滅者,知具相者,知因緣者,知佛性者,知敎導者,知解脫者,知道路者,知一切智者,知最勝者,知意成身者,如是等滿足三阿僧祇百千名號,不增不減。於此及餘諸世界中,有能知我如水中月,不入不出。但諸凡愚心沒二邊,不能解了,然亦尊重、承事、供養[2],而不善解名字句義,執著言敎,昧於眞實,謂無生無滅是無體性,不知是佛差別名號如因陀羅、釋揭羅等。以信言敎,昧於眞實,於一切法如言取義,彼諸凡愚作如是言:‘義如言說,義說無異,何以故?義無體故。’是人不了言音自性,謂言卽義,無別義體。大慧!彼人愚癡,不知言說是生是滅,義不生滅。大慧!一切言說墮於文字,義則不墮,離有離無故,無生無體故。大慧!如來不說墮文字法,文字有無不可得故。惟除不墮於文字者。大慧!若人說法墮文字者是虛誑說。何以故?諸法自性離文字故。是故,大慧!我經中說,我與諸佛及諸菩薩,不說一字,不答一字。所以者何?一切諸法離文字故,非不隨義而分別說。大慧!若不說者,敎法則斷。敎法斷者,則無聲聞、緣覺、菩薩、諸佛。若總無者,誰說爲誰?是故,大慧!菩薩摩訶薩應不著文字,隨宜說法。我及諸佛皆隨衆生煩惱解欲種種不同而爲開演,令知諸法自心所見,無外境界,捨二分別,轉心、意、識,非爲成立聖自證處。大慧!菩薩摩訶薩應隨於義,莫依文字。依文字者墮於惡見,執著自宗而起言說,不能善了一切法相、文辭、章句,旣自損壞,亦壞於他,不能令人心得悟解。
【求译】尔时大慧菩萨复白佛言:“世尊,如世尊说修多罗摄受不生不灭。又世尊说不生不灭是如来异名。云何世尊为无性故,说不生不灭,为是如来异名?”佛告大慧:“我说一切法不生不灭,有无品不现。”大慧白佛言:“世尊,若一切法不生者,则摄受法不可得,一切法不生故。若名字中有法者,惟愿为说。”佛告大慧:“善哉善哉!谛听!善思念之,吾当为汝分别解说。”大慧白佛言:“唯然受教。”佛告大慧:“我说如来非无性,亦非不生不灭摄一切法,亦不待缘故不生不灭,亦非无义。大慧!我说意生法身如来名号。彼不生者,一切外道、声闻、缘觉、七住菩萨非其境界。大慧!彼不生即如来异名。大慧!譬如因陀罗、释迦、不兰陀罗,如是等诸物,一一各有多名。亦非多名而有多性,亦非无自性。如是,大慧!我于此娑呵世界(娑呵译言能忍),有三阿僧祇百千名号,愚夫悉闻,各说我名,而不解我如来异名。大慧!或有众生知我如来者,有知一切智者,有知佛者,有知救世者,有知自觉者,有知导师者,有知广导者,有知一切导者,有知仙人者,有知梵者,有知毘纽者,有知自在者,有知胜者,有知迦毘罗者,有知真实边者,有知月者,有知日者,有知生者,有知无生者,有知无灭者,有知空者,有知如如者,有知谛者,有知实际者,有知法性者,有知涅槃者,有知常者,有知平等者,有知不二者,有知无相者,有知解脱者,有知道者,有知意生者。大慧!如是等三阿僧祇百千名号不增不减,此及余世界皆悉知我,如水中月,不出不入。彼诸愚夫不能知我,堕二边故。然悉恭敬供养于我,而不善解知辞句义趣,不分别名,不解自通。计著种种言说章句,于不生不灭作无性想。不知如来名号差别,如因陀罗、释迦、不兰陀罗,不解自通,会归终极,于一切法随说计著。大慧!彼诸痴人作如是言:‘义如言说,义说无异。所以者何?谓义无身故。言说之外更无余义,唯止言说。’大慧!彼恶烧智不知言说自性,不知言说生灭,义不生灭。大慧!一切言说堕于文字,义则不堕。离性非性故,无受生亦无身故。大慧!如来不说堕文字法,文字有无不可得故。除不堕文字。大慧!若有说言如来说堕文字法者,此则妄说,法离文字故。是故,大慧!我等诸佛及诸菩萨不说一字,不答一字。所以者何?法离文字故。非不饶益义说,言说者,众生妄想故。大慧!若不说一切法者,教法则坏。教法坏者,则无诸佛、菩萨、缘觉、声闻。若无者,谁说为谁?是故,大慧!菩萨摩诃萨莫著言说,随宜方便广说经法。以众生悕望烦恼不一故,我及诸佛为彼种种异解众生而说诸法,令离心、意、意识故,不为得自觉圣智处。大慧!于一切法无所有觉自心现量,离二妄想。诸菩萨摩诃萨依于义,不依文字。若善男子善女人依文字者,自坏第一义,亦不能觉他,堕恶见相续而为众说,不善了知一切法、一切地、一切相,亦不知章句。
【菩译】尔时圣者大慧菩萨复白佛言:“世尊!惟愿世尊为我解说,惟愿善逝为我解说,如来处处说言诸法不生不灭。世尊复言不生不灭者,名如来法身,故言不生不灭。世尊!如来言不生不灭者,为是无法故名不生不灭?为是如来异名不生不灭?而佛如来常说,诸法不生不灭,以离建立有无法故。世尊!若一切法不生者,此不得言一切法,以一切法不生故,若依余法有此名者,世尊应为我说。”佛告大慧菩萨言:“善哉!善哉!善哉大慧!谛听!谛听!当为汝说。”大慧菩萨白佛言:“善哉世尊!唯然受教。”佛告大慧:“如来法身非是无物,亦非一切法不生不灭,亦不得言依因缘有,亦非虚妄说不生不灭。大慧!我常说言不生不灭者名意生身,如来法身非诸外道声闻辟支佛境界故,住七地菩萨亦非境界。大慧!我言不生不灭者,即如来异名。大慧!譬如释提桓因、帝释、王、不兰陀罗,手爪、身体、地、浮弥、虚空、无碍,如是等种种名号名异义一,不依多名言有多体帝释等耶。大慧!我亦如是,于娑婆世界中,三阿僧祇百千名号,凡夫虽说而不知是如来异名。大慧!或有众生知如来者,有知自在者,有知一切智者,有知救世间者,有知为导者,有知为将者,有知为胜者,有知为妙者,有知世尊者,有知佛者,有知牛王者,有知师子者,有知仙人者,有知梵者,有知那罗延者,有知胜者,有知迦毘罗者,有知究竟者,有知阿利吒尼弥者,有知月者,有知日者,有知婆楼那者,有知毘耶娑者,有知帝释者,有知力者,有知海者,有知不生者,有知不灭者,有知空者,有知真如者,有知实际者,有知涅槃者,有知法界者,有知法性者,有知常者,有知平等者,有知不二者,有知无相者,有知缘者,有知佛体者,有知因者,有知解脱者,有知道者,有知实谛者,有知一切智者,有知意生身者。大慧!如是等种种名号,如来、应、正遍知于娑婆世界及余世界中,三阿僧祇百千名号不增不减众生皆知,如水中月不入不出,而诸凡夫不觉不知,以堕二边相续法中,然悉恭敬供养于我,而不善解名字句义,取差别相不能自知,执著名字故虚妄分别,不生不灭名为无法,而不知是如来名号差别之相,如因陀罗、帝释、王、不兰陀罗等,以不能决定名与真实,随顺名字音声取法亦复如是。大慧!于未来世愚痴凡夫说如是言,如名义亦如是,而不能知异名有义。何以故?以义无体相故。复作是言,不异名字音声有义,名字音声即是义。何以故?不知名字体相故。大慧!彼愚痴人不知音声即生即灭、义不生灭故。大慧!音声之性堕于名字,而义不同堕于名字,以离有无故,无生无体故。大慧!如来说法依自声说,不见诸字是有无故不著名字。大慧!若人执著名字说者,彼人不名善说法者。何以故?法无名字故。大慧!是故我经中说,诸佛如来乃至不说一字不示一名。何以故?诸法无字依义无说,依分别说故。大慧!若不说法者,诸佛如来法轮断灭;法轮灭者,亦无声闻缘觉菩萨;无声闻缘觉菩萨者,为何等人何等法何事说?大慧!是故菩萨摩诃萨,不应著于言说名字。大慧!名字章句非定法故,依众生心说,诸佛如来随众生信而说诸法,为令远离心、意、意识故,不说自身内证圣智建立诸法,如实能知一切诸法寂静相故,但见自心觉所知法,离二种心分别之相,不如是说。大慧!菩萨摩诃萨,依义不依语,若善男子、善女人,随文字说者堕在邪见,自身失坏第一义谛,亦坏他人令不觉知。大慧!诸外道等各依自论异见言说。
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如佛经中分别摄取不生不灭,言此即是如来异名。世尊,愿为我说不生不灭,此则无法,云何说是如来异名?如世尊说一切诸法不生不灭,当知此则堕有无见。世尊,若法不生,则不可取。无有少法,谁是如来?惟愿世尊为我宣说。”佛言:“谛听!当为汝说。大慧!我说如来非是无法,亦非摄取不生不灭,亦不待缘,亦非无义。我说无生即是如来意生法身别异之名,一切外道、声闻、独觉、七地菩萨不了其义。大慧!譬如帝释、地及虚空乃至手足,随一一物各有多名,非以名多而有多体,亦非无体。大慧!我亦如是,于此娑婆世界,有三阿僧祇百千名号,诸凡愚人虽闻虽说,而不知是如来异名。其中或有知如来者,知无师者,知导师者,知胜导者,知普导者,知是佛者,知牛王者,知梵王者,知毘纽者,知自在者,知是胜者,知迦毘罗者,知真实边者,知无尽者,知瑞相者,知如风者,知如火者,知如俱毘罗者,知如月者,知如日者,知如王者,知如仙者,知戌迦者,知因陀罗者,知明星者,知大力者,知如水者,知无灭者,知无生者,知性空者,知真如者,知是谛者,知实性者,知实际者,知法界者,知涅槃者,知常住者,知平等者,知无二者,知无相者,知寂灭者,知具相者,知因缘者,知佛性者,知教导者,知解脱者,知道路者,知一切智者,知最胜者,知意成身者,如是等满足三阿僧祇百千名号,不增不减。于此及余诸世界中,有能知我如水中月,不入不出。但诸凡愚心没二边,不能解了,然亦尊重、承事、供养[3],而不善解名字句义,执著言教,昧于真实,谓无生无灭是无体性,不知是佛差别名号如因陀罗、释揭罗等。以信言教,昧于真实,于一切法如言取义,彼诸凡愚作如是言:‘义如言说,义说无异,何以故?义无体故。’是人不了言音自性,谓言即义,无别义体。大慧!彼人愚痴,不知言说是生是灭,义不生灭。大慧!一切言说堕于文字,义则不堕,离有离无故,无生无体故。大慧!如来不说堕文字法,文字有无不可得故。唯除不堕于文字者。大慧!若人说法堕文字者是虚诳说。何以故?诸法自性离文字故。是故,大慧!我经中说,我与诸佛及诸菩萨,不说一字,不答一字。所以者何?一切诸法离文字故,非不随义而分别说。大慧!若不说者,教法则断。教法断者,则无声闻、缘觉、菩萨、诸佛。若总无者,谁说为谁?是故,大慧!菩萨摩诃萨应不著文字,随宜说法。我及诸佛皆随众生烦恼解欲种种不同而为开演,令知诸法自心所见,无外境界,舍二分别,转心、意、识,非为成立圣自证处。大慧!菩萨摩诃萨应随于义,莫依文字。依文字者堕于恶见,执著自宗而起言说,不能善了一切法相、文辞、章句,既自损坏,亦坏于他,不能令人心得悟解。
atha sarvadharmabhūmisvalakṣaṇakuśalā bhavanti padaparyāyaniruktigatiṃgatā bhāvārthayuktikuśalāḥ | tataḥ svātmānaṃ ca samyaganimittasukhena prīṇayanti parāṃś ca samyaṅ mahāyāne pratiṣṭhāpayanti | mahāyāne ca mahāmate samyak parigṛhyamāṇe buddhaśrāvakapratyekabuddhabodhisattvānāṃ parigrahaḥ kṛto bhavati | buddhabodhisattvaśrāvakapratyekabuddhaparigrahāt sarvasattvaparigrahaḥ kṛto bhavati | sarvasattvaparigrahāt saddharmaparigrahaḥ kṛto bhavati | saddharmaparigrahāc ca mahāmate buddhavaṃśasyānupacchedaḥ kṛto bhavati | buddhavaṃśasyānupacchedād āyatanaviśeṣapratilambhāḥ prajñāyante | atas teṣu viśiṣṭāyatanapratilambheṣu bodhisattvā mahāsattvā upapattiṃ parigṛhya mahāyāne pratiṣṭhāpanatayā daśavaśitāvicitrarūpaveśadhāriṇo bhūtvā sattvaviśeṣānuśayalakṣaṇagatibhūtās tathātvāya dharmaṃ deśayanti ||
【求譯】“若善一切法、一切地、一切相,通達章句,具足性義,彼則能以正無相樂而自娛樂,平等大乘建立衆生。大慧!攝受大乘者,則攝受諸佛、菩薩、緣覺、聲聞。攝受諸佛、菩薩、緣覺、聲聞者,則攝受一切衆生。攝受一切衆生者,則攝受正法。攝受正法者,則佛種不斷。佛種不斷者,則能了知得殊勝入處。知得殊勝入處,菩薩摩訶薩常得化生,建立大乘,十自在力現衆色像,通達衆生形類悕望煩惱諸相,如實說法。
【菩譯】“大慧!汝應善知一切地相,善知樂說辯才文辭章句;善知一切諸地相已,進取名句樂說辯才,善知諸法義相應相。爾時自身於無相法樂而受樂受,住大乘中令衆生知。大慧!取大乘者,卽是攝受諸佛聲聞緣覺菩薩;攝受諸佛聲聞緣覺及菩薩者,卽是攝受一切衆生;攝受一切諸衆生者,卽是攝受勝妙法藏;攝受法藏者,卽不斷佛種;不斷佛種者,不斷一切勝妙生處;以彼勝處諸菩薩等願生彼故,置諸衆生大乘法中,十自在力,隨諸衆生形色諸使而能隨現說如實法。
【實譯】“若能善知一切法相,文辭句義悉皆通達,則能令自身受無相樂,亦能令他安住大乘。若能令他安住大乘,則得一切諸佛、聲聞、緣覺及諸菩薩之所攝受。若得諸佛、聲聞、緣覺及諸菩薩之所攝受,則能攝受一切衆生。若能攝受一切衆生,則能攝受一切正法。若能攝受一切正法,則不斷佛種。若不斷佛種,則得勝妙處。大慧!菩薩摩訶薩生勝妙處,欲令衆生安住大乘,以十自在力現衆色像,隨其所宜,說眞實法。
【求译】“若善一切法、一切地、一切相,通达章句,具足性义,彼则能以正无相乐而自娱乐,平等大乘建立众生。大慧!摄受大乘者,则摄受诸佛、菩萨、缘觉、声闻。摄受诸佛、菩萨、缘觉、声闻者,则摄受一切众生。摄受一切众生者,则摄受正法。摄受正法者,则佛种不断。佛种不断者,则能了知得殊胜入处。知得殊胜入处,菩萨摩诃萨常得化生,建立大乘,十自在力现众色像,通达众生形类悕望烦恼诸相,如实说法。
【菩译】“大慧!汝应善知一切地相,善知乐说辩才文辞章句;善知一切诸地相已,进取名句乐说辩才,善知诸法义相应相。尔时自身于无相法乐而受乐受,住大乘中令众生知。大慧!取大乘者,即是摄受诸佛声闻缘觉菩萨;摄受诸佛声闻缘觉及菩萨者,即是摄受一切众生;摄受一切诸众生者,即是摄受胜妙法藏;摄受法藏者,即不断佛种;不断佛种者,不断一切胜妙生处;以彼胜处诸菩萨等愿生彼故,置诸众生大乘法中,十自在力,随诸众生形色诸使而能随现说如实法。
【实译】“若能善知一切法相,文辞句义悉皆通达,则能令自身受无相乐,亦能令他安住大乘。若能令他安住大乘,则得一切诸佛、声闻、缘觉及诸菩萨之所摄受。若得诸佛、声闻、缘觉及诸菩萨之所摄受,则能摄受一切众生。若能摄受一切众生,则能摄受一切正法。若能摄受一切正法,则不断佛种。若不断佛种,则得胜妙处。大慧!菩萨摩诃萨生胜妙处,欲令众生安住大乘,以十自在力现众色像,随其所宜,说真实法。
tatra tathātvam ananyathātvaṃ tattvam | anāyūhāniryūhalakṣaṇaṃ sarvaprapañcopaśamaṃ tattvam ity ucyate | tena na mahāmate kulaputreṇa vā kuladuhitrā vā yathārutārthābhiniveśakuśalena bhavitavyam | nirakṣaratvāt tattvasya | na cāṅguliprekṣakeṇa bhavitavyam | tadyathā mahāmate aṅgulyā kaścit kasyacit kiṃcid ādarśayet | sa cāṅgulyagram eva pratisare dvīkṣitum | evam eva mahāmate bālajātīyā iva bālapṛthagjanavargā yathārutāṅgulyagrābhiniveśābhiniviṣṭā eva kālaṃ kariṣyanti na yathārutāṅgulyagrārthaṃ hitvā paramārtham āgamiṣyanti | tadyathā mahāmate annaṃ bhojyaṃ bālānāṃ ca kaścid anabhisaṃskṛtaṃ paribhoktum | atha kaścid anabhisaṃskṛtaṃ paribhuñjīta, sa unmatta iti vikalpyetānupūrvasaṃskārānavabodhād annasya evam eva mahāmate ‘nutpādo ’nirodho nānabhisaṃskṛtaḥ śobhate | avaśyam evātrābhisaṃskāreṇa bhavitavyam na cātmānam aṅgulyagragrahaṇārthadarśanavat | ata ete na kāraṇena mahāmate arthābhiyogaḥ karaṇīyaḥ | artho mahāmate vivikto nirvāṇahetuḥ | rutaṃ vikalpasaṃbaddhaṃ saṃsārāvāhakam | arthaś ca mahāmate bahuśrutānāṃ sakāśāl labhyate | bāhuśrutyaṃ ca nāma mahāmate yaduta arthakauśalyaṃ na rutakauśalyam | tatrārthakauśalyaṃ yat sarvatīrthakaravādāsaṃsṛṣṭaṃ darśanam | yathā svayaṃ ca na patati parāṃś ca na pātayati | evaṃ satyarthe mahāmate bāhuśrutyaṃ bhavati | tasmād arthakāmena te sevanīyāḥ | ato viparītā ye yathārutārthābhiniviṣṭās te varjanīyās tattvānveṣiṇā ||
【求譯】“如實者,不異。如實者,不來不去相,一切虛僞息。是名如實。大慧!善男子善女人不應攝受隨說計著。眞實者,離名字故。大慧!如爲愚夫以指指物,愚夫觀指,不得實義。如是愚夫隨言說指,攝受計著,至竟不捨,終不能得離言說指第一實義。大慧!譬如嬰兒應食熟食,不應食生。若食生者,則令發狂,不知次第方便熟故。大慧!如是不生不滅,不方便修,則爲不善。是故,應當善修方便,莫隨言說,如視指端。是故,大慧!於眞實義當方便修。眞實義者,微妙寂靜,是涅槃因。言說者,妄想合。妄想者,集生死。大慧!實義者,從多聞者得。大慧!多聞者,謂善於義,非善言說。善義者,不隨一切外道經論,身自不隨,亦不令他隨,是則名曰大德多聞。是故,欲求義者,當親近多聞所謂善義者,當親近多聞所謂善義。與此相違,計著言說,應當遠離。”
【菩譯】“大慧!何者如實法?如實法者,不異不差,不取不捨,離諸戲論名如實法。大慧!善男子、善女人,不得執著文字音聲,以一切法無文字故。大慧!譬如有人爲示人物以指指示,而彼愚人卽執著指,不取因指所示之物。大慧!愚癡凡夫亦復如是,聞聲執著名字指故,乃至沒命終不能捨文字之指取第一義。大慧!譬如穀粟名凡夫食,不舂不吹不可得食,若其有人未作食者名爲顚狂,要須次第乃至吹熟方得成食。大慧!不生不滅亦復如是,不修巧智方便行者,不得具足莊嚴法身。大慧!執著名字言得義者,如彼癡人不知舂吹,噉文字穀不得義食,以是義故當學於義,莫著文字。大慧!所言義者名爲涅槃,言名字者分別相縛生世間解。大慧!義者從於多聞人得。大慧!言多聞者謂義巧方便,非聲巧方便。大慧!義方便者離於一切外道邪說亦不和雜,如是說者,自身不墮外道邪法,亦不令他墮外道法。大慧!是名多聞有義方便。大慧!欲得義者應當親近多聞智者供養恭敬,著名字者應當遠離不應親近。”
【實譯】“眞實法者,無異無別,不來不去,一切戲論悉皆息滅。是故,大慧!善男子善女人不應如言執著於義。何以故?眞實之法離文字故。大慧!譬如有人以指指物,小兒觀指,不觀於物。愚癡凡夫亦復如是,隨言說指而生執著,乃至盡命終不能捨文字之指取第一義。大慧!譬如嬰兒應食熟食,有人不解成熟方便,而食生者,則發狂亂。不生不滅亦復如是,不方便修則爲不善。是故,宜應善修方便,莫隨言說,如觀指端。大慧!實義者,微妙寂靜,是涅槃因。言說者,與妄想合,流轉生死。大慧!實義者,從多聞得。多聞者,謂善於義,非善言說。善義者不隨一切外道惡見,身自不隨,亦令他不隨,是則名曰於義多聞。欲求義者應當親近。與此相違,著文字者宜速捨離。”
【求译】“如实者,不异。如实者,不来不去相,一切虚伪息。是名如实。大慧!善男子善女人不应摄受随说计著。真实者,离名字故。大慧!如为愚夫以指指物,愚夫观指,不得实义。如是愚夫随言说指,摄受计著,至竟不舍,终不能得离言说指第一实义。大慧!譬如婴儿应食熟食,不应食生。若食生者,则令发狂,不知次第方便熟故。大慧!如是不生不灭,不方便修,则为不善。是故,应当善修方便,莫随言说,如视指端。是故,大慧!于真实义当方便修。真实义者,微妙寂静,是涅槃因。言说者,妄想合。妄想者,集生死。大慧!实义者,从多闻者得。大慧!多闻者,谓善于义,非善言说。善义者,不随一切外道经论,身自不随,亦不令他随,是则名曰大德多闻。是故,欲求义者,当亲近多闻所谓善义者,当亲近多闻所谓善义。与此相违,计著言说,应当远离。”
【菩译】“大慧!何者如实法?如实法者,不异不差,不取不舍,离诸戏论名如实法。大慧!善男子、善女人,不得执著文字音声,以一切法无文字故。大慧!譬如有人为示人物以指指示,而彼愚人即执著指,不取因指所示之物。大慧!愚痴凡夫亦复如是,闻声执著名字指故,乃至没命终不能舍文字之指取第一义。大慧!譬如谷粟名凡夫食,不舂不吹不可得食,若其有人未作食者名为颠狂,要须次第乃至吹熟方得成食。大慧!不生不灭亦复如是,不修巧智方便行者,不得具足庄严法身。大慧!执著名字言得义者,如彼痴人不知舂吹,噉文字谷不得义食,以是义故当学于义,莫著文字。大慧!所言义者名为涅槃,言名字者分别相缚生世间解。大慧!义者从于多闻人得。大慧!言多闻者谓义巧方便,非声巧方便。大慧!义方便者离于一切外道邪说亦不和杂,如是说者,自身不堕外道邪法,亦不令他堕外道法。大慧!是名多闻有义方便。大慧!欲得义者应当亲近多闻智者供养恭敬,著名字者应当远离不应亲近。”
【实译】“真实法者,无异无别,不来不去,一切戏论悉皆息灭。是故,大慧!善男子善女人不应如言执著于义。何以故?真实之法离文字故。大慧!譬如有人以指指物,小儿观指,不观于物。愚痴凡夫亦复如是,随言说指而生执著,乃至尽命终不能舍文字之指取第一义。大慧!譬如婴儿应食熟食,有人不解成熟方便,而食生者,则发狂乱。不生不灭亦复如是,不方便修则为不善。是故,宜应善修方便,莫随言说,如观指端。大慧!实义者,微妙寂静,是涅槃因。言说者,与妄想合,流转生死。大慧!实义者,从多闻得。多闻者,谓善于义,非善言说。善义者不随一切外道恶见,身自不随,亦令他不随,是则名曰于义多闻。欲求义者应当亲近。与此相违,著文字者宜速舍离。”
punar aparaṃ mahāmatir buddhādhiṣṭhānādhiṣṭhita evam āha | na bhagavatānirodhānutpādadarśanena kiṃcid viśiṣyate | tat kasya hetoḥ sarvatīrthakarāṇām api bhagavan kāraṇāny anutpannāny aniruddhāni | tavāpi bhagavan nākāśam apratisaṃkhyānirodho nirvāṇadhātuś cānirodho ’nutpannaḥ | tīrthakarā api bhagavan kāraṇapratyayahetukīṃ jagata utpattiṃ varṇayanti | bhagavān api ajñānatṛṣṇākarmavikalpapratyayebhyo jagata utpattiṃ varṇayati | tasyaiva kāraṇasya saṃjñāntaraviśeṣam utpādya pratyayā iti | evaṃ bāhyaiḥ pratyayair bāhyānām | te ca tvaṃ ca bhāvānām utpattaye | ato nirviśiṣṭo ’yaṃ bhagavan vādas tīrthakaravādena bhavati | aṇupradhāneśvaraprajāpatiprabhṛtayo navadravyasahitā aniruddhā anutpannāḥ | tavāpi bhagavan sarvabhāvā anutpannāniruddhāḥ sadasato ’nupalabdheḥ | bhūtāvināśāc ca svalakṣaṇaṃ notpadyate na nirudhyate | yāṃ tāṃ gatiṃ gatvā bhūto bhūtasvabhāvaṃ na vijahāti | bhūtavikalpavikāro ’yaṃ bhagavan sarvatīrthakarair vikalpyate tvayā ca | ata etena kāraṇenāviśiṣṭo ’yaṃ vādaḥ | viśeṣo vātra vaktavyo yena tathāgatavādo viśeṣyate na sarvatīrthakaravādaḥ | aviśiṣyamāṇe bhagavan svavāde tīrthakarāṇām api buddhaprasaṅgaḥ syād anirodhānutpādahetutvāt | asthānam anavakāśaṃ coktaṃ bhagavatā yad ekatra lokadhātau bahavastathāgatā utpadyerann iti | prāptaṃ caitat tathāgatabahutvaṃ sadasatkāryaparigrahāc cāviśiṣyamāṇe svavāde ||
【求譯】爾時大慧菩薩復承佛威神而白佛言:“世尊,世尊顯示不生不滅,無有奇特。所以者何?一切外道因亦不生不滅,世尊亦說虛空、非數緣滅及涅槃界不生不滅。世尊,外道說因生諸世間,世尊亦說無明、愛、業妄想爲緣,生諸世間。彼因此緣,名差別耳。外物因緣亦如是。如是世尊與外道論無有差別。微塵、勝妙、自在、衆生主等,如是九物不生不滅,世尊亦說一切性不生不滅,有無不可得。外道亦說四大不壞,自性不生不滅,四大常。是四大乃至周流諸趣,不捨自性。世尊所說亦復如是。是故,我言無有奇特。惟願世尊爲說差別,所以奇特勝諸外道。若無差別者,一切外道皆亦是佛,以不生不滅故。而世尊說一世界中多佛出世者無有是處。如向所說,一世界中應有多佛,無差別故。”
【菩譯】爾時大慧菩薩承諸佛力白佛言:“世尊!如來世尊說一切法不生不滅非爲奇特。何以故?一切外道亦說諸因不生不滅;如來亦說虛空、非數緣滅及涅槃界不生不滅。世尊!諸外道亦說依諸因緣生諸衆生;如來亦說無明愛業分別因緣生諸世間。若爾如來亦說因緣名字相異,依外因緣能生諸法,外道亦說依外因緣而生諸法,是故如來與外道說無有差別。世尊!外道因微塵、勝、自在天、梵天等,共外九種因緣,說言諸法不生不滅;如來亦說,一切諸法不生不滅,有無不可得,以諸四大不滅,自相不生不滅。隨佛如來種種異說,而不離於外道所說,而諸外道亦說諸大不離大體。世尊!諸外道分別諸大,如來亦爾分別諸大。世尊!以是義故,如來所說不異外道,若不同者如來應說所有異相,若有異相當知不同外道所說。世尊!若佛如來於自法中不說勝相者,諸外道中亦應有佛,以說諸法不生不滅,如來常說一世界中而有多佛俱出世者,無有是處。如向所說一世界中應有多佛。何以故?所說有無因無差故。如佛所說言無虛謬,云何世尊於自法中不說勝相?”
【實譯】爾時大慧菩薩摩訶薩承佛威神,復白佛言:“世尊,如來演說不生不滅非爲奇特。何以故?一切外道亦說作者不生不滅,世尊亦說虛空、涅槃及非數滅不生不滅。外道亦說作者因緣生於世間,世尊亦說無明、愛、業生諸世間。俱是因緣,但名別耳。外物因緣亦復如是。是故,佛說與外道說無有差別。外道說言微塵、勝妙、自在、生主等,如是九物不生不滅,世尊亦說一切諸法不生不滅,若有若無皆不可得。世尊,大種不壞,以其自相不生不滅,周流諸趣,不捨自性。世尊,分別雖稍變異,一切無非外道已說。是故,佛法同於外道。若有不同,願佛爲演,有何所以佛說爲勝?若無別異,外道卽佛,以其亦說不生不滅故。世尊常說一世界中無有多佛,如向所說,是則應有。”
【求译】尔时大慧菩萨复承佛威神而白佛言:“世尊,世尊显示不生不灭,无有奇特。所以者何?一切外道因亦不生不灭,世尊亦说虚空、非数缘灭及涅槃界不生不灭。世尊,外道说因生诸世间,世尊亦说无明、爱、业妄想为缘,生诸世间。彼因此缘,名差别耳。外物因缘亦如是。如是世尊与外道论无有差别。微尘、胜妙、自在、众生主等,如是九物不生不灭,世尊亦说一切性不生不灭,有无不可得。外道亦说四大不坏,自性不生不灭,四大常。是四大乃至周流诸趣,不舍自性。世尊所说亦复如是。是故,我言无有奇特。惟愿世尊为说差别,所以奇特胜诸外道。若无差别者,一切外道皆亦是佛,以不生不灭故。而世尊说一世界中多佛出世者无有是处。如向所说,一世界中应有多佛,无差别故。”
【菩译】尔时大慧菩萨承诸佛力白佛言:“世尊!如来世尊说一切法不生不灭非为奇特。何以故?一切外道亦说诸因不生不灭;如来亦说虚空、非数缘灭及涅槃界不生不灭。世尊!诸外道亦说依诸因缘生诸众生;如来亦说无明爱业分别因缘生诸世间。若尔如来亦说因缘名字相异,依外因缘能生诸法,外道亦说依外因缘而生诸法,是故如来与外道说无有差别。世尊,外道因微尘、胜、自在天、梵天等,共外九种因缘,说言诸法不生不灭;如来亦说,一切诸法不生不灭,有无不可得,以诸四大不灭,自相不生不灭。随佛如来种种异说,而不离于外道所说,而诸外道亦说诸大不离大体。世尊!诸外道分别诸大,如来亦尔分别诸大。世尊!以是义故,如来所说不异外道,若不同者如来应说所有异相,若有异相当知不同外道所说。世尊!若佛如来于自法中不说胜相者,诸外道中亦应有佛,以说诸法不生不灭,如来常说一世界中而有多佛俱出世者,无有是处。如向所说一世界中应有多佛。何以故?所说有无因无差故。如佛所说言无虚谬,云何世尊于自法中不说胜相?”
【实译】尔时大慧菩萨摩诃萨承佛威神,复白佛言:“世尊,如来演说不生不灭非为奇特。何以故?一切外道亦说作者不生不灭,世尊亦说虚空、涅槃及非数灭不生不灭。外道亦说作者因缘生于世间,世尊亦说无明、爱、业生诸世间。俱是因缘,但名别耳。外物因缘亦复如是。是故,佛说与外道说无有差别。外道说言微尘、胜妙、自在、生主等,如是九物不生不灭,世尊亦说一切诸法不生不灭,若有若无皆不可得。世尊,大种不坏,以其自相不生不灭,周流诸趣,不舍自性。世尊,分别虽稍变异,一切无非外道已说。是故,佛法同于外道。若有不同,愿佛为演,有何所以佛说为胜?若无别异,外道即佛,以其亦说不生不灭故。世尊常说一世界中无有多佛,如向所说,是则应有。”
bhagavān āha | na mama mahāmate anirodhānutpādas tīrthakarānutpādānirodhavādena tulyo nāpy utpādānityavādena | tat kasya hetoḥ | tīrthakarāṇāṃ hi mahāmate bhāvasvabhāvo vidyata evānutpannāvikaralakṣaṇaprāptaḥ | na tv evaṃ mama sadasatpakṣapatitaḥ | mama tu mahāmate sadasatpakṣavigata utpādabhaṅgavirahito na bhāvo nābhāvaḥ māyāsvapnarūpavaicitryadarśanavan[4] nābhāvaḥ | kathaṃ na bhāvo yaduta rūpasvabhāvalakṣaṇagrahaṇābhāvād dṛśyādṛśyato grahaṇāgrahaṇataḥ | ata etasmāt kāraṇāt sarvabhāvā na bhāvā nābhāvāḥ | kiṃ tu svacittadṛśyamātrāvabodhād vikalpasyāpravṛtteḥ svastho loko niṣkriyaḥ | bālāḥ kriyāvantaṃ kalpayanti na tv āryāḥ | abhūtārthavikalpārthavibhram eṣa mahāmate gandharvanagaramāyāpuruṣavat | tadyathā mahāmate kaścid gandharvanagare bālajātīyo māyāpuruṣasattvasārthavaicitryaṃ praviśantaṃ vā nirgacchantaṃ vā kalpayet | amī praviṣṭā amī nirgatāḥ | na ca tatra kaścit praviṣṭo vā nirgato vā | atha yāvad eva vikalpavibhram abhāva eṣa teṣām evam eva mahāmate utpādānutpādavibhrama eṣa bālānām | na cātra kaścit saṃskṛto ’saṃskṛto vā māyāpuruṣotpattivat | na ca māyāpuruṣa utpadyate vā nirudhyate vā bhāvābhāvākiṃcit karatvāt | evam eva sarvadharmā bhaṅgotpādavarjitāḥ | anyatra vitathapatitayā saṃjñayā bālā utpādanirodhaṃ kalpayanti na tv āryāḥ | tatra vitatham iti mahāmate na tathā yathā bhāvasvabhāvaḥ kalpyate | nāpy anyathā | anyathā kalpyamāne sarvabhāvasvabhāvābhiniveśa eva syāt | na viviktadarśanāviviktadarśanād vikalpasya vyāvṛttir eva na syāt | ata etasmāt kāraṇān mahāmate animittadarśanam eva śreyo na nimittadarśanam | nimittaṃ punar janmahetutvād aśreyaḥ | animittam iti mahāmate vikalpasyāpravṛttir anutpādo nirvāṇam iti vadāmi | tatra nirvāṇam iti mahāmate yathābhūtārthasthānadarśanaṃ vikalpacittacaittakalāpasya parāvṛttipūrvakam | tathāgatasvapratyātmāryajñānādhigamaṃ nirvāṇam iti vadāmi ||
【求譯】佛告大慧:“我說不生不滅不同外道不生不滅。所以者何?彼諸外道有性自性,得不生不變相。我不如是墮有無品。大慧!我者離有無品,離生滅,非性非無性。如種種幻夢現,故非無性。云何無性?謂色無自性相攝受,現不現故,攝不攝故。以是故,一切性無性非無性,但覺自心現量,妄想不生,安隱快樂,世事永息。愚癡凡夫妄想作事,非諸賢聖。不實妄想如揵闥婆城及幻化人。大慧!如揵闥婆城及幻化人,種種衆生商賈出入,愚夫妄想謂眞出入,而實無有出者入者,但彼妄想故。如是,大慧!愚癡凡夫起不生不滅。彼亦無有有爲無爲,如幻人生。其實無有若生若滅、性無性,無所有故。一切法亦如是,離於生滅。愚癡凡夫墮不如實,起生滅妄想,非諸賢聖。不如實者,不爾如性自性妄想,亦不異。若異妄想者,計著一切性自性,不見寂靜。不見寂靜者終不離妄想。是故,大慧!無相見勝,非相見。相者,受生因故,不勝。大慧!無相者,妄想不生,不起不滅,我說涅槃。大慧!涅槃者,如眞實義見,離先妄想心、心數法,逮得如來自覺聖智,我說是涅槃。”
【菩譯】佛告大慧言:“大慧!我所說法不生不滅者,不同外道不生不滅,亦不同彼不生無常法。何以故?大慧!諸外道說有實有體性不生不變相,我不如是墮於有無朋黨聚中。大慧!我說離有無法,離生住滅相,非有非無,見諸一切種種色像如幻如夢,是故不得言其有無。大慧!云何不得言其是無?謂色體相有見不見取不取故。大慧!是故我說一切諸法非有非無。大慧!以不覺知唯是自心分別生見,一切世間諸法本來不生不滅,而諸凡夫生於分別,非聖人耶?大慧!迷心分別不實義者,譬如凡夫見乾闥婆城,幻師所作種種幻人種種象馬,見其入出虛妄分別,作如是言,此如是如是入,如是如是出。大慧!而彼實處無人出入,惟自心見迷惑分別,生不生法亦復如是。大慧!而彼實處無此有爲無爲諸法,如彼幻師所作幻事,而彼幻師不生不滅。大慧!諸法有無亦無所爲,以離生滅故,惟諸凡夫墮顚倒心分別生滅,非謂聖人。大慧!顚倒者如心分別此法如是如是而彼法不如是如是,亦非顚倒分別顚倒者執著諸法是有是無,非見寂靜故,不見寂靜者不能遠離虛妄分別。是故,大慧!見寂靜者名爲勝相,非見諸相名爲勝相,以不能斷生因相故。大慧!言無相者遠離一切諸分別心,無生無相者是我所說名爲涅槃。大慧!言涅槃者謂見諸法如實住處,遠離分別心心數法,依於次第如實修行,於自內身聖智所證,我說如是名爲涅槃。”
【實譯】佛言:“大慧!我之所說不生不滅,不同外道不生不滅、不生、無常論。何以故?外道所說有實性相不生不變,我不如是隨有無品。我所說法非有非無,離生離滅。云何非無?如幻夢色種種見故。云何非有?色相自性非是有故,見不見故,取不取故。是故,我說一切諸法非有非無。若覺惟是自心所見,住於自性,分別不生,世間所作悉皆永息。分別者是凡愚事,非賢聖耳。大慧!妄心分別不實境界,如乾闥婆城幻所作人。大慧!譬如小兒見乾闥婆城及以幻人商賈入出,迷心分別,言有實事。凡愚所見生與不生、有爲無爲悉亦如是。如幻人生,如幻人滅,幻人其實不生不滅。諸法亦爾,離於生滅。大慧!凡夫虛妄起生滅見,非諸聖人。言虛妄者,不如法性,起顚倒見。顚倒見者,執法有性,不見寂滅。不見寂滅故,不能遠離虛妄分別。是故,大慧!無相見勝,非是相見。相是生因。若無有相則無分別,不生不滅則是涅槃。大慧!言涅槃者,見如實處,捨離分別心、心所法,獲於如來內證聖智。我說此是寂滅涅槃。”
【求译】佛告大慧:“我说不生不灭不同外道不生不灭。所以者何?彼诸外道有性自性,得不生不变相。我不如是堕有无品。大慧!我者离有无品,离生灭,非性非无性。如种种幻梦现,故非无性。云何无性?谓色无自性相摄受,现不现故,摄不摄故。以是故,一切性无性非无性,但觉自心现量,妄想不生,安隐快乐,世事永息。愚痴凡夫妄想作事,非诸贤圣。不实妄想如揵闼婆城及幻化人。大慧!如揵闼婆城及幻化人,种种众生商贾出入,愚夫妄想谓真出入,而实无有出者入者,但彼妄想故。如是,大慧!愚痴凡夫起不生不灭。彼亦无有有为无为,如幻人生。其实无有若生若灭、性无性,无所有故。一切法亦如是,离于生灭。愚痴凡夫堕不如实,起生灭妄想,非诸贤圣。不如实者,不尔如性自性妄想,亦不异。若异妄想者,计著一切性自性,不见寂静。不见寂静者终不离妄想。是故,大慧!无相见胜,非相见。相者,受生因故,不胜。大慧!无相者,妄想不生,不起不灭,我说涅槃。大慧!涅槃者,如真实义见,离先妄想心、心数法,逮得如来自觉圣智,我说是涅槃。”
【菩译】佛告大慧言:“大慧!我所说法不生不灭者,不同外道不生不灭,亦不同彼不生无常法。何以故?大慧!诸外道说有实有体性不生不变相,我不如是堕于有无朋党聚中。大慧!我说离有无法,离生住灭相,非有非无,见诸一切种种色像如幻如梦,是故不得言其有无。大慧!云何不得言其是无?谓色体相有见不见取不取故。大慧!是故我说一切诸法非有非无。大慧!以不觉知唯是自心分别生见,一切世间诸法本来不生不灭,而诸凡夫生于分别,非圣人耶?大慧!迷心分别不实义者,譬如凡夫见乾闼婆城,幻师所作种种幻人种种象马,见其入出虚妄分别,作如是言,此如是如是入,如是如是出。大慧!而彼实处无人出入,唯自心见迷惑分别,生不生法亦复如是。大慧!而彼实处无此有为无为诸法,如彼幻师所作幻事,而彼幻师不生不灭。大慧!诸法有无亦无所为,以离生灭故,唯诸凡夫堕颠倒心分别生灭,非谓圣人。大慧!颠倒者如心分别此法如是如是而彼法不如是如是,亦非颠倒分别颠倒者执著诸法是有是无,非见寂静故,不见寂静者不能远离虚妄分别。是故,大慧!见寂静者名为胜相,非见诸相名为胜相,以不能断生因相故。大慧!言无相者远离一切诸分别心,无生无相者是我所说名为涅槃。大慧!言涅槃者谓见诸法如实住处,远离分别心心数法,依于次第如实修行,于自内身圣智所证,我说如是名为涅槃。”
【实译】佛言:“大慧!我之所说不生不灭,不同外道不生不灭、不生、无常论。何以故?外道所说有实性相不生不变,我不如是随有无品。我所说法非有非无,离生离灭。云何非无?如幻梦色种种见故。云何非有?色相自性非是有故,见不见故,取不取故。是故,我说一切诸法非有非无。若觉唯是自心所见,住于自性,分别不生,世间所作悉皆永息。分别者是凡愚事,非贤圣耳。大慧!妄心分别不实境界,如乾闼婆城幻所作人。大慧!譬如小儿见乾闼婆城及以幻人商贾入出,迷心分别,言有实事。凡愚所见生与不生、有为无为悉亦如是。如幻人生,如幻人灭,幻人其实不生不灭。诸法亦尔,离于生灭。大慧!凡夫虚妄起生灭见,非诸圣人。言虚妄者,不如法性,起颠倒见。颠倒见者,执法有性,不见寂灭。不见寂灭故,不能远离虚妄分别。是故,大慧!无相见胜,非是相见。相是生因。若无有相则无分别,不生不灭则是涅槃。大慧!言涅槃者,见如实处,舍离分别心、心所法,获于如来内证圣智。我说此是寂灭涅槃。”
tatredam ucyate[5] |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊重说颂言:
utpādavinivṛttyartham anutpādaprasādhakam |
ahetuvādaṃ deśemi na ca bālair vibhāvyate || 86 ||
【求譯】滅除彼生論,建立不生義,
我說如是法,愚夫不能知。
【菩譯】爲遮生諸法,建立無生法;
我說法無因,凡夫不能知,
我說法無因,而凡夫不知。
【實譯】爲除有生執,成立無生義,
我說無因論,非愚所能了。
【求译】灭除彼生论,建立不生义,
我说如是法,愚夫不能知。
【菩译】为遮生诸法,建立无生法;
我说法无因,凡夫不能知,
我说法无因,而凡夫不知。
【实译】为除有生执,成立无生义,
我说无因论,非愚所能了。
anutpannam idaṃ sarvaṃ na ca bhāvā na santi ca |
gandharvasvapnamāyākhyā bhāvā vidyanty ahetukāḥ || 87 ||
【求譯】一切法不生,無性無所有,
乾闥婆幻夢,有性者無因。
【菩譯】一切法不生,亦不得言無;
乾闥婆幻夢,諸法無因有。
【實譯】一切法無生,亦非是無法,
如乾城幻夢,雖有而無因。
【求译】一切法不生,无性无所有,
乾闼婆幻梦,有性者无因。
【菩译】一切法不生,亦不得言无;
乾闼婆幻梦,诸法无因有。
【实译】一切法无生,亦非是无法,
如乾城幻梦,虽有而无因。
anutpannasvabhāvāś ca śūnyāḥ kena vadāhi me |
samavāyād vinirmukto buddhyā bhāvo na gṛhyate |
tasmāc chūnyam anutpannaṃ niḥsvabhāvaṃ vadāmy aham || 88 ||
【求譯】無生無自性,何因空當說?
以離於和合,覺知性不現,
是故空不生,我說無自性。
【菩譯】諸法空無相,云何爲我說?
離諸和合緣,智慧不能見。
以空本不生,是故說無體;
【實譯】空無生無性,云何爲我說?
離諸和合緣,智慧不能見,
以是故我說,空無生無性。
【求译】无生无自性,何因空当说?
以离于和合,觉知性不现,
是故空不生,我说无自性。
【菩译】诸法空无相,云何为我说?
离诸和合缘,智慧不能见。
以空本不生,是故说无体;
【实译】空无生无性,云何为我说?
离诸和合缘,智慧不能见,
以是故我说,空无生无性。
samavāyas tathaikaikaṃ dṛśyābhāvān na vidyate |
na tīrthyadṛṣṭyapralayāt samavāyo na vidyate || 89 ||
【求譯】謂一一和合,性現而非有,
分析無和合,非如外道見。
【菩譯】一一緣和合,見物不可得。
非外道所見,和合不可得;
【實譯】一一緣和合,雖現而非有,
分析無和合,非如外道見。
【求译】谓一一和合,性现而非有,
分析无和合,非如外道见。
【菩译】一一缘和合,见物不可得。
非外道所见,和合不可得;
【实译】一一缘和合,虽现而非有,
分析无和合,非如外道见。
svapna keśoṇḍukaṃ[6] māyā gandharvaṃ[7] mṛgatṛṣṇikā |
ahetukāni dṛśyante tathā lokavicitratā || 90 ||
【求譯】夢幻及垂髮,野馬乾闥婆,
世間種種事,無因而相現。
【菩譯】夢幻及毛輪,乾闥婆陽焰。
無因而妄見,世間事亦爾;
【實譯】幻夢及垂髮,野馬與乾城,
無因而妄現,世事皆如是。
【求译】梦幻及垂发,野马乾闼婆,
世间种种事,无因而相现。
【菩译】梦幻及毛轮,乾闼婆阳焰。
无因而妄见,世间事亦尔;
【实译】幻梦及垂发,野马与乾城,
无因而妄现,世事皆如是。
nigṛhyāhetuvādena anutpādaṃ prasādhayet |
anutpāde prasādhyante mama netrī na naśyati |
ahetuvāde deśyante tīrthyānāṃ jāyate bhayam || 91 ||
【求譯】折伏有因論,申暢無生義,
申暢無生者,法流永不斷,
熾然無因論,恐怖諸外道。
【菩譯】降伏無因論,能成無生義。
能成無生者,我法不滅壞;
說無因諸論,外道生驚怖。
【實譯】折伏有因論,申述無生旨,
無生義若存,法眼恒不滅,
我說無因論,外道咸驚怖。
【求译】折伏有因论,申畅无生义,
申畅无生者,法流永不断,
炽然无因论,恐怖诸外道。
【菩译】降伏无因论,能成无生义。
能成无生者,我法不灭坏;
说无因诸论,外道生惊怖。
【实译】折伏有因论,申述无生旨,
无生义若存,法眼恒不灭,
我说无因论,外道咸惊怖。
kathaṃ kena kutaḥ kutra saṃbhavo ’hetuko bhavet |
nāhetuko na hetubhyo yadā paśyanti saṃskṛtam |
tadā vyāvartate dṛṣṭir vibhaṅgotpādavādinī || 92 ||
【求譯】云何何所因,彼以何故生,
於何處和合,而作無因論?
觀察有爲法,非無因有因,
彼生滅論者,所見從是滅。
【菩譯】云何何等人?何因於何處?
生諸法無因,非因非無因。
智者若能見,能離生滅見;
【實譯】云何何所因,復以何故生?
於何處和合,而作無因論?
觀察有爲法,非因非無因,
彼生滅論者,所見從是滅。
【求译】云何何所因,彼以何故生,
于何处和合,而作无因论?
观察有为法,非无因有因,
彼生灭论者,所见从是灭。
【菩译】云何何等人?何因于何处?
生诸法无因,非因非无因。
智者若能见,能离生灭见;
【实译】云何何所因,复以何故生?
于何处和合,而作无因论?
观察有为法,非因非无因,
彼生灭论者,所见从是灭。
kim abhāvo hy anutpāda uta pratyayavīkṣaṇam |
atha bhāvasya nāmedaṃ nirarthaṃ vā bravīhi me || 93 ||
【求譯】云何爲無生,爲是無性耶?
爲顧視諸緣,有法名無生?
名不應無義,惟爲分別說。
【菩譯】無法生不生,爲無因緣相。
若爲法名字,無義爲我說;
【實譯】爲無故不生,爲待於衆緣?
爲有名無義?願爲我宣說。
【求译】云何为无生,为是无性耶?
为顾视诸缘,有法名无生?
名不应无义,唯为分别说。
【菩译】无法生不生,为无因缘相。
若为法名字,无义为我说;
【实译】为无故不生,为待于众缘?
为有名无义?愿为我宣说。
na cābhāvo hy anutpādo na ca pratyayavīkṣaṇam |
na ca bhāvasya nāmedaṃ na ca nāma nirarthakam || 94 ||
【求譯】非無性無生,亦非顧諸緣,
非有性而名,名亦非無義。
【菩譯】非法有無生,亦非待因緣。
非前法有名,亦名不空說;
【實譯】非無法不生,亦非以待緣,
非有物而名,亦非名無義。
【求译】非无性无生,亦非顾诸缘,
非有性而名,名亦非无义。
【菩译】非法有无生,亦非待因缘。
非前法有名,亦名不空说;
【实译】非无法不生,亦非以待缘,
非有物而名,亦非名无义。
yatra śrāvakapratyekabuddhānāṃ tīrthyānāṃ cāgocaraḥ |
saptabhūmigatānāṃ ca tad anutpādalakṣaṇam || 95 ||
【求譯】一切諸外道,聲聞及緣覺,
七住非境界,是名無生相。
【菩譯】聲聞辟支佛,外道非境界。
住在於七地,彼處無生相;
【實譯】一切諸外道,聲聞及緣覺,
十住非所行,此是無生相。
【求译】一切诸外道,声闻及缘觉,
七住非境界,是名无生相。
【菩译】声闻辟支佛,外道非境界。
住在于七地,彼处无生相;
【实译】一切诸外道,声闻及缘觉,
十住非所行,此是无生相。
hetupratyayavyāvṛttiṃ kāraṇasya nirodhanam |
cittamātravyavasthānam anutpādaṃ vadāmy aham || 96 ||
【求譯】遠離諸因緣,亦離一切事,
惟有微心住。
【菩譯】離諸因緣法,爲遮諸因緣。
說建立惟心,我說名無生;
【實譯】遠離諸因緣,無有能作者,
惟心所建立,我說是無生。
【求译】远离诸因缘,亦离一切事,
唯有微心住。
【菩译】离诸因缘法,为遮诸因缘。
说建立唯心,我说名无生;
【实译】远离诸因缘,无有能作者,
唯心所建立,我说是无生。
ahetuvṛttir bhāvānāṃ kalpyakalpanavarjitam |
sadasatpakṣanirmuktam anutpādaṃ vadāmy aham || 97 ||
【求譯】想所想俱離。
【菩譯】諸法無因緣,離分別分別。
離有無朋黨,我說名無生;
【實譯】諸法非因生,非無亦非有,
能所分別離,我說是無生。
【求译】想所想俱离。
【菩译】诸法无因缘,离分别分别。
离有无朋党,我说名无生;
【实译】诸法非因生,非无亦非有,
能所分别离,我说是无生。
cittaṃ dṛśyavinirmuktaṃ svabhāvadvayavarjitam |
āśrayasya parāvṛttim anutpādaṃ vadāmy aham || 98 ||
【求譯】其身隨轉變,我說是無生。
【菩譯】心離於見法,及離二法體。
轉身依正相,我說名無生;
【實譯】惟心無所見,亦離於二性,
如是轉所依,我說是無生。
【求译】其身随转变,我说是无生。
【菩译】心离于见法,及离二法体。
转身依正相,我说名无生;
【实译】唯心无所见,亦离于二性,
如是转所依,我说是无生。
na bāhya bhāvaṃ nābhāvaṃ nāpi cittaparigrahaḥ |
svapnaṃ keśoṇḍukaṃ māyā gandharvaṃ mṛgatṛṣṇikā |
sarvadṛṣṭiprahāṇaṃ ca tad anutpādalakṣaṇam || 99 ||
【求譯】無外性無性,亦無心攝受,
斷除一切見,我說是無生。
【菩譯】外非實無實,亦非心所取。
幻夢及毛輪,乾闥婆陽焰;
遠離於諸見,是名無生相。
【實譯】外物有非有,其心無所取,
一切見咸斷,此是無生相。
【求译】无外性无性,亦无心摄受,
断除一切见,我说是无生。
【菩译】外非实无实,亦非心所取。
幻梦及毛轮,乾闼婆阳焰;
远离于诸见,是名无生相。
【实译】外物有非有,其心无所取,
一切见咸断,此是无生相。
evaṃ śūnyāsvabhāvād yān padān sarvān vibhāvayet |
na jātu śūnyayā śūnyā kiṃ tv anutpādaśūnyayā || 100 ||
【求譯】如是無自性,空等應分別,
非空故說空,無生故說空。
【菩譯】如是空等法,諸文句應知;
非生及空空,而無於生空。
【實譯】空無性等句,其義皆如是,
非以空故空,無生故說空。
【求译】如是无自性,空等应分别,
非空故说空,无生故说空。
【菩译】如是空等法,诸文句应知;
非生及空空,而无于生空。
【实译】空无性等句,其义皆如是,
非以空故空,无生故说空。
kalāpaḥ pratyayānāṃ ca pravartate nivartate |
kalāpāc ca pṛthagbhūtaṃ na jātaṃ na nirudhyate || 101 ||
【求譯】因緣數和合,則有生有滅,
離諸因緣數,無別有生滅。
【菩譯】諸因緣和合,有生及有滅;
離於諸因緣,不生亦不滅。
【實譯】因緣共集會,是故有生滅,
分散於因緣,生滅則無有。
【求译】因缘数和合,则有生有灭,
离诸因缘数,无别有生灭。
【菩译】诸因缘和合,有生及有灭;
离于诸因缘,不生亦不灭。
【实译】因缘共集会,是故有生灭,
分散于因缘,生灭则无有。
bhāvo na vidyate ’nyo ’nyaḥ[8] kalāpāc ca pṛthak kvacit |
ekatvena pṛthaktvena yathā tīrthyair vikalpyate || 102 ||
【求譯】捨離因緣數,更無有異性,
若言一異者,是外道妄想。
【菩譯】離因緣無法,離和合無得;
外道妄分別,而見有一異。
【實譯】若離諸因緣,則更無有法,
一性及異性,凡愚所分別。
【求译】舍离因缘数,更无有异性,
若言一异者,是外道妄想。
【菩译】离因缘无法,离和合无得;
外道妄分别,而见有一异。
【实译】若离诸因缘,则更无有法,
一性及异性,凡愚所分别。
asan na jāyate bhāvo nāsan na sadasat kvacit |
anyatra hi kalāpo ’yaṃ pravartate nivartate || 103 ||
【求譯】有無性不生,非有亦非無,
除其數轉變,是悉不可得。
【菩譯】有無不生法,有無不可得;
惟和合諸法,而見有生滅。
【實譯】有無不生法,俱非亦復然,
惟除衆緣會,於中見起滅。
【求译】有无性不生,非有亦非无,
除其数转变,是悉不可得。
【菩译】有无不生法,有无不可得;
唯和合诸法,而见有生灭。
【实译】有无不生法,俱非亦复然,
唯除众缘会,于中见起灭。
saṃketamātram evedam anyonyāpekṣasaṃkalā |
anyam[9] arthaṃ na caivāsti pṛthak pratyayasaṃkalāt || 104 ||
【求譯】但有諸俗數,展轉爲鉤鎖,
離彼因緣鎖,生義不可得。
【菩譯】但有於名字,展轉爲鉤鎖;
離彼因緣鎖,生法不可得。
【實譯】隨俗假言說,因緣遞鈎瑣,
若離因緣瑣,生義不可得。
【求译】但有诸俗数,展转为钩锁,
离彼因缘锁,生义不可得。
【菩译】但有于名字,展转为钩锁;
离彼因缘锁,生法不可得。
【实译】随俗假言说,因缘递钩琐,
若离因缘琐,生义不可得。
janyābhāvād anutpādaṃ tīrthyadoṣavivarjitam |
deśemi saṃkalāmātraṃ na ca bālair vibhāvyate || 105 ||
【求譯】生無性不起,離諸外道過,
但說緣鉤鎖,凡愚不能了。
【菩譯】生法不見生,離諸外道過;
我說緣鉤鎖,諸凡夫不知。
【實譯】我說惟鈎瑣,生無故不生,
離諸外道過,非凡愚所了。
【求译】生无性不起,离诸外道过,
但说缘钩锁,凡愚不能了。
【菩译】生法不见生,离诸外道过;
我说缘钩锁,诸凡夫不知。
【实译】我说唯钩琐,生无故不生,
离诸外道过,非凡愚所了。
yasya janyo bhaved bhāvaḥ saṃkalāyāḥ pṛthak kvacit |
ahetuvādī vijñeyaḥ saṃkalāyā vināśakaḥ || 106 ||
【求譯】若離緣鉤鎖,別有生性者,
是則無因論,破壞鉤鎖義。
【菩譯】若離緣鉤鎖,更無有別法;
是則無因緣,破壞緣鎖義。
【實譯】若離緣鈎瑣,別有生法者,
是則無因論,破壞鈎瑣義。
【求译】若离缘钩锁,别有生性者,
是则无因论,破坏钩锁义。
【菩译】若离缘钩锁,更无有别法;
是则无因缘,破坏缘锁义。
【实译】若离缘钩琐,别有生法者,
是则无因论,破坏钩琐义。
pradīpo dravyajātīnāṃ vyañjakaḥ saṃkalā bhavet |
yasya bhāvo bhavet kaścit saṃkalāyāḥ[10] pṛthak kvacit || 107 ||
【求譯】如燈顯衆像,鉤鎖現若然,
是則離鉤鎖,別更有諸性。
【菩譯】如燈顯衆像,鉤鎖生亦然;
是則離鉤鎖,別更有法生。
【實譯】如燈能照物,鈎瑣現若然,
此則離鈎瑣,別有於諸法。
【求译】如灯显众像,钩锁现若然,
是则离钩锁,别更有诸性。
【菩译】如灯显众像,钩锁生亦然;
是则离钩锁,别更有法生。
【实译】如灯能照物,钩琐现若然,
此则离钩琐,别有于诸法。
asvabhāvā hy anutpannāḥ prakṛtyā gaganopamāḥ |
saṃkalāyāḥ pṛthagbhūtā ye dharmāḥ kalpitābudhaiḥ || 108 ||
【求譯】無性無有生,如虛空自性,
若離於鉤鎖,慧無所分別。
【菩譯】生法本無體,自性如虛空;
離鉤鎖求法,愚人無所知。
【實譯】無生則無性,體相如虛空,
離鈎瑣求法,愚夫所分別。
【求译】无性无有生,如虚空自性,
若离于钩锁,慧无所分别。
【菩译】生法本无体,自性如虚空;
离钩锁求法,愚人无所知。
【实译】无生则无性,体相如虚空,
离钩琐求法,愚夫所分别。
anyam anyam anutpādam āryāṇāṃ prāptidharmatā |
yasya jātim anutpādaṃ tad anutpāde kṣāntiḥ syāt || 109 ||
【求譯】復有餘無生,賢聖所得法,
彼生無生者(彼生是四相生),是則無生忍。
【菩譯】復有餘無生,聖人所得法;
彼生無生者,是則無生忍。
【實譯】復有餘無生,衆聖所得法,
彼生無生者,是則無生忍。
【求译】复有余无生,贤圣所得法,
彼生无生者(彼生是四相生),是则无生忍。
【菩译】复有余无生,圣人所得法;
彼生无生者,是则无生忍。
【实译】复有余无生,众圣所得法,
彼生无生者,是则无生忍。
yadā sarvam imaṃ lokaṃ saṃkalām eva paśyati |
saṃkalāmātram evedaṃ tadā cittaṃ samādhyate || 110 ||
【求譯】若使諸世間,觀察鉤鎖者,
一切離鉤鎖,從是得三昧。
【菩譯】若見諸世間,則是見鉤鎖;
一切皆鉤鎖,是則心得定。
【實譯】一切諸世間,無非是鈎瑣,
若能如是解,此人心得定。
【求译】若使诸世间,观察钩锁者,
一切离钩锁,从是得三昧。
【菩译】若见诸世间,则是见钩锁;
一切皆钩锁,是则心得定。
【实译】一切诸世间,无非是钩琐,
若能如是解,此人心得定。
ajñānatṛṣṇākarmādiḥ saṃkalādhyātmiko bhavet |
khejamṛdbhāṇḍacakrādi bījabhūtādi bāhiram || 111 ||
【求譯】癡愛諸業等,是則內鉤鎖,
攢燧泥團輪,種子等名外。
【菩譯】無明愛業等,是則內鉤鎖;
攢軸泥團輪,種子大鉤鎖。
【實譯】無明與愛業,是則內鈎瑣,
種子泥輪等,如是[11]名爲外。
【求译】痴爱诸业等,是则内钩锁,
攒燧泥团轮,种子等名外。
【菩译】无明爱业等,是则内钩锁;
攒轴泥团轮,种子大钩锁。
【实译】无明与爱业,是则内钩琐,
种子泥轮等,如是[12]名为外。
parato yasya vai bhāvaḥ pratyayair jāyate kvacit |
na saṃkalāmātram evedaṃ na te yuktyāgame sthitāḥ || 112 ||
【求譯】若使有他性,而從因緣生,
彼非鉤鎖義,是則不成就。
【菩譯】若更有他法,而從因緣生;
離於鉤鎖義,彼不住聖敎。
【實譯】若言有他法,而從因緣生,
離於鈎瑣義,此則非敎理。
【求译】若使有他性,而从因缘生,
彼非钩锁义,是则不成就。
【菩译】若更有他法,而从因缘生;
离于钩锁义,彼不住圣教。
【实译】若言有他法,而从因缘生,
离于钩琐义,此则非教理。
yadi janyo na bhāvo ’sti syād buddhiḥ kasya pratyayāt |
anyonyajanakā hy ete tenaite pratyayāḥ smṛtāḥ || 113 ||
【求譯】若生無自性,彼爲誰鉤鎖?
展轉相生故,當知因緣義。
使生有他性,而從因緣生,
彼非鉤鎖義,是則不成就。[13]
【菩譯】若生法是無,彼爲誰鉤鎖;
展轉相生故,是名因緣義。
【實譯】生法若非有,彼爲誰因緣?
展轉而相生,此是因緣義。
【求译】若生无自性,彼为谁钩锁?
展转相生故,当知因缘义。
使生有他性,而从因缘生,
彼非钩锁义,是则不成就。[14]
【菩译】若生法是无,彼为谁钩锁;
展转相生故,是名因缘义。
【实译】生法若非有,彼为谁因缘?
展转而相生,此是因缘义。
uṣṇadravacalakaṭhinā dharmā bālair vikalpitāḥ |
kalāpo ’yaṃ na dharmo ’sti ato vai niḥsvabhāvatā || 114 ||
【求譯】堅濕煖動法,凡愚生妄想,
離數無異法,是則說無性。
【菩譯】堅濕熱動法,凡夫生分別;
離鎖更無法,是故說無體。
【實譯】堅濕暖動等,凡愚所分別,
但緣無有法,故說無自性。
【求译】坚湿暖动法,凡愚生妄想,
离数无异法,是则说无性。
【菩译】坚湿热动法,凡夫生分别;
离锁更无法,是故说无体。
【实译】坚湿暖动等,凡愚所分别,
但缘无有法,故说无自性。
vaidyā yathāturavaśāt kriyābhedaṃ prakurvate |
na tu śāstrasya bhedo ’sti doṣabhedāt tu bhidyate || 115 ||
【求譯】如醫療衆病,無有若干論,
以病差別故,爲設種種治。
【菩譯】如醫療衆病,依病出對治;
而論無差別,病殊故方異。
【實譯】如醫療衆病,其論無差別,
以病不同故,方藥種種殊。
【求译】如医疗众病,无有若干论,
以病差别故,为设种种治。
【菩译】如医疗众病,依病出对治;
而论无差别,病殊故方异。
【实译】如医疗众病,其论无差别,
以病不同故,方药种种殊。
tathāhaṃ sattvasaṃtānaṃ kleśadoṣaiḥ sadūṣitaiḥ |
indriyāṇāṃ balaṃ jñātvā nayaṃ deśemi prāṇinām || 116 ||
【求譯】我爲彼衆生,破壞諸煩惱,
知其根優劣,爲彼說度門。
【菩譯】我念諸衆生,爲煩惱過染;
知根力差別,隨堪受爲說。
【實譯】我爲諸衆生,滅除煩惱病,
知其根勝劣,演說諸法門。
【求译】我为彼众生,破坏诸烦恼,
知其根优劣,为彼说度门。
【菩译】我念诸众生,为烦恼过染;
知根力差别,随堪受为说。
【实译】我为诸众生,灭除烦恼病,
知其根胜劣,演说诸法门。
na kleśendriyabhedena śāsanaṃ bhidyate mama |
ekam eva bhaved yānaṃ mārgam aṣṭāṅgikaṃ śivam || 117 ||
【求譯】非煩惱根異,而有種種法,
唯說一乘法,是則爲大乘。
【菩譯】我法無差別,隨根病異說;
我唯一乘法,八聖道淸淨。
【實譯】非煩惱根異,而有種種法,
惟有一大乘,淸涼八支道。
【求译】非烦恼根异,而有种种法,
唯说一乘法,是则为大乘。
【菩译】我法无差别,随根病异说;
我唯一乘法,八圣道清净。
【实译】非烦恼根异,而有种种法,
唯有一大乘,清凉八支道。
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | anityatānityateti bhagavan sarvatīrthakarair vikalpyate | tvayā ca sarvadeśanāpāṭhe deśyata anityā bata saṃskārā utpādavyayadharmiṇa iti | tat kim iyaṃ bhagavaṃs tathyā mithyeti | katiprakārā bhagavan anityatā | bhagavān āha | aṣṭaprakārā hi mahāmate sarvatīrthakarair anityatā kalpyate na tu mayā | katamāṣṭaprakārā | tatra kecit tāvan mahāmate āhuḥ | prārambhavinivṛttir anityateti prārambho nāma mahāmate utpādo ’nutpādo ’nityatā | anye saṃsthānavinivṛttim anityatāṃ varṇayanti | anye rūpam evānityam iti | anye rūpasya vikārāntaram anityatām nairantaryaprabandhena svarasabhaṅgabhedaṃ sarvadharmāṇāṃ kṣīradadhipariṇām avikārāntaravadadṛṣṭanaṣṭā sarvabhāveṣu pravartate na nityateti | anye punar bhāvam anityatāṃ kalpayanti | anye bhāvābhāvam anityatāṃ kalpayanti | anye anutpādānityatāṃ sarvadharmāṇām anityatāyāś ca tadantargatatvāt | tatra mahāmate bhāvābhāvānityatā nāma yaduta bhūtabhautikasvalakṣaṇavināśānupalabdhir apravṛttir bhūtasvabhāvasya | tatrānutpādānityatā nāma yaduta nityamanityaṃ sadasatorapravṛttiḥ sarvadharmāṇām adarśanaṃ paramāṇupravicayāt | adarśanam anutpādasyaitad adhivacanaṃ notpādasya | etad dhi mahāmate anutpādānityatāyā lakṣaṇaṃ yasyānavabodhāt sarvatīrthakarā utpādānityatāvāde prapatanti ||
【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,一切外道皆起無常妄想。世尊亦說一切行無常是生滅法。此義云何?爲邪爲正?爲有幾種無常?”佛告大慧:“一切外道有七種無常,非我法也。何等爲七?彼有說言作已而捨,是名無常。有說形處壞,是名無常。有說卽色是無常。有說色轉變中間,是名無常。無間自之散壞,如乳酪等轉變中間不可見。無常毀壞,一切性轉。有說性無常。有說性無性無常。有說一切法不生無常,入一切法。大慧!性無性無常者,謂四大及所造自相壞,四大自性不可得,不生。彼不生無常者,非常無常,一切法有無不生,分析乃至微塵不可見。是不生義,非生。是名不生無常相。若不覺此者,墮一切外道生無常義。
【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!世尊說無常無常者,一切外道亦說無常。世尊!如來依於名字章句說如是言,諸行無常是生滅法。世尊!此法爲是眞實?爲是虛妄?世尊!復有幾種無常?”佛告聖者大慧菩薩言:“善哉!善哉!善哉大慧!一切外道虛妄分別說八種無常。何等爲八?一者、發起所作而不作,是名無常。何者名爲發起?謂生法不生法,常法無常法,名爲發起無常;二者、形相休息,名爲無常;三者、色等卽是無常;四者、色轉變故異異無常,諸法相續自然而滅,如乳酪轉變,於一切法不見其轉亦不見滅,名爲無常;五者、復有餘外道等,以無物故,名爲無常;六者、有法無法而悉無常,以一切法本不生故,名爲無常,以無常法彼中和合,是故無常;七者、復有餘外道等,本無後有名爲無常,謂依諸大所生相滅,不見其生離相續體,名爲無常;八者、不生無常,謂爲非常是故無常,見諸法有無生不生,乃至微塵觀察不見法生,故言不生,諸法非生。大慧!是名無生無常相,而諸外道不知彼法所以不生,是故分別諸法不生,故言無常。
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,一切外道妄說無常,世尊亦言諸行無常是生滅法,未知此說是邪是正?所言無常復有幾種?”佛言:“大慧!外道說有七種無常,非是我法。何等爲七?謂有說始起卽捨,是名無常,生已不生,無常性故。有說形處變壞,是名無常。有說色卽無常。有說色之變異,是名無常。一切諸法相續不斷,能令變異,自然歸滅,猶如乳酪前後變異,雖不可見,然在法中壞一切法。有說物無常。有說物無物無常。有說不生無常,遍住一切諸法之中。其中物無物無常者,謂能造所造其相滅壞,大種自性本來無起。不生無常者,謂常與無常、有無等法,如是一切皆無有起,乃至分析至於微塵亦無所見。以不起故,說名無生。此是不生無常相。若不了此,則墮外道生無常義。
【求译】尔时大慧菩萨摩诃萨复白佛言:“世尊,一切外道皆起无常妄想。世尊亦说一切行无常是生灭法。此义云何?为邪为正?为有几种无常?”佛告大慧:“一切外道有七种无常,非我法也。何等为七?彼有说言作已而舍,是名无常。有说形处坏,是名无常。有说即色是无常。有说色转变中间,是名无常。无间自之散坏,如乳酪等转变中间不可见。无常毁坏,一切性转。有说性无常。有说性无性无常。有说一切法不生无常,入一切法。大慧!性无性无常者,谓四大及所造自相坏,四大自性不可得,不生。彼不生无常者,非常无常,一切法有无不生,分析乃至微尘不可见。是不生义,非生。是名不生无常相。若不觉此者,堕一切外道生无常义。
【菩译】尔时圣者大慧菩萨复白佛言:“世尊!世尊说无常无常者,一切外道亦说无常。世尊!如来依于名字章句说如是言,诸行无常是生灭法。世尊!此法为是真实?为是虚妄?世尊!复有几种无常?”佛告圣者大慧菩萨言:“善哉!善哉!善哉大慧!一切外道虚妄分别说八种无常。何等为八?一者、发起所作而不作,是名无常。何者名为发起?谓生法不生法,常法无常法,名为发起无常;二者、形相休息,名为无常;三者、色等即是无常;四者、色转变故异异无常,诸法相续自然而灭,如乳酪转变,于一切法不见其转亦不见灭,名为无常;五者、复有余外道等,以无物故,名为无常;六者、有法无法而悉无常,以一切法本不生故,名为无常,以无常法彼中和合,是故无常;七者、复有余外道等,本无后有名为无常,谓依诸大所生相灭,不见其生离相续体,名为无常;八者、不生无常,谓为非常是故无常,见诸法有无生不生,乃至微尘观察不见法生,故言不生,诸法非生。大慧!是名无生无常相,而诸外道不知彼法所以不生,是故分别诸法不生,故言无常。
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,一切外道妄说无常,世尊亦言诸行无常是生灭法,未知此说是邪是正?所言无常复有几种?”佛言:“大慧!外道说有七种无常,非是我法。何等为七?谓有说始起即舍,是名无常,生已不生,无常性故。有说形处变坏,是名无常。有说色即无常。有说色之变异,是名无常。一切诸法相续不断,能令变异,自然归灭,犹如乳酪前后变异,虽不可见,然在法中坏一切法。有说物无常。有说物无物无常。有说不生无常,遍住一切诸法之中。其中物无物无常者,谓能造所造其相灭坏,大种自性本来无起。不生无常者,谓常与无常、有无等法,如是一切皆无有起,乃至分析至于微尘亦无所见。以不起故,说名无生。此是不生无常相。若不了此,则堕外道生无常义。
punar aparaṃ mahāmate yasya bhāvo nityatā tasya svamativikalpenaiva[15] nityatā nānityatā bhāvaḥ | tat kasya hetor yaduta svayam avināśitvād anityatāyāḥ | iha mahāmate sarvabhāvānām abhāvo ’nityatāyāḥ kāryam na cānityatām antareṇa sarvabhāvābhāva upalabhyate daṇḍaśilāmudgarānyatarabhedyabhedakavat | anyonyāviśeṣadarśanaṃ dṛṣṭam ato ’nityatā kāraṇaṃ sarvabhāvābhāvaḥ kāryam na ca kāryakāraṇayor viśeṣo ’sti iyam anityatedaṃ kāryam iti | aviśeṣāt kāryakāraṇayor nityāḥ sarvabhāvā ahetukatvād bhāvasya | sarvabhāvābhāvo hi mahāmate ahetukaḥ | na ca bālapṛthagjanā avabudhyante | na ca kāraṇaṃ visadṛśaṃ kāryaṃ janayati | atha janayet teṣām anityatā sarvabhāvānāṃ visadṛśaṃ kāryaṃ syāt kāryakāraṇavibhāgo na syāt | dṛṣṭaś ca kāryakāraṇavibhāgas teṣām | yadi vānityatābhāvaḥ syāt kriyāhetubhāvalakṣaṇapatitaś ca syād ekabhāvena vā parisamāptaḥ syāt sarvabhāveṣu | kriyāhetubhāvalakṣaṇapatitatvāc ca svayam evānityatā nityā[16] syād anityatvādayaḥ[17] sarvabhāvā nityāḥ syur nityā eva bhaveyuḥ ||
【求譯】“大慧!性無常者,是自心妄想非常無常性。所以者何?謂無常自性不壞。大慧!此是一切性無性無常事。除無常,無有能令一切法性無性者,如杖瓦石破壞諸物。現見各各不異是性無常事。非作所作有差別,此是無常,此是事。作所作無異者,一切性常,無因性。大慧!一切性無性有因,非凡愚所知。非因不相似事生。若生者,一切性悉皆無常,是不相似事,作所作無有別異,而悉見有異。若性無常者,墮作因性相。若墮者,一切性不究竟。一切性作因相墮者,自無常,應無常。無常無常故,一切性不無常,應是常。
【菩譯】“復次,大慧!外道分別無常之法,言有於物,彼諸外道自心虛妄分別無常常非無常,以有物故。何以故?自體不滅故,自體不滅者,無常之體常不滅故。大慧!若無常法是有物者應生諸法,以彼無常能作因故。大慧!若一切法不離無常者,諸法有無一切應見。何以故?如杖木瓦石,能破可破之物悉皆破壞,見彼種種異異相故,是故無常因一切法無法,亦非因亦非果。大慧!復有諸過,以彼因果無差別故;而不得言此是無常而彼是果,以因果差別故;不得言一切法常,以一切法無因故。大慧!諸法有因,而諸凡夫不覺不知,異因不能生異果故。大慧!若異因能生異果者,因異應生一切諸法,若爾復更有過,應因果差別而見差別。大慧!若其無常是有物者,應同因體所作之事;復更有過,於一法中卽應具足一切諸法,以同一切所作,因果業相無差故;復更有過,自有無常,無常有無常體故;復更有過,一切諸法無常應常故;
【實譯】“有物無常義[18],有物無常者,謂於非常非無常處,自生分別。其義云何?彼立無常自不滅壞,能壞諸法。若無無常壞一切法,法終不滅,成於無有,如杖搥瓦石能壞於物而自不壞,此亦如是。大慧!現見無常與一切法,無有能作所作差別,云此是無常,此是所作。無差別故,能作所作應俱是常,不見有因,能令諸法成於無故。大慧!諸法壞滅,實亦有因,但非凡愚之所能了。大慧!異因不應生於異果。若能生者,一切異法應竝相生,彼法此法能生所生應無有別。現見有別,云何異因生於異果?大慧!若無常性是有法者,應同所作,自是無常。自無常故,所無常法皆應是常。
【求译】“大慧!性无常者,是自心妄想非常无常性。所以者何?谓无常自性不坏。大慧!此是一切性无性无常事。除无常,无有能令一切法性无性者,如杖瓦石破坏诸物。现见各各不异是性无常事。非作所作有差别,此是无常,此是事。作所作无异者,一切性常,无因性。大慧!一切性无性有因,非凡愚所知。非因不相似事生。若生者,一切性悉皆无常,是不相似事,作所作无有别异,而悉见有异。若性无常者,堕作因性相。若堕者,一切性不究竟。一切性作因相堕者,自无常,应无常。无常无常故,一切性不无常,应是常。
【菩译】“复次,大慧!外道分别无常之法,言有于物,彼诸外道自心虚妄分别无常常非无常,以有物故。何以故?自体不灭故,自体不灭者,无常之体常不灭故。大慧!若无常法是有物者应生诸法,以彼无常能作因故。大慧!若一切法不离无常者,诸法有无一切应见。何以故?如杖木瓦石,能破可破之物悉皆破坏,见彼种种异异相故,是故无常因一切法无法,亦非因亦非果。大慧!复有诸过,以彼因果无差别故;而不得言此是无常而彼是果,以因果差别故;不得言一切法常,以一切法无因故。大慧!诸法有因,而诸凡夫不觉不知,异因不能生异果故。大慧!若异因能生异果者,因异应生一切诸法,若尔复更有过,应因果差别而见差别。大慧!若其无常是有物者,应同因体所作之事;复更有过,于一法中即应具足一切诸法,以同一切所作,因果业相无差故;复更有过,自有无常,无常有无常体故;复更有过,一切诸法无常应常故;
【实译】“有物无常义[19],有物无常者,谓于非常非无常处,自生分别。其义云何?彼立无常自不灭坏,能坏诸法。若无无常坏一切法,法终不灭,成于无有,如杖搥瓦石能坏于物而自不坏,此亦如是。大慧!现见无常与一切法,无有能作所作差别,云此是无常,此是所作。无差别故,能作所作应俱是常,不见有因,能令诸法成于无故。大慧!诸法坏灭,实亦有因,但非凡愚之所能了。大慧!异因不应生于异果。若能生者,一切异法应并相生,彼法此法能生所生应无有别。现见有别,云何异因生于异果?大慧!若无常性是有法者,应同所作,自是无常。自无常故,所无常法皆应是常。
atha sarvabhāvāntargatānityatā tena tryadhvapatitā syāt | tatra yad atītaṃ rūpaṃ tat tena saha vinaṣṭam anāgatam api notpannaṃ rūpānutpatti tayā vartamānenāpi rūpeṇa sahābhinnalakṣaṇam | rūpaṃ ca bhūtānāṃ saṃniveśaviśeṣo bhūtānāṃ bhautikasvabhāvo na vinaśyate anyānanyavivarjitatvāt sarvatīrthakarāṇām avināśāt sarvabhūtānāṃ sarvaṃ tribhavaṃ bhūtabhautikaṃ yatrotpādasthitivikāraḥ prajñapyate | kim anyad anityaṃ bhūtabhautikavinirmuktaṃ yasyānityatā kalpyate tīrthakarair bhūtāni ca na pravartante na nivartante svabhāvalakṣaṇābhiniveśāt ||
【求譯】“若無常入一切性者,應墮三世。彼過去色與壞俱。未來不生,色不生故。現在色與壞相俱。色者,四大積集差別。四大及造色自性不壞,離異不異故。一切外道一切四大不壞。一切三有、四大及造色,在所知有生滅。離四大造色,一切外道於何所思惟無常?四大不生,自性相不壞故。
【菩譯】“復更有過,若其無常同諸法者墮三世法。大慧!過去色同無常故已滅,未來法未生,以同色無常故不生;現在有法不離於色,以色與彼諸大相,依五大依塵,是故不滅,以彼彼不相離故。大慧!一切外道不滅諸大,三界依大依微塵等,是故依彼法說生住滅。
【實譯】“大慧!若無常性住諸法中,應同諸法墮於三世。與過去色同時已滅,未來不生,現在俱壞。一切外道計四大種體性不壞。色者,卽是大種差別。大種造色,離異不異故,其自性亦不壞滅。大慧!三有之中能造所造,莫不皆是生、住、滅相,豈更別有無常之性,能生於物而不滅耶?
【求译】“若无常入一切性者,应堕三世。彼过去色与坏俱。未来不生,色不生故。现在色与坏相俱。色者,四大积集差别。四大及造色自性不坏,离异不异故。一切外道一切四大不坏。一切三有、四大及造色,在所知有生灭。离四大造色,一切外道于何所思维无常?四大不生,自性相不坏故。
【菩译】“复更有过,若其无常同诸法者堕三世法。大慧!过去色同无常故已灭,未来法未生,以同色无常故不生;现在有法不离于色,以色与彼诸大相,依五大依尘,是故不灭,以彼彼不相离故。大慧!一切外道不灭诸大,三界依大依微尘等,是故依彼法说生住灭。
【实译】“大慧!若无常性住诸法中,应同诸法堕于三世。与过去色同时已灭,未来不生,现在俱坏。一切外道计四大种体性不坏。色者,即是大种差别。大种造色,离异不异故,其自性亦不坏灭。大慧!三有之中能造所造,莫不皆是生、住、灭相,岂更别有无常之性,能生于物而不灭耶?
tatra prārambhavinivṛttir nāmānityatā na punar bhūtāni bhūtāntaramārabhante parasparavilakṣaṇasvalakṣaṇān na viśeṣaḥ prārabhyate | tad aviśeṣāt teṣām apunarārambhād dvidhāyogād anārambhasyānityatā buddhayo bhavanti ||
【求譯】“離始造無常者。非四大復有異四大,各各異相自相故。非差別可得,彼無差別。斯等不更造,二方便不作。當知是無常。
【菩譯】“大慧!離於此法更無四大諸塵等法,以彼外道虛妄分別離一切法更有無常,是故外道說言諸大不生不滅,以自體相常不滅故,是故彼說發起作事中間不作名爲無常。諸大更有發起諸大,無彼彼異相同相不生滅法,以見諸法不生滅故,而於彼處生無常智。
【實譯】“始造卽捨無常者。非大種互造大種,以各別故。非自相造,以無異故。非復共造,以乖離故。當知非是始造無常。
【求译】“离始造无常者。非四大复有异四大,各各异相自相故。非差别可得,彼无差别。斯等不更造,二方便不作。当知是无常。
【菩译】“大慧!离于此法更无四大诸尘等法,以彼外道虚妄分别离一切法更有无常,是故外道说言诸大不生不灭,以自体相常不灭故,是故彼说发起作事中间不作名为无常。诸大更有发起诸大,无彼彼异相同相不生灭法,以见诸法不生灭故,而于彼处生无常智。
【实译】“始造即舍无常者。非大种互造大种,以各别故。非自相造,以无异故。非复共造,以乖离故。当知非是始造无常。
tatra saṃsthānavinivṛttir nāmānityatā yaduta na bhūtabhautikaṃ vinaśyatyā pralayāt | pralayo nāma mahāmate ā paramāṇoḥ pravicayaparīkṣā vināśo bhūtabhautikasya saṃsthānasyānyathā bhūtadarśanād dīrghahrasvānulabdhir na paramāṇubhūteṣu vināśād bhūtānāṃ saṃsthānavinivṛttidarśanāt sāṃkhyavāde prapatanti ||
【求譯】“彼形處壞無常者。謂四大及造色不壞,至竟不壞。大慧!竟者,分析乃至微塵觀察壞。四大及造色形處異見,長短不可得,非四大。四大不壞,形處壞現,墮在數論。
【菩譯】“大慧!何者名爲形相休息無常?謂能造所造形相,見形相異如長短,非諸大滅而見諸大形相轉變,彼人墮在僧佉法中。
【實譯】“形狀壞無常者。此非能造及所造壞,但形狀壞。其義云何?謂分析[20]色乃至微塵,但滅形狀長短等見,不滅能造所造色體。此見墮在數論之中。
【求译】“彼形处坏无常者。谓四大及造色不坏,至竟不坏。大慧!竟者,分析乃至微尘观察坏。四大及造色形处异见,长短不可得,非四大。四大不坏,形处坏现,堕在数论。
【菩译】“大慧!何者名为形相休息无常?谓能造所造形相,见形相异如长短,非诸大灭而见诸大形相转变,彼人堕在僧佉法中。
【实译】“形状坏无常者。此非能造及所造坏,但形状坏。其义云何?谓分析[21]色乃至微尘,但灭形状长短等见,不灭能造所造色体。此见堕在数论之中。
tatra saṃsthānānityatā nāma yaduta yasya rūpam evānityaṃ tasya saṃsthānasyānityatā na bhūtānām | atha bhūtānām anityatā syāl lokasaṃvyavahārābhāvaḥ syāl lokasaṃvyavahārābhāvāl lokāyatikadṛṣṭipatitaḥ syād vāgmātratvāt sarvabhāvānām | na punaḥ svalakṣaṇotpattidarśanāt ||
【求譯】“色卽無常者。謂色卽是無常。彼則形處無常,非四大。若四大無常者,非俗數言說。世俗言說非性者,則墮世論。見一切性但有言說,不見自相生。
【菩譯】“大慧!復形相無常者,謂何等人卽色名無常,彼人見於形相無常,而非諸大是無常法;若諸大無常,則諸世間一切不得論說世事;若論世事,墮盧迦耶陀邪見朋黨,以說一切諸法唯名,復見諸法自體相生。
【實譯】“色卽是無常者。謂此卽是形狀無常,非大種性。若大種性亦無常者,則無世事。無世事者,當知則墮盧迦耶見。以見一切法自相生,惟有言說故。
【求译】“色即无常者。谓色即是无常。彼则形处无常,非四大。若四大无常者,非俗数言说。世俗言说非性者,则堕世论。见一切性但有言说,不见自相生。
【菩译】“大慧!复形相无常者,谓何等人即色名无常,彼人见于形相无常,而非诸大是无常法;若诸大无常,则诸世间一切不得论说世事;若论世事,堕卢迦耶陀邪见朋党,以说一切诸法唯名,复见诸法自体相生。
【实译】“色即是无常者。谓此即是形状无常,非大种性。若大种性亦无常者,则无世事。无世事者,当知则堕卢迦耶见。以见一切法自相生,唯有言说故。
tatra vikārānityatā nāma yaduta rūpasyānyathābhūtadarśanaṃ na bhūtānāṃ suvarṇasaṃsthānabhūṣaṇavikāradarśanavat | na suvarṇaṃ bhāvādvinaśyati[22] kiṃ tu bhūṣaṇasaṃsthānavināśo bhavati ||
【求譯】“轉變無常者。謂色異性現,非四大。如金作莊嚴具,轉變現,非金性壞,但莊嚴具處所壞。如是餘性轉變等亦如是。
【菩譯】“大慧!轉變無常者,謂見諸色種種異相,非諸大轉變,譬如見金作莊嚴具形相轉變金體不異,餘法轉變亦復如是。
【實譯】“轉變無常者。謂色體變,非大種變。譬如以金作莊嚴具,嚴具有變,而金無改。此亦如是。
【求译】“转变无常者。谓色异性现,非四大。如金作庄严具,转变现,非金性坏,但庄严具处所坏。如是余性转变等亦如是。
【菩译】“大慧!转变无常者,谓见诸色种种异相,非诸大转变,譬如见金作庄严具形相转变金体不异,余法转变亦复如是。
【实译】“转变无常者。谓色体变,非大种变。譬如以金作庄严具,严具有变,而金无改。此亦如是。
ye cānye vikārapatitā evamādyādibhiḥ prakārais tīrthakarair anityatādṛṣṭir vikalpyate | bhūtāni hi dahyamānāny agninā svalakṣaṇatvān na dahyante ’nyonyataḥ svalakṣaṇavigamān mahābhūtabhautikabhāvocchedaḥ syāt ||
【求譯】“如是等種種外道無常見妄想。火燒四大時,自相不燒。各各自相相壞者,四大造色應斷。
【菩譯】“大慧!如是外道虛妄分別見法無常,火不燒諸大,自體不燒,以彼諸大自體差別故。大慧!諸外道說若火能燒諸大者,則諸大斷滅是故不燒。
【實譯】“大慧!如是等種種外道,虛妄分別見無常性。彼作是說,火不能燒諸火自相,但各分散。若能燒者,能造所造則皆斷滅。
【求译】“如是等种种外道无常见妄想。火烧四大时,自相不烧。各各自相相坏者,四大造色应断。
【菩译】“大慧!如是外道虚妄分别见法无常,火不烧诸大,自体不烧,以彼诸大自体差别故。大慧!诸外道说若火能烧诸大者,则诸大断灭是故不烧。
【实译】“大慧!如是等种种外道,虚妄分别见无常性。彼作是说,火不能烧诸火自相,但各分散。若能烧者,能造所造则皆断灭。
mama tu mahāmate na nityā nānityā | tat kasya hetor yaduta bāhyabhāvānabhyupagamāt tribhavacittamātropadeśād vicitralakṣaṇānupadeśān na pravartate na nivartate mahābhūtasaṃniveśaviśeṣo na bhūtabhautikatvād vikalpasya dvidhā pravartate grāhyagrāhakālakṣaṇatā vikalpasya pravṛttidvayaparijñānād bāhyabhāvābhāvadṛṣṭivigamāt svacittamātrāvabodhād vikalpo vikalpābhisaṃskāreṇa pravartate nānabhisaṃskurvataḥ | cittavikalpabhāvābhāvavigamāl laukikalokottaratamānāṃ sarvadharmāṇāṃ na nityatā nānityatā svacittadṛśyamātrān avabodhāt kudṛṣṭyāntadvayapatitayā saṃtatyā sarvatīrthakaraiḥ svavikalpān avabodhāt kathā puruṣair[23] asiddhapūrvair anityatā kalpyate | trividhaṃ ca mahāmate sarvatīrthakaralaukikalokottaratamānāṃ sarvadharmāṇāṃ lakṣaṇaṃ vāgvikalpaviniḥsṛtānām na ca bālapṛthagjanā avabudhyante ||
【求譯】“大慧!我法起非常非無常。所以者何?謂外性不決定故。惟說三有微心,不說種種相有生有滅、四大合會差別、四大及造色故。妄想二種事攝所攝。知二種妄想,離外性無性二種見,覺自心現量。妄想者,思想作行生,非不作行。離心性無性妄想,世間、出世間、上上一切法非常非無常。不覺自心現量,墮二邊惡見相續,一切外道不覺自妄想。此凡夫無有根本。謂世間、出世間、上上法從說妄想生,非凡愚所覺。”
【菩譯】“大慧!我說大及諸塵非常非無常。何以故?我不說外境界有故,我說三界但是自心,不說種種諸相是有,是故說言不生不滅,唯是四大因緣和合,非大及塵是實有法,以虛妄心分別二種可取能取法,如實能知二種分別,是故離外有無見相,唯是自心分別作業,而名爲生而業不生,以離有無分別心故。大慧!何故非常非不常?以有世間及出世間上上諸法,是故不得說言是常。何故非無常?以能覺知唯是自心分別見故,是故非無常。而諸外道墮在邪見執著二邊,不知自心虛妄分別,非諸聖人分別無常。大慧!一切諸法總有三種,何等爲三?一者、世間法相,二者、出世間法相,三者、出世間上上勝法相,以依言語種種說法,而諸凡夫不覺不知。”
【實譯】“大慧!我說諸法非常無常。何以故?不取外法故,三界唯心故,不說諸相故,大種性處種種差別不生不滅故,非能造所造故,能取所取二種體性一切皆從分別起故,如實而知二取性故,了達惟是自心現故,離外有無二種見故,離有無見則不分別能所造故。大慧!世間、出世間及出世間上上諸法,惟是自心,非常非無常。不能了達,墮於外道二邊惡見。大慧!一切外道不能解了此三種法,依自分別而起言說,著無常性。大慧!此三種法所有語言分別境界,非諸凡愚之所能知。”
【求译】“大慧!我法起非常非无常。所以者何?谓外性不决定故。唯说三有微心,不说种种相有生有灭、四大合会差别、四大及造色故。妄想二种事摄所摄。知二种妄想,离外性无性二种见,觉自心现量。妄想者,思想作行生,非不作行。离心性无性妄想,世间、出世间、上上一切法非常非无常。不觉自心现量,堕二边恶见相续,一切外道不觉自妄想。此凡夫无有根本。谓世间、出世间、上上法从说妄想生,非凡愚所觉。”
【菩译】“大慧!我说大及诸尘非常非无常。何以故?我不说外境界有故,我说三界但是自心,不说种种诸相是有,是故说言不生不灭,唯是四大因缘和合,非大及尘是实有法,以虚妄心分别二种可取能取法,如实能知二种分别,是故离外有无见相,唯是自心分别作业,而名为生而业不生,以离有无分别心故。大慧!何故非常非不常?以有世间及出世间上上诸法,是故不得说言是常。何故非无常?以能觉知唯是自心分别见故,是故非无常。而诸外道堕在邪见执著二边,不知自心虚妄分别,非诸圣人分别无常。大慧!一切诸法总有三种,何等为三?一者、世间法相,二者、出世间法相,三者、出世间上上胜法相,以依言语种种说法,而诸凡夫不觉不知。”
【实译】“大慧!我说诸法非常无常。何以故?不取外法故,三界唯心故,不说诸相故,大种性处种种差别不生不灭故,非能造所造故,能取所取二种体性一切皆从分别起故,如实而知二取性故,了达唯是自心现故,离外有无二种见故,离有无见则不分别能所造故。大慧!世间、出世间及出世间上上诸法,唯是自心,非常非无常。不能了达,堕于外道二边恶见。大慧!一切外道不能解了此三种法,依自分别而起言说,著无常性。大慧!此三种法所有语言分别境界,非诸凡愚之所能知。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊重说颂言:
prārambhavinivṛttiṃ ca saṃsthānasyānyathātvatām |
bhāvam anityatāṃ rūpaṃ tīrthyāḥ kalpenti mohitāḥ || 118 ||
【求譯】遠離於始造,及與形處異,
性與色無常,外道愚妄想。
【菩譯】遠離於始造,及與形相異;
無常名有物,外道妄分別。
【實譯】始造卽便捨,形狀有轉變,
色物等無常,外道妄分別。
【求译】远离于始造,及与形处异,
性与色无常,外道愚妄想。
【菩译】远离于始造,及与形相异;
无常名有物,外道妄分别。
【实译】始造即便舍,形状有转变,
色物等无常,外道妄分别。
bhāvānāṃ nāsti vaināśaṃ[24] bhūtā bhūtātmanā sthitāḥ |
nānādṛṣṭinimagnās te tīrthyāḥ kalpenti nityatām || 119 ||
【求譯】諸性無有壞,大大自性住,
外道無常想,沒在種種見。
【菩譯】諸法無有滅,諸大自性住;
墮於種種見,外道說無常。
【實譯】諸法無壞滅,諸大自性住,
外道種種見,如是說無常。
【求译】诸性无有坏,大大自性住,
外道无常想,没在种种见。
【菩译】诸法无有灭,诸大自性住;
堕于种种见,外道说无常。
【实译】诸法无坏灭,诸大自性住,
外道种种见,如是说无常。
kasyacin na hi tīrthyasya vināśo na ca saṃbhavaḥ |
bhūtā bhūtātmanā nityāḥ kasya kalpenty anityatām || 120 ||
【求譯】彼諸外道等,無若生若滅,
大大性自常,何謂無常想?
【菩譯】彼諸外道說,諸法不生滅;
諸大體自常,何等法無常?
【實譯】彼諸外道衆,皆說不生滅,
諸大性自常,誰是無常法?
【求译】彼诸外道等,无若生若灭,
大大性自常,何谓无常想?
【菩译】彼诸外道说,诸法不生灭;
诸大体自常,何等法无常?
【实译】彼诸外道众,皆说不生灭,
诸大性自常,谁是无常法?
cittamātram idaṃ sarvaṃ dvidhā cittaṃ pravartate |
grāhyagrāhakabhāvena ātmātmīyaṃ na vidyate || 121 ||
【求譯】一切唯心量,二種心流轉,
攝受及所攝,無有我我所。
【菩譯】一切世唯心,而心見二境;
可取能取法,我我所法無。
【實譯】能取及所取,一切惟是心,
二種從心現,無有我我所。
【求译】一切唯心量,二种心流转,
摄受及所摄,无有我我所。
【菩译】一切世唯心,而心见二境;
可取能取法,我我所法无。
【实译】能取及所取,一切唯是心,
二种从心现,无有我我所。
brahmādisthānaparyantaṃ cittamātraṃ vadāmy aham |
cittamātravinirmuktaṃ brahmādir nopalabhyate || 122 ||
【求譯】梵天爲樹根,枝條普周遍,
如是我所說,惟是彼心量。
【菩譯】三界上下法,我說皆是心;
離於諸心法,更無有可得。
【實譯】梵天等諸法,我說惟是心,
若離於心者,一切不可得。
【求译】梵天为树根,枝条普周遍,
如是我所说,唯是彼心量。
【菩译】三界上下法,我说皆是心;
离于诸心法,更无有可得。
【实译】梵天等诸法,我说唯是心,
若离于心者,一切不可得。
iti laṅkāvatāre mahāyānasūtre ’nityatāparivartas tṛtīyaḥ ||
【黄譯】以上是《大乘入楞伽經》中第三《無常品》
【黄译】以上是《大乘入楞伽经》中第三《无常品》
经文分段
注释
- ↑ N go‘śvavat; V gośvavat.
- ↑ 原字作“義”,依《高麗大藏經》改爲“養”字
- ↑ 原字作“义”,依《高丽大藏经》改为“养”字。
- ↑ N māyāsvapna°; V māyāsva°.
- ↑ N ucyatai.
- ↑ N svapnakeśoṇḍukaṃ.
- ↑ N māyāgandharvaṃ.
- ↑ N ’nyonyaḥ.
- ↑ N janyam.
- ↑ N kaścic chaṅkalāyāḥ.
- ↑ 原字作“爲”,依《高麗大藏經》改爲“是”字。
- ↑ 原字作“为”,依《高丽大藏经》改为“是”字。
- ↑ 黃注:這兩行與第112頌意義相同,據《中華大藏經》校勘記,“《資》、《磧》、《南》、《徑》、《請》無”,可刪。
- ↑ 黄注:这两行与第112颂意义相同,据《中华大藏经》校勘记,“《资》、《碛》、《南》、《径》、《请》无”,可删。
- ↑ N svamativikalpe naiva.
- ↑ N evānityatānityā;V evānityatā nityā.
- ↑ N anityatvādayāḥ.
- ↑ 黃注:按照現存梵本和求譯,可以認為“有物無常義”是衍文,因為與緊接的“有物無常者”語義重複。
- ↑ 黄注:按照现存梵本和求译,可以认为“有物无常义”是衍文,因为与紧接的“有物无常者”语义重复。
- ↑ 原字作“柝”,依《高麗大藏經》改爲“析”字。
- ↑ 原字作“柝”,依《高丽大藏经》改为“析”字。
- ↑ N suvarṇabhāvādvinaśyati;V suvarṇaṃ bhāvādvinaśyati.
- ↑ N kathā puruṣair;V kathāpuruṣair.
- ↑ V vai nāśaṃ.